समाचारं

ली डाक्सियाओ वृद्धावस्थायां निवृत्तः भूत्वा एकदा "बेबी बॉटम्" "पृथिवी टॉप" इति प्रस्तावम् अयच्छत् ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द पेपर रिपोर्टर क्यू येयुन
यिंगडा सिक्योरिटीज कम्पनी लिमिटेड् ("यिंगडा सिक्योरिटीज" इति उच्यते) इत्यस्य मुख्यः अर्थशास्त्री ली डाक्सियाओ सेवानिवृत्तः अस्ति ।
२६ जुलै दिनाङ्के द पेपर इत्यनेन अवलोकितं यत् ली डाक्सियाओ इत्यनेन स्वस्य वेइबो-प्रोफाइलं "एकस्य प्रतिभूति-संस्थायाः पूर्व-मुख्य-अर्थशास्त्रज्ञः" इति अद्यतनं कृतम् । पेपर इत्यनेन यिंगडा सिक्योरिटीज इत्यस्य कर्मचारिभ्यः पुष्टिः कृता यत् ली डाक्सियाओ निवृत्तः अस्ति।


सार्वजनिकसूचनाः दर्शयन्ति यत् ली डाक्सियाओ १९६४ तमे वर्षे जन्म प्राप्य अस्मिन् वर्षे ६० वर्षीयः अस्ति । ली डाक्सियाओ डोंगगुआन सिक्योरिटीजस्य मुख्यविश्लेषकः, डोंगगुआन सिक्योरिटीज रिसर्च एसोसिएशनस्य महासचिवः, डोंगगुआन वित्तसङ्घस्य निदेशकः, डोंगगुआन फेडरेशन आफ् सोशल साइंसेजस्य सदस्यः, डोंगगुआन वित्त ब्यूरो इत्यस्य विशिष्टविशेषज्ञः, यिंगडा सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य निदेशकः, यिंगडा सिक्योरिटीजः च इति रूपेण कार्यं कृतवान् संस्थान के मुख्य अर्थशास्त्री। परन्तु प्रेससमयपर्यन्तं यिंगडा सिक्योरिटीजस्य आधिकारिकजालस्थले मुख्यः अर्थशास्त्री अद्यापि ली डाक्सियाओ अस्ति ।


