समाचारं

उद्घाटनसमारोहः सेन् नदीयां आयोजितः, सुरक्षाविषयाणि च ओलम्पिकस्य स्वागतार्थं फ्रान्सदेशस्य "बृहत्तमं परिचालनं" केन्द्रबिन्दुरूपेण अभवन्!

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[फ्रांस्देशे ग्लोबल टाइम्स् विशेषसम्वादकः यु चाओफान् शाङ्ग कैयुआन् फ्रांस्देशे ग्लोबल टाइम्स् विशेषसम्वादकः झाङ्ग झेन्य्युवेन्] २६ जुलै दिनाङ्के सायं ७:३० वादने, स्थानीयफ्रेञ्चसमये (२७ जुलै दिनाङ्के बीजिंगसमये १:३० वादने), पेरिस ओलम्पिकक्रीडायाः उद्घाटनम् समारोहः सेन् नदीयां आरभ्यते। अस्य ओलम्पिकक्रीडायाः उद्घाटनसमारोहः इतिहासे प्रथमवारं बहिः एव अभवत् । ले पेरिसियनस्य मते पेरिस् ओलम्पिकस्य उद्घाटनसमारोहे बहवः विदेशीयाः राज्यप्रमुखाः, सर्वकाराश्च उपस्थिताः भविष्यन्ति तथापि अन्तिमनिमेषे सम्भाव्यपरिवर्तनस्य कारणात् एलिसी-महलेन एषा सूची न घोषिता २५ दिनाङ्के सायंकाले फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यनेन एलिसी-महलस्य विदेशीयगणमान्यजनानाम् स्वागतभोजनं कृतम् । यथा यथा फ्रांस-सर्वकारः ओलम्पिक-क्रीडायाः सज्जतां करोति तथा तथा अन्तर्राष्ट्रीय-भूराजनैतिक-तनावः अपि अत्र प्रसृतः अस्ति । फ्रान्सदेशस्य ले फिगारो इत्यनेन उक्तं यत् २४ तमे दिनाङ्के ओलम्पिकक्रीडायां इजरायल-प्रतिनिधिमण्डलस्य पदार्पणं “स्टैण्ड्-मध्ये बूस्, कलहैः च चिह्नितम्” इति, फ्रान्स्-देशस्य व्यवस्थां निर्वाहयितुम् १,००० पुलिस-अधिकारिणः प्रेषिताः फ्रांसदेशस्य आन्तरिकमन्त्री डार्मनिन् इत्यनेन उक्तं यत् आगामिषु सप्ताहद्वयेषु इजरायलस्य प्रतिनिधिमण्डलस्य पूर्णतया रक्षणं फ्रांसदेशस्य पुलिसैः २४ घण्टाः भविष्यति। वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​कथनमस्ति यत् अन्तर्राष्ट्रीयतनावानां कारणेन सम्भाव्यमानानां खतराणां सुरक्षाजोखिमानां च निवारणाय पेरिस-ओलम्पिक-क्रीडायाः कृते सुरक्षाकर्मचारिणां संख्या लण्डन्-ओलम्पिक-क्रीडायाः अपेक्षया प्रायः त्रिगुणा अस्ति फ्रेंच-इतिहासस्य मध्ये।" ".

