समाचारं

चीनीय-रूसी-बम्ब-विमानाः बेरिङ्ग्-सागरे भ्रमणं कृतवन्तः, एच्-६-विमानं च प्रथमवारं अलास्का-नगरस्य समीपे उड्डीयत!सैन्यविशेषज्ञैः व्याख्या

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता गुओ युआण्डन्] २५ तमे दिनाङ्के राष्ट्रियरक्षामन्त्रालयस्य प्रवक्ता झाङ्ग् जिओगाङ्ग् इत्यनेन जुलैमासे नियमितरूपेण पत्रकारसम्मेलने पुष्टिः कृता यत् चीन-रूस-देशयोः २५ दिनाङ्के अष्टम-रणनीतिक-वायु-गस्त्य-दलस्य आयोजनं कृतम्। ग्लोबल टाइम्स् इति पत्रिकायाः ​​प्रश्नस्य उत्तरे झाङ्ग क्षियाओगाङ्ग इत्यनेन उक्तं यत् चीनीय-रूसी-सैन्ययोः वार्षिकसहकार्ययोजनायाः अनुसारं जुलै-मासस्य २५ दिनाङ्के बेरिङ्ग-सागरस्य प्रासंगिक-वायुक्षेत्रे संयुक्त-रणनीतिक-वायु-गस्त्य-दलस्य आयोजनं कृतम् २०१९ तमे वर्षात् परं सैन्यदलद्वयेन आयोजितम् अष्टमं सामरिकं वायुगस्त्यम् अस्ति । द्वयोः वायुसेनायोः सहकार्यस्य स्तरस्य अधिकं परीक्षणं सुधारणं च कृत्वा द्वयोः देशयोः सामरिकं परस्परविश्वासं व्यावहारिकसहकार्यं च गभीरं कुर्वन्तु।

चीनदेशस्य बम्ब-प्रहारकाः प्रथमवारं अलास्का-नगरस्य समीपे वायुक्षेत्रे प्रविशन्ति

रूसस्य रक्षामन्त्रालयेन विज्ञप्तौ उक्तं यत् रूसी Tu-95MS बमविस्फोटकाः चीनीयवायुसेनायाः एच्-6K बम्बप्रहाराः च चुकोत्कासागरे, बेरिङ्गसागरे, उत्तरप्रशान्तमहासागरे च संयुक्तगस्तं कृतवन्तः। रूसीसैन्यवार्तायां उक्तं यत् विमानयानस्य समये रूसी-चीन-दलयोः वायुगस्त्यस्य विभिन्नेषु चरणेषु परस्परसहकार्यस्य विषयेषु अभ्यासः कृतः । संयुक्तक्रूजस्य अनुरक्षणं रूसी-वायु-अन्तरिक्ष-सेनानां सु-३०एसएम, सु-३५एस च आसीत् ।

रूसस्य रक्षामन्त्रालयेन उक्तं यत् – “रूसी-चीन-विमानयोः संयुक्तं विमानं पञ्चघण्टाभ्यः अधिकं यावत् चलति स्मयोद्धा उभयदेशेभ्यः विमानैः सह । " " .

२५ जुलै दिनाङ्के चीन-रूसी-सैन्यैः अष्टम-सह-रणनीतिक-वायु-गस्त्य-दलस्य आयोजनं कृतम् ।वू युएपेङ्ग इत्यस्य चित्रम्

उत्तर-अमेरिकन-वायु-अन्तरिक्ष-रक्षा-कमाण्ड् (NORAD) इत्यनेन २४ तमे स्थानीयसमये विज्ञप्तिः प्रकाशिता यत् तस्मिन् दिने अलास्का-नगरस्य समीपे अन्तर्राष्ट्रीय-वायुक्षेत्रे रूसी-सैन्य-विमानद्वयं चीन-सैन्य-विमानद्वयं च आविष्कृतम् इति "नोराड् इत्यनेन अलास्का-वायुरक्षापरिचयक्षेत्रे कार्यं कुर्वतः रूसी-टीयू-९५-विमानद्वयं, चीनीय-एच्-६-सैन्यविमानद्वयं च आविष्कृतम्, अनुसृत्य, अवरुद्धं च कृतम्।" entered U.S. or Canadian airspace , "धमकी न मन्यते।"

सीएनएन-अनुसारं अमेरिकी-रक्षाविभागस्य एकः अधिकारी अवदत् यत् एच्-६-बम्ब-विमानः अलास्का-वायुरक्षा-परिचय-क्षेत्रे प्रथमवारं प्रविष्टः

"अमेरिकादेशस्य युद्धविमानेन स्वदेशस्य समीपे सामरिकयात्रायां चीनदेशस्य बम्बविमानं प्रथमवारं अवरुद्धं जातम्।" चीनदेशस्य बम्बविमानः अलास्कादेशस्य समीपे एव उड्डीयत।

