समाचारं

"Calamity Fortress" इत्यस्य Early Access चरणे प्रथमः पैच् सैण्ड्बॉक्स् मोड् योजयति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य पूर्वं Fortress of Calamity इत्यनेन Early Access इत्यस्य अनन्तरं प्रथमं पैच् प्रकाशितम्, बहुप्रतीक्षितं sandbox mode इत्येतत् योजितम् । तस्मिन् क्रीडकानां असीमितसंसाधनं भविष्यति तथा च प्रतिबन्धं विना निर्माणं कर्तुं शक्नुवन्ति, भवेत् सामरिकस्थानानां अन्वेषणं वा केवलं दुर्गसौन्दर्यस्य भावः निखारयितुं वा।


यद्यपि Calamity Fortress इत्यस्य निर्माणसाधनानाम् निःशुल्कप्रवेशः महान् अस्ति तथापि एतत् नूतनं परिवर्तनं गैर-सैण्डबॉक्स-विधानानां कृते अपि किञ्चित् उपयोगितां प्रदास्यति । क्रीडा खिलाडयः खाचित्रं रक्षितुं शक्नोति, यस्य अर्थः अस्ति यत् यदि भवान् विशेषतया उपयोगी उपसंरचनां वा रक्षां वा डिजाइनं करोति तर्हि भवान् व्यक्तिगतभागानाम् पुनः स्थापनं विना पश्चात् द्रुतनियोजनाय टेम्पलेटरूपेण रक्षितुं शक्नोति Sandbox Mode इत्यस्मिन् अन्येषु गेम मोडेषु दृश्यमानानां Mist of Siege इत्यस्य संसाधनसीमानां, धमकीनां च विचारं विना नूतनानि ब्लूप्रिण्ट् डिजाइनं कृत्वा रक्षितुं शक्नुवन्ति ।

सैण्ड्बॉक्स् मोड् इत्यस्य योजनस्य उत्सवस्य कृते दुर्गस्य विकासकः डिजिटल सनः स्वस्य डिस्कॉर्ड् इत्यत्र "फोर्ट्रेस् किङ्ग्" इति भवनस्पर्धां आयोजितवान् । विकासकानां न्यायः प्रत्यक्षतया यूनिट् स्थापनं, सामरिकविचारः, सर्वाधिकं महत्त्वपूर्णं च "सौन्दर्यशास्त्रं शक्तिः च" इति विषये भविष्यति ।

"Calamity Fortress" इदानीं Steam Early Access इत्यत्र उपलभ्यते ।