उद्घाटनसमारोहस्य अन्तिमः पूर्वाभ्यासः

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत्, पेरिस् ओलम्पिकस्य ऐतिहासिकस्य उद्घाटनसमारोहस्य सज्जता मुख्यक्रीडाङ्गणस्य बहिः प्रथमवारं भवति। योजनानुसारं विभिन्नदेशानां प्रतिनिधिमण्डलानां प्रायः ६,००० तः ७,००० यावत् क्रीडकाः ८५ क्रूज्-जहाजान् गृहीत्वा सेन्-नद्याः सह पूर्वतः पश्चिमं यावत् ६ किलोमीटर्-दूरे गत्वा पेरिस्-नगरस्य केन्द्रं गत्वा महत्त्वपूर्णं एफिल-गोपुरं प्राप्नुयुः उद्घाटनसमारोहे प्रायः ३,३०,००० प्रेक्षकाः द्रष्टुं उपस्थिताः भविष्यन्ति, लक्षशः वैश्विकदर्शकाः च दूरदर्शन-अन्तर्जाल-आदि-माध्यमेन लाइव-प्रसारणं पश्यन्ति इति कथ्यते समारोहस्य आरम्भात् पूर्वं सेन्-नद्याः परितः क्षेत्रं परिवेष्टितं आसीत्, जलस्य उपरि आक्रमणं निवारयितुं मार्गे स्नाइपर्-मण्डूकाः च नियोजिताः आसन् सीएनएन-संस्थायाः कथनमस्ति यत् फ्रांस-देशस्य अधिकारिणः सर्वदा गर्वं कुर्वन्ति यत् पेरिस्-ओलम्पिक-क्रीडायाः उद्घाटनसमारोहं प्रायः ६ लक्षं जनाः लाइव्-रूपेण पश्यन्ति, परन्तु सुरक्षा-चिन्तानां कारणात् एषा संख्या महती न्यूनीकृता अस्ति

जुलैमासस्य २५ दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः शुभंकरं "फ्रिजेट्" इति आधिकारिकं अनुज्ञापत्रं प्राप्ते मालभण्डारे प्रदर्शितम् । (दृश्य चीन) २.

अद्यैव मैक्रोन् फ्रांस् २ इत्यस्य साक्षात्कारे अवदत् यत् सः गर्वितः अस्ति यत् सः फ्रान्सस्य इतिहासं विश्वे दर्शयितुं शक्नोति। इत्यस्य"।

२४ तमे दिनाङ्के ओलम्पिकक्रीडायाः उद्घाटनसमारोहेण अन्तिमपूर्वाभ्यासस्य आरम्भः अभवत् प्रतिभागिनः कलाकाराः उद्घाटनदिने दृश्यानुसारं पूर्वाभ्यासं कृतवन्तः। नदीयाः मार्गं न प्रभावितं कर्तुं उद्घाटनसमारोहकार्यक्रमस्य रहस्यं च निर्वाहयितुम् प्रातःकाले एव नकली परेडः आयोजिता, केचन महत्त्वपूर्णाः अतिथयः रात्रौ अभ्यासं कृतवन्तः योजनानुसारं प्रायः २००० नर्तकाः, संगीतकाराः, अभिनेतारः च सेन-नद्याः तटे तथा सेतुषु ३ घण्टाः ४५ निमेषान् यावत् प्रदर्शनं करिष्यन्ति ओलम्पिक-ज्वाला अपि युगपत् पारितं भविष्यति उद्घाटनसमारोहः।

२४ दिनाङ्के यूरोस्पोर्ट् इत्यस्य प्रतिवेदनानुसारं पेरिस् ओलम्पिकक्रीडायाः उद्घाटनसमारोहस्य कलात्मकनिर्देशकः थोमस जोली इत्यनेन उक्तं यत् सः सर्वं वा दृश्यानि अन्वेष्टुं प्रयतते यत् प्रयोक्तुं शक्यते, यथा आकाशः, तलभागः च जलम्‌। केनचित् प्रसिद्धेन फ्रांसीसी पटकथालेखकैः, लेखकैः, इतिहासकारैः, अन्यैः च निर्मातृभिः सह मिलित्वा सः पेरिस-ओलम्पिकस्य "अपूर्वं, आनन्ददायकं, समावेशी च" उद्घाटनसमारोहस्य कृते १२ प्रदर्शन-अध्यायानां योजनां कृतवान् अध्याय-कथानां चतुराई कृता यथा प्रेक्षकाः सेन्-नद्याः अनुसरणं कर्तुं शक्नुवन्ति .तटस्य पार्श्वे प्रवहमानं जलं स्थलचिह्नभवनानि च कार्यक्रमस्य अर्थे निमग्नाः भवितुम् अर्हन्ति ।

