समाचारं

"ड्रैगन एज: शैडोकीप्" इत्यत्र १४०,००० तः अधिकाः पङ्क्तयः अभिलेखिताः संवादाः सन्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ड्रैगन एज: शैडोकीप्" अस्मिन् शरदऋतौ प्रदर्शितं भविष्यति, श्रृङ्खलायां अन्तिमस्य क्रीडायाः पूर्णदशकस्य अनन्तरं, "ड्रैगन एज: इन्क्विजिशन" इति । यद्यपि खिलाडयः अवगम्यन्ते यत् सफले मताधिकारे तृतीयतः चतुर्थप्रवेशपर्यन्तं गन्तुं एतावत्कालं यावत् समयः अभवत् तथापि तस्य विकासदलस्य सदस्याः वदन्ति यत् परियोजनायाः परिमाणेन एतादृशः दीर्घः विकाससमयः आवश्यकः आसीत्

ड्रैगन एज: शैडोकीप् इत्यस्य विकासचक्रस्य विषये वदन् सृजनात्मकनिर्देशकः जॉन् एप्लरः अवदत् यत् बायोवेयरः "अस्माभिः सम्यक् प्राप्तम् इति सुनिश्चितं कर्तुम् इच्छति" इति एक्शन् आरपीजी "सर्वश्रेष्ठं संस्करणं" इति उक्तवान्


एप्लरस्य मते अस्य क्रीडायाः स्वर-अभिनेतारः पञ्चवर्षेभ्यः निर्माणे संलग्नाः सन्ति, यदा तु सृजनात्मक-अभिनयनिर्देशकः एश्ले बार्लो इत्यनेन उक्तं यत् आरपीजी-क्रीडायां रिकार्ड्-कृत-संवादस्य १,४०,००० पङ्क्तयः विस्मयकारीः सन्ति एतेषु ६०,००० पङ्क्तयः केवलं नायकस्य रूक् इत्यस्य सन्ति, यदा तु प्रत्येकस्य पात्रस्य रूपान्तरस्य (विभिन्ननटेन अभिनीतः) प्रायः १५,००० पङ्क्तयः सन्ति ।

"७०० वर्णानाम् अभिलेखनार्थं बहुकालः भवति, भवन्तः जानन्ति - ८०,००० पङ्क्तयः अथवा १४०,००० पङ्क्तयः, अपि च रूक् इत्यस्य सर्वाणि पङ्क्तयः। उत्तमं द्रव्यं निर्मातुं समयः भवति" इति बार्लो अवदत्।

अवश्यं, एतत् दर्शयितुं योग्यं यत् Dragon Age: Shadowkeep इत्यस्य प्रारम्भिकविकासपदार्थाः पर्दापृष्ठस्य समस्याभिः पुनः आरम्भैः च परिपूर्णाः इति कथ्यते, तथा च BioWare इत्यनेन क्रीडायाः विशुद्धरूपेण एकक्रीडकदृष्टिः अन्तिमरूपेण स्थापयितुं किञ्चित् समयः अभवत्

अपेक्षया, छायापालस्य परिमाणं निःसंदेहं विशालम् अस्ति। रिकार्ड् कृतसंवादस्य १४०,००० तः अधिकाः पङ्क्तयः सर्वेभ्यः गतबायोवेयरक्रीडाभ्यः अतिक्रमन्ति, यत्र ड्रैगन एज: इन्क्विजिशन इत्यस्य ८०,००० पङ्क्तयः रिकार्ड् कृतसंवादाः सन्ति तथा च मास इफेक्ट्: एण्ड्रोमेडा ६५,००० पङ्क्तयः यावत् भवति (रोचकरूपेण, एतत् मास इफेक्ट् इत्यस्मात् अधिकम् अस्ति २》तथा ३ इत्यस्य योगः अस्ति तस्मादपि अधिकम्)।

"Dragon Age: Shadowkeep" अस्मिन् शरदऋतौ PS5, Xbox Series X/S तथा PC इत्यत्र उपलभ्यते, Steam Deck इत्यस्य समर्थनं च करिष्यति । अस्मिन् ग्रीष्मकाले अनन्तरं विशिष्टा विमोचनतिथिः घोषिता भविष्यति।