एकः दलाली विश्लेषकः इति नाम्ना ली डाक्सियाओ अन्येभ्यः विश्लेषकेभ्यः भिन्नः इव दृश्यते । तस्य वेइबो इत्यत्र ६.२३ मिलियनं यावत् प्रशंसकाः सन्ति तथा च सः बहिः-बहिः वेइबो V तथा "वित्तीय-अन्तर्जाल-प्रसिद्धः" अस्ति । तस्य विश्लेषणस्य अतीव व्यक्तिगतशैली अस्ति, तथा च सः सामाजिकमाध्यमेषु बहुधा स्वमतं प्रकटयितुं श्रव्य-वीडियो-प्रयोगे अतीव कुशलः अस्ति सः अत्यन्तं सक्रियः अस्ति यत् सः "शिशुतलम्", "बालानां तलम्" इति प्रस्तावितवान् अस्ति । , "teenage bottom" and "diamond bottom" ” इत्यादिषु तलनिर्णयेषु सः दलालीविश्लेषकाणां मध्ये सर्वाधिकं दृढनिश्चयः वृषभप्रतिनिधिः इति गण्यते ।
पूर्वं यिंगडा सिक्योरिटीजस्य आधिकारिकजालस्थले ली डाक्सियाओ इत्यस्य परिचयः एतादृशः अभवत् यत् "वस्तुनिष्ठतायाः सत्यस्य च आग्रहः, प्राधिकरणेन वाणिज्यिकहितैः च प्रभावितः न भवति, अनुसन्धानस्य स्वातन्त्र्यस्य आग्रहः, बहुवारं च विपण्यस्य सफलतापूर्वकं भविष्यवाणीं करोति । तस्य प्रतिनिधिदृष्टिकोणाः निम्नलिखितरूपेण सन्ति : ६१२४ उदासीनतायाः आवश्यकता भवति, १६६४ साहसस्य आवश्यकता भवति २१३२ हीरकतलं, ५१७८ पृथिवीशिखरं, २८५० शिशुतलम् ।
ली डाक्सियाओ इत्यस्य तलरेखायाः टिप्पणीनां बहवः समर्थकाः सन्ति, यत् तं "वृषभानां मुख्यसेनापतिः" इति वदन्ति, उपहासकारिणः अपि सन्ति ।
वेइबो-मञ्चे ली डाक्सियाओ न केवलं शेयर-बजारे स्वस्य विचारान् प्रकाशयति, अपितु प्रायः जीवनस्य विषये स्वस्य अन्वेषणं अपि साझां करोति, तथा च अनेकेषां नेटिजन-जनानाम् आलोचनां कृतानां परिस्थितीनां उल्लेखं कर्तुं न लज्जते
२६ जुलै दिनाङ्के ली डाक्सियाओ इत्यनेन अपि लेखः प्रकाशितः यत् यदा विपण्यं निराशावादी भवति तदा निवेशकानां रक्षणं सुदृढं कर्तुं अतीव महत्त्वपूर्णम् इति। "३४ वर्षाणां तीव्रविकासस्य अनन्तरं चीनस्य शेयरबजारः विश्वस्य द्वितीयः बृहत्तमः विपण्यः अभवत् । शेन्झेन्-शङ्घाई-शेयर-बजारः बहुवर्षेभ्यः वित्तपोषण-मात्रायाः दृष्ट्या विश्वस्य शीर्षस्थाने अस्ति, विश्वप्रसिद्धानि परिणामानि च प्राप्तवन्तः .चीनस्य शेयरबजारस्य विकासे विशालसंख्याकाः खुदरानिवेशकाः महत् योगदानं दत्तवन्तः , अस्माभिः तेषां रक्षणं कर्तव्यम्, निवेशकानां रक्षणं च मया सर्वदा आह्वानं कृतम् चीनस्य शेयरबजारस्य दीर्घकालीनस्वस्थविकासाय एकमात्रः मार्गः अन्यः कोऽपि उपायः नास्ति” इति ।
लेखे ली डाक्सियाओ चीनस्य उच्चगुणवत्तायुक्तानां सम्पत्तिनां वसन्तकालः आगतः इति वदन् चीनीयशेयरबजारस्य प्रति सकारात्मकं दृष्टिकोणं निर्वाहितवान्। यथा यथा चीनस्य अर्थव्यवस्था क्रमेण पुनः स्वस्थतां प्राप्नोति तथा तथा वैश्विक आर्थिकवृद्धौ तस्य योगदानं निरन्तरं वर्धते। सः अपेक्षते यत् लाभांशनीतीनां सुदृढीकरणेन, निवेशक-उन्मुख-अवधारणासु परिवर्तनेन, सक्रिय-शेयर-बजार-नीतीनां कार्यान्वयनेन च चीनस्य उच्चतम-गुणवत्तायुक्ताः सम्पत्तिः, येषां चिरकालात् विपणेन अवहेलना कृता, वसन्तस्य आरम्भः भविष्यति |. एषः परिवर्तनः प्रथमं हाङ्गकाङ्ग-शेयर-विपण्ये दृश्यते ततः ए-शेयर-विपण्ये विस्तारं प्राप्नुयात् ।
आधिकारिकसूचनाः दर्शयति यत् यिंगडा सिक्योरिटीजस्य स्थापना १९९६ तमे वर्षे अभवत् तथा च चीनस्य राज्यजालनिगमस्य अन्तर्गतं पूर्णतया अनुज्ञापत्रं प्राप्ता व्यापकप्रतिभूतिकम्पनी अस्ति यस्य मुख्यालयः शेन्झेन्-नगरे अस्ति यिंगडा सिक्योरिटीज चीनस्य स्टेट् ग्रिड् निगमस्य प्रत्यक्षतया अन्तर्गतं नव वित्तीय इकाइषु अन्यतमम् अस्ति तथा च एकमात्रं पूर्णस्वामित्वयुक्तं प्रतिभूतिसंस्था सूचीबद्धकम्पनी स्टेट् ग्रिड् यिंगडा कम्पनी लिमिटेड् (६००५१७) इत्यस्य माध्यमेन कम्पनीयाः इक्विटी इत्यस्य १००% भागं धारयति । .
बहुकालपूर्वं यिंगडा सिक्योरिटीज इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धस्य अलेखाकृतानि वित्तीयविवरणानि प्रकाशितानि । अस्मिन् वर्षे प्रथमार्धे यिंगडा सिक्योरिटीज इत्यनेन ३६० मिलियन युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे ३१.३९% वृद्धिः अभवत्, शुद्धलाभः ७७ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ८१.७४% वृद्धिः अभवत्

अस्य अंकस्य सम्पादकः Zou Shan