परन्तु उद्घाटनसमारोहस्य सज्जता सर्वाणि सुचारुरूपेण नौकायानं न कृतवन्तः । उद्घाटनसमारोहे प्रदर्शनं करिष्यमाणाः २०० तः अधिकाः नर्तकाः पेरिस-ओलम्पिक-आयोजक-समित्या प्रदत्तस्य न्यून-पारिश्रमिकस्य विरोधार्थं २२ दिनाङ्के पूर्वाभ्यासस्य समये संयुक्त-हड़तालं प्रारब्धवन्तः २३ दिनाङ्के फ्रान्स् स्पोर्ट्स् नेटवर्क् इत्यस्य प्रतिवेदनानुसारं भागं गृह्णन्तः नर्तकानां प्रतिनिधित्वं कुर्वन् फ्रांसीसी कलाकारसङ्घः ओलम्पिक-आयोजक-समित्या सह सम्झौतां कर्तुं असफलः अभवत्, ततः सङ्घः उद्घाटन-समारोहस्य दिने हड़तालं निर्वाहयिष्यति इति घोषितवान् परन्तु एकदिनानन्तरं ते हड़तालं निरस्तं कुर्वन्ति इति घोषितवन्तः । तदतिरिक्तं वर्षायुक्तस्य मौसमस्य कारणात् सेन्-नद्याः नौकायान-योजना अपि प्रभाविता भवितुम् अर्हति ।

नित्यं विवर्तनं भवति चेदपि पेरिस-ओलम्पिक-आयोजक-समितेः अध्यक्षः टोनी एस्टान्गुएट् इत्यनेन अद्यैव पत्रकारसम्मेलने उक्तं यत् पेरिस् उद्घाटन-समारोहाय सज्जा अस्ति, अयं च असाधारणः उत्सवः भविष्यति |.

चीनदेशस्य प्रतिनिधिमण्डलं पेरिस्-नगरं स्वकीयं वातानुकूलनयंत्रं आनयिष्यति इति अफवाः खण्डयति

पेरिस् ओलम्पिकग्रामस्य परिस्थितिविषये शिकायतां क्रीडायाः पूर्वं उद्भूताः । केचन जनाः ओलम्पिकग्रामे वातानुकूलनयंत्रं नास्ति, सुविधाः च दुर्बलाः इति आरोपयन्ति, येन क्रीडकानां प्रशिक्षणं प्रभावितं भवति ।

२४ तमे दिनाङ्के पेरिस् ओलम्पिकक्रीडायाः चीनीयक्रीडाप्रतिनिधिमण्डलेन ओलम्पिकग्रामे "स्वयं स्थापितं वातानुकूलनयंत्रम्" इति विषये अद्यैव अन्तर्जालमाध्यमेन प्रसारितानां अफवानां खण्डनार्थं ऑनलाइन-पत्रकारसम्मेलनं कृतम्, "चीनीदलेन गद्दाः आनिताः" इति प्रतिनिधिमण्डलस्य महासचिवः झाङ्ग ज़िन् इत्यनेन उक्तं यत् ओलम्पिकग्रामः चलवातानुकूलनभाडासेवाः प्रदातुं शक्नोति, प्रतिनिधिमण्डलं च मौसमस्य आधारेण तान् भाडेन दातुं विचारयिष्यति, स्वकीयानि वातानुकूलनयंत्राणि स्थापयितुं व्यावहारिकं न भवति, तथा च न व्यावहारिकं समग्रप्रतिनिधिमण्डलस्य स्वकीयगद्दाम् आनयितुं। सम्प्रति चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य मुख्यालयः, प्रायः २० दलाः च ओलम्पिकग्रामे निवसन्ति ।

"ग्लोबल टाइम्स्" इति पत्रिकायाः ​​एकः संवाददाता २४ दिनाङ्के ओलम्पिकग्रामं प्रविष्टवान्, तस्य अपि एतादृशी एव भावना आसीत् । संवाददातुः प्रायः एकघण्टायाः स्थलयात्रायाः आधारेण पेरिस् ओलम्पिकग्रामस्य वर्णनं “पर्वतः, जलं, भोजनं, पेयं च” इति कर्तुं शक्यते, यत्र सर्वविधाः आधारभूतसंरचनाः उपलभ्यन्ते अपि च, अद्यकाले पेरिस्-नगरस्य तापमानं अत्यन्तं आरामदायकं भवति, मध्याह्ने किञ्चित् शीतलं व्यतिरिक्तं उष्णं, प्रातः सायं च किञ्चित् शीतलम् अपि।

