समाचारं

यु मिन्होङ्गः - अहं उभयतः व्यजनं प्रसन्नं कर्तुं यथाशक्ति प्रयतितवान्, परन्तु जलस्य कटोरा समतलः नासीत्, तस्य स्थाने मम शिरसि अग्निः प्रज्वलितः

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ जुलै दिनाङ्के न्यू ओरिएंटलस्य संस्थापकः ओरिएंटलचयनस्य मुख्यकार्यकारी च यू मिन्होङ्गः प्राच्यचयनस्य भागधारकसम्मेलने अवदत् यत् ओरिएंटलचयनस्य विद्यमानाः लंगराः तुल्यकालिकरूपेण परिपक्वाः सन्ति, अद्यापि च एंकरानाम् कृते स्वस्य प्रदर्शनार्थं बहवः क्रियाकलापाः व्यवस्थापिताः भविष्यन्ति भविष्ये क्षमताः प्रतिभाः च।

यू मिन्होङ्ग् इत्यनेन उक्तं यत् वर्तमानस्थितौ प्राच्यचयनस्य यातायातस्य महत्त्वं भविष्ये सः कम्पनीं उत्तमलंगरं अन्वेष्टुं आग्रहं करिष्यति तथा च प्राच्यचयनस्य विकासं प्रवर्धयिष्यति तदनन्तरं यातायातस्य वृद्धिं निर्वाहयितुम् प्रयतते . तदतिरिक्तं कम्पनीयाः नकारात्मकविषयाणां नियन्त्रणं कार्यसूचौ स्थापितं अस्ति ।

यु मिन्होङ्ग् इत्यनेन उक्तं यत् सः भविष्ये अपि दौयिन् इत्यनेन सह सहकार्यं सुदृढं करिष्यति, दौयिन् इत्यस्मात् अपि उत्तमं समर्थनं प्राप्स्यति। भविष्ये प्राच्यचयनं एकं प्रतिरूपं अपि अन्वेषयिष्यति यत् ऑनलाइन-अफलाइन-सञ्चालनानि संयोजयति यत् इदं उत्तम-दल-आपूर्ति-शृङ्खला-सम्बन्धानां संवर्धनार्थं परिश्रमं करिष्यति तथा च प्राच्य-चयनस्य विकासे स्वस्य सीमितशक्तिं योगदानं करिष्यति |.

६० वर्षीयः वृद्धः इति नाम्ना यू मिन्होङ्गः अवदत् यत् सः नूतनप्राच्य-प्राच्यचयनस्य विकासाय प्रयत्नाः योगदानं च दास्यति इति आशास्ति।

यु मिन्होङ्गस्य मतेन डोङ्ग युहुई कम्पनीयाः दुर्लभा सम्पत्तिः अस्ति, परन्तु हुई इत्यस्य स्वातन्त्र्यं अपरिहार्यम् अस्ति । हुइपोङ्ग् इत्यत्र पञ्जीकरणं कृत्वा उपरिष्टात् प्राच्यचयनस्य जीएमवी वर्धमानः अस्ति, परन्तु स्टॉकमूल्यं अस्थिरम् अस्ति । यु मिन्होङ्ग् इत्यनेन उक्तं यत् इदानीं इदं प्रतीयते यत् द्वयोः कम्पनीयोः हस्तक्षेपः न भविष्यति तथा च चीन-ताइवान-देशयोः परस्परं समर्थनं भविष्यति "भोलापनम्" इति । हुइपोङ्ग्-संस्थायां पञ्जीकरणं कृत्वा बाह्यवातावरणं गम्भीररूपेण बाधितं जातम्, कम्पनीयाः अन्तः अपि द्वन्द्वाः, ठोकराणि च अभवन् ।

यु मिन्होङ्ग् इत्यनेन उक्तं यत् सः "उभयतः प्रशंसकान् प्रसन्नं कर्तुं निराशः अभवत्, परन्तु सः न अपेक्षितवान् यत् न केवलं जलस्य कटोरा समतलः न अभवत्, अपितु तस्य शिरसि अग्निः प्रज्वलितः अस्ति इति विषये अन्तर्जालस्य नित्यं स्वराः सन्ति conspiracies," "iron roosters," and "abuse of employees." "अहं "बाह्यटिप्पणीनां चिन्ता न करोमि, परन्तु तस्य खलु कम्पनीयाः व्यापारविकासे महत्त्वपूर्णः प्रभावः अभवत्। एतेन स्य लंगरानाम् मानसिकता प्रभाविता अभवत् प्राच्यचयनं, प्रबन्धकानां मानसिकता, मम मानसिकता च अतीव गम्भीररूपेण प्रभाविता, आहतः च अस्ति।" "कम्पनी अहं च दुविधायां स्मः, अस्माकं रणनीतिकविन्यासः च कार्यान्वितुं न शक्यते।