समाचारानुसारं अलास्का-वायुरक्षापरिचयक्षेत्रं अतीव विस्तृतं क्षेत्रं व्याप्नोति, उत्तरदिशि आर्कटिकमहासागरस्य धारायाम् ब्यूफोर्टसागरस्य भागं दक्षिणदिशि बेरिङ्गसागरस्य पर्याप्तभागं च आच्छादयति "अधुना (प्रेससमयपर्यन्तं) अमेरिकादेशः न प्रकाशितवान् यत् कस्मिन् वायुक्षेत्रे चीन-रूसी-युद्धविमानानि अवरुद्धानि। यत् निश्चितं तत् अस्ति यत् चीनदेशात् रणनीतिकं क्रूज-मिशनं कृतवान् चीनदेशस्य बम्ब-विमानः एषः एव दूरतमः अस्ति mainland.

झाङ्ग ज़ुफेङ्ग् इत्यनेन उक्तं यत् एच्-६ इत्यस्य निरन्तरं उन्नयनं सुधारं च कृत्वा दीर्घदूरपर्यन्तं स्थलप्रहारक्षेपणानि वहितुं शक्नोति तथा च प्रतिद्वन्द्वस्य युद्धविमानानाम् अवरोधत्रिज्यायाः बहिः भूमौ समुद्रपर्यन्तं आक्रमणं कर्तुं शक्नोति। अस्य वायुप्रक्षेपितक्षेपणास्त्रेषु दीर्घदूरपर्यन्तं रक्षाप्रवेशक्षमता च दृढा अस्ति । अपि च, अस्य नवीनतमं मॉडलं वायुनिवारकत्रिज्याम् अधिकं वर्धयितुं वायुना इन्धनं पूरयितुं शक्यते ।

चीन-रूसयोः संयुक्तं सामरिकं वायुगस्त्यं प्रथमवारं प्रासंगिकवायुक्षेत्रे आयोजितम्

२०१९ तमस्य वर्षस्य जुलैमासे चीन-रूस-देशयोः प्रथमवारं पूर्वोत्तर-एशिया-देशे संयुक्त-रणनीतिक-वायु-गस्त्य-दलस्य आयोजनं कृतम् २०२२ चतुर्थं पञ्चमं च संयुक्तं सामरिकं वायुगस्त्यं क्रमशः मे-नवम्बर-मासेषु कृतम् । २०२३ तमस्य वर्षस्य जून-डिसेम्बर्-मासेषु चीन-रूस-देशयोः क्रमशः संयुक्त-रणनीतिक-वायु-गस्त्यः अभवत्, येन ज्ञायते यत् चीन-रूसी-सैन्ययोः मध्ये वर्षे द्विवारं संयुक्त-रणनीतिक-वायु-गस्त्यः प्रचलति

सीएनएन-संस्थायाः सूचना अस्ति यत् अलास्का-वायुरक्षा-परिचय-क्षेत्रे रूसी-विमानानाम् प्रवेशः असामान्यः नास्ति, परन्तु चीन-रूसी-सैन्ययोः अस्मिन् वायुक्षेत्रे प्रथमवारं संयुक्त-कार्यक्रमाः कृताः अमेरिकीरक्षाविभागस्य अधिकारिणः अवदन् यत् अस्मिन् वायुक्षेत्रे द्वयोः देशयोः संयुक्तकार्यक्रमं अमेरिकीसैन्येन प्रथमवारं अवरुद्धम्।अमेरिकी रक्षाविभागस्य अधिकारिणः अवदन् यत् अयं अवरोधः अमेरिकीद्वारा कृतः।च-16 तथा एफ-३५ युद्धविमानानि, कनाडादेशस्य सीएफ-१८ युद्धविमानानि च । अमेरिकी अधिकारी अवदत् यत् समर्थनविमानानि अपि अवरोधने भागं गृहीतवन्तः।

चीनस्य राष्ट्रियरक्षामन्त्रालयेन पूर्वसूचनानुसारं चीन-रूसयोः पूर्वं आयोजिताः संयुक्त-रणनीतिक-वायुगस्त्याः अधिकतया जापान-सागरस्य, पूर्व-चीन-सागरस्य, पश्चिम-प्रशान्त-सागरस्य च उपरि क्रियन्ते स्म "अयं क्रूजः रूसीमुख्यभूमितः उड्डीयमानाः चीनदेशस्य बम्ब-प्रहारकाः भवितुम् अतीव सम्भाव्यन्ते।" नवम्बर २०२२. यदा चीन-रूसी-वायुसेनानि नियमितरूपेण संयुक्त-रणनीतिक-वायु-गस्त्य-कार्यं कुर्वन्ति स्म, तदा इतिहासे प्रथमवारं चीन-रूसी-सैन्य-विमानानि संयुक्त-वायु-गस्त्य-काले परस्परं विमानस्थानकेषु अवतरन्ति स्म "चीन-रूस-देशयोः परस्परं विमानस्थानकेषु उड्डयनार्थं अवतरितुं च बम्ब-प्रहारकाः प्रेषिताः, येन चीनीय-रूसी-युद्धविमानानां कृते अलास्का-समीपे अन्तर्राष्ट्रीय-वायुक्षेत्रे गस्तं कर्तुं ठोस-आधारः स्थापितः । एतेन ज्ञायते यत् चीन-रूसी-वायुसेना-मिशन-सेनाभिः कृतम् अस्ति आदेशसमन्वयः, संचारः, रसदसमर्थनम् इत्यादिषु क्षेत्रेषु सफलतां प्राप्तवान् ।”