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​२४ दिनाङ्के ज्ञापितं यत् फ्रांसदेशस्य अधिकारिणः अवदन् यत् ओलम्पिकस्य सुरक्षाकार्य्ये ४५,००० यावत् पुलिसाः, १०,००० सैनिकाः, २२,००० निजीसुरक्षारक्षकाः च भागं गृह्णन्ति इति . फ्रान्स्-देशेन सह व्यवस्थानां समन्वयं कृत्वा अमेरिकी-कूटनीतिक-सुरक्षा-अधिकारिणः मते अमेरिकी-पुलिस-विभागेन प्रथमवारं विदेशेषु ओलम्पिक-आयोजकानाम् सहायतां प्रदत्तम्, यत्र न्यूयॉर्क-लॉस्-एन्जल्स-आदिस्थानानां पुलिस-अधिकारिणः अपि आसन् अमेरिकादेशः फ्रान्सदेशस्य आग्रहेण स्निफरकुक्कुराः अपि प्रेषितवान् ।

"पेरिस् ओलम्पिकस्य सुरक्षायाः परिमाणं अपूर्वम् अस्ति, यत्र ७५,००० सुरक्षाकर्मचारिणः वीथिषु प्रसृताः सन्ति" इति ब्रिटिशप्रसारणनिगमः (बीबीसी) २५ दिनाङ्के अवदत् यत् फ्रांसदेशस्य पुलिस, सशस्त्रसेना च पेरिस् ओलम्पिकस्य अन्तिमसज्जतां कुर्वन्ति इति सर्वकारेण केचन मार्गाः मेट्रोस्थानकानि च बन्दं कृत्वा केचन ४४,००० बाधाः स्थापिताः, निवासिनः अन्येषां च कृते QR-सङ्केतानां जटिलव्यवस्था स्थापिता ये सेन्-नद्याः तस्य द्वीपेषु च प्रवेशं कर्तुम् इच्छन्ति आगामिषु सप्ताहेषु प्रायः २५० ब्रिटिशपुलिसपदाधिकारिणः ५० पुलिसकुक्कुराः च फ्रान्स्देशे आगमिष्यन्ति, ये स्पेन, जर्मनी, दक्षिणकोरिया, कतार इत्यादीनां दर्जनशः देशानाम् १७५० विदेशीयपुलिसपदाधिकारिणां भागः सन्ति

भूराजनीतिकसंकटः ओलम्पिकक्रीडां प्रभावितं करोति

२५ तमे दिनाङ्के प्यालेस्टिनी-ओलम्पिक-समितेः अध्यक्षः राजौब् अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः आलोचनां कृतवान् यत् इजरायल्-इत्यस्य पेरिस्-ओलम्पिक-क्रीडायां भागं ग्रहीतुं अनुमतिः दत्ता, यत् "द्विगुण-मानकस्य" अभिव्यक्तिः आसीत् सः अस्मिन् सप्ताहे आरम्भे अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः कृते पत्रं प्रेषितवान् यत् इजरायल्-देशः ओलम्पिक-क्रीडायाः बहिष्कारः भवतु इति, परन्तु IOC-अध्यक्षः बाच् अङ्गीकृतवान् ।

२४ तमे दिनाङ्के सायं पेरिस्-नगरस्य पार्क-डेस्-प्रिन्सेस्-इत्यत्र पेरिस्-ओलम्पिक-क्रीडायाः पुरुष-फुटबॉल-दलस्य माली-इजरायल-योः मध्ये मेलनं जातम् । क्रीडायाः आरम्भात् पूर्वं फ्रांसदेशस्य सुरक्षासेवाः प्रमुखशत्रुस्य मार्गे आसन् । आन्तरिकमन्त्री दरमानिन् इत्यनेन बोधः यत् एषः क्रीडा "आतङ्कवादविरोधीस्तरस्य सुरक्षासंरक्षणस्य अधीनं" भविष्यति तथा च आगामिषु सप्ताहद्वयेषु इजरायलस्य प्रतिनिधिमण्डलस्य अपि रेफरीसहिताः २४ घण्टाः फ्रांसदेशस्य पुलिसैः पूर्णतया रक्षणं भविष्यति।

"ले फिगारो" इति ग्रन्थे उक्तं यत् २४ दिनाङ्के क्रीडायाः समये इजरायल्-राष्ट्रगीतं ध्वनितमात्रेण प्रेक्षकाणां बहूनां बू-वादनेन तत् डुबितम् तस्मिन् एव काले श्वेत-टी-शर्ट्-धारिणः एकदर्जनं जनाः स्टैण्ड्-अधः जनानां ध्यानं आकर्षितवन्तः । एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् अल्पसंख्याकाः प्रेक्षकाः प्यालेस्टिनी-ध्वजान् लहराय इजरायल-प्रशंसकैः सह घोरं संघर्षं कृतवन्तः ।

अन्तिमेषु दिनेषु पेरिस्-ओलम्पिक-क्रीडायां इजरायल-प्रतिनिधिमण्डलस्य सहभागिता फ्रान्स्-देशे विवादं जनयति । "फ्रांस-अनयल्डिंग्"-सांसदः विशेषतया इजरायल्-क्रीडकानां रूसी-क्रीडकानां च व्यवहारे फ्रान्स-देशस्य "द्विगुण-मानकानि" दर्शितवान्, यत्र केवलं १५ एथलीट्-जनाः व्यक्तिगत-तटस्थ-क्रीडकानां रूपेण भागं गृह्णन्ति दलस्य सदस्यः थोमस पौल्टर् इत्यनेन उक्तं यत् रूस इव फ्रान्सदेशः अपि अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः उपरि दबावं स्थापयितव्यं, पेरिस्-ओलम्पिक-क्रीडायां इजरायल-ध्वजं राष्ट्रगीतं च न दृश्यताम्, अपितु पेरिस्-ओलम्पिक-क्रीडायाः, "सर्व-उपायानां" च उपयोगं कर्तव्यम् " प्यालेस्टिनीयानां गाजा-देशस्य समर्थनार्थम् ।

परन्तु फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् २३ दिनाङ्के टीवीसाक्षात्कारे पुनः अवदत् यत् "इजरायल-क्रीडकानां स्वागतम्" इति । सः "ये कथञ्चित् एतान् (इजरायली) क्रीडकान् जोखिमे स्थापयित्वा तर्जयन्ति" इति कठोरपदैः निन्दितवान् । इजरायल-रूसी-क्रीडकानां मध्ये "द्विगुणमानकानां" विषये पृष्टे मैक्रोन् प्रतिवदति स्म यत् सैन्यकार्यक्रमं प्रारभमाणयोः देशयोः पृष्ठभूमिः "मूलभूतरूपेण भिन्ना" इति कारणतः "फ्रांस् प्रथमेषु यूरोपीयदेशेषु अन्यतमः आसीत् यः युद्धविरामस्य प्रस्तावम् अयच्छत्" इति सः अपि अवदत् यत्, "अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः एषः निर्णयः अस्ति । वयं ओलम्पिक-क्रीडायाः उपयोगं राजनीतिं कर्तुं न करिष्यामः" इति ।

"पेरिस् ओलम्पिकं भूराजनीतिकसंकटस्य मध्यं भविष्यति" इति फ्रांसीसी "ले मोण्डे" इत्यनेन टिप्पणी कृता यत् संकटस्य प्रमुखाः लक्षणानि गाजा-युक्रेन-देशयोः प्रचलन्ति युद्धानि, तथैव प्रमुखशक्तयः मध्ये वर्धमानाः संघर्षाः च सन्ति परन्तु शान्तिप्रेमिणः अद्यापि ओलम्पिकस्य पूर्वं क्रीडायाः एकीकरणशक्तिं उपयोक्तुं आशां कुर्वन्ति ।