चीनदेशस्य नौसैनिकाः वायुसेनाः च बेरिङ्गसागरे वर्तन्ते

१० जुलै दिनाङ्के अमेरिकीतटरक्षकस्य जालपुटेन एकं वक्तव्यं प्रकाशितं यत् ६ तमे ७ तमे च स्थानीयसमये अमेरिकीतटरक्षकदलेन अलास्का-नगरस्य समीपे बेरिङ्ग्-सागरे द्वौ दिवसौ यावत् क्रमशः चीनदेशस्य बहुविधाः युद्धपोताः आविष्कृताः अस्मिन् विषये झाङ्ग क्षियाओगाङ्ग इत्यनेन उक्तं यत् एषा वार्षिकयोजनानुसारं चीनीयजहाजैः क्रियमाणा नियमितप्रशिक्षणक्रियाकलापः अस्ति यत् एतत् प्रासंगिकानां अन्तर्राष्ट्रीयकायदानानां अन्तर्राष्ट्रीयप्रथानां च अनुरूपं भवति विशिष्टदेशेषु लक्ष्येषु वा लक्ष्यं न भवति। "भविष्यत्काले चीनदेशः अपि सैनिकानाम् स्वमिशनं पूर्णं कर्तुं क्षमतां वर्धयितुं एतादृशाः उच्चसागरप्रशिक्षणकार्यक्रमाः अपि करिष्यति।"

चीन-रूस-देशयोः अष्टम-सह-वायु-रणनीतिक-यान-यात्रायाः कतिपयेभ्यः दिनेभ्यः पूर्वं अमेरिकी-रक्षा-विभागेन २२ तमे दिनाङ्के "२०२४ आर्कटिक-रणनीतिः" प्रकाशिता, यत्र आर्कटिक-देशः अमेरिका-देशस्य कृते "रणनीतिक-महत्त्वस्य क्षेत्रः" इति वर्णितः अमेरिकी रक्षाउपसचिवः हिक्सः तस्मिन् दिने संक्षिप्तसमारोहे घोषितवान् यत् "यद्यपि चीनदेशः आर्कटिकदेशः नास्ति तथापि सः अस्मिन् क्षेत्रे अधिकं प्रभावं, क्षेत्रे प्रवेशाय अधिकानि मार्गाणि, क्षेत्रीयशासने च अधिकं वक्तुं प्रयतते" इति आर्कटिक-देशे चीन-रूसयोः मध्ये वर्धमानस्य वाणिज्यिक-सैन्य-सहकार्यस्य विषये अमेरिका-देशः चिन्तितः इति अपि हिक्सः अवदत् ।

यदा ग्लोबल टाइम्स् इति पत्रिकायाः ​​पृष्टं यत् चीन-रूसी संयुक्त-रणनीतिक-वायु-गस्त्य-दलस्य लक्ष्यं कृतम् अस्ति वा इति तदा झाङ्ग-जियाओगाङ्ग् इत्यनेन उक्तं यत् एतत् अभियानं तृतीयपक्षं न लक्षितम् अस्ति, वर्तमान-अन्तर्राष्ट्रीय-क्षेत्रीय-स्थित्या सह तस्य किमपि सम्बन्धः नास्ति इति

केचन अमेरिकीमाध्यमाः अलास्का-वायुरक्षा-परिचयक्षेत्रे चीनीय-रूसी-सैन्य-विमानानाम् आगमनस्य प्रचारं कृतवन्तः यत्, "प्रोत्साहनम्" इति । "अलास्का-वायुरक्षापरिचयक्षेत्रं च अमेरिकीवायुक्षेत्रं नास्ति। तटरेखातः शतशः किलोमीटर्पर्यन्तं विस्तृतः अस्ति। सम्बन्धितवायुक्षेत्रे चीनीयविमानस्य उड्डयनं अन्तर्राष्ट्रीयन्यायस्य अन्तर्राष्ट्रीयसैन्यव्यवहारस्य च पूर्णतया अनुपालनं भवति।