समाचारं

बाइडेन् निर्वाचनात् निवृत्त्वा प्रथमं राष्ट्रियभाषणं ददाति, अमेरिकादेशस्य दलद्वयस्य प्रतिक्रियाः सर्वथा भिन्नाः सन्ति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[संयुक्तराज्ये ग्लोबल टाइम्स् विशेषसंवाददाता फेङ्ग यारेन् ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग काङ्ग] २४ तमे स्थानीयसमये सायं अमेरिकीराष्ट्रपतिः बाइडेन् व्हाइट हाउसस्य अण्डाकारकार्यालये राष्ट्रं सम्बोधितवान्। पुनर्निर्वाचनप्रचारस्य समाप्तेः घोषणायाः अनन्तरं बाइडेन् इत्यस्य प्रथमं भाषणम् अस्ति । "बाइडेन् लोकतन्त्रस्य रक्षणार्थं २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचनात् निवृत्तः भविष्यति इति उक्तवान् यत् बाइडेन् स्वभाषणे अवदत् यत् सः "नवीनपीढीं प्रति लाठीं प्रसारयिष्यति" इति

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत्, प्रायः ११-निमेषात्मके भाषणे बाइडेन् स्वस्य कार्यकालस्य विदेश-आन्तरिक-नीति-उपक्रमानाम् सूचीं कृतवान्, आगामिषु षड्-मासेषु सः "राष्ट्रपतिस्य कर्तव्यनिर्वहणे एव ध्यानं दास्यति" इति बाइडेन् अपि पुनः एकवारं उपराष्ट्रपतिः हैरिस् इत्यस्य अमेरिकादेशस्य राष्ट्रपतिपदार्थं प्रत्याययितुं समर्थनं प्रकटितवान् ।

२४ तमे स्थानीयसमये सायंकाले अमेरिकीराष्ट्रपतिः बाइडेन् व्हाइट हाउसस्य ओवलकार्यालये राष्ट्रं सम्बोधितवान् । (दृश्य चीन) २.

सीएनएन-संस्थायाः उल्लेखः अस्ति यत् व्हाइट हाउसस्य अण्डाकारकार्यालये राष्ट्राय राष्ट्रपतिना भाषणं महत्त्वपूर्णः क्षणः यदा देशः संकटस्य सामनां करोति अथवा प्रमुखनीतीनां घोषणां करोति। इदं भाषणं चतुर्थवारं बाइडेन् राष्ट्रपतित्वात् अण्डाकारकार्यालये राष्ट्रं सम्बोधयति। अस्मिन् मासे प्रारम्भे ट्रम्पस्य "हत्यायाः प्रयासस्य" अनन्तरं बाइडेन् राष्ट्रं सम्बोधितवान्, अमेरिकादेशस्य "राजनैतिकतापमानं न्यूनीकर्तुं" एकीकृत्य च आवश्यकतायाः उपरि बलं दत्तवान्

बाइडेन् इत्यस्य नवीनतमेन भाषणेन अमेरिकादेशे उभयपक्षेभ्यः विपरीतप्रतिक्रियाः उत्पन्नाः । ब्रिटिश-प्रसारणनिगमस्य (BBC) २५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं डेमोक्रेटिक-काङ्ग्रेस-सदस्याः बाइडेन्-महोदयस्य भाषणस्य अनन्तरं प्रशंसाम् अकरोत्, यत् एतत् "ऐतिहासिकरूपेण कुशलस्य राजनेतस्य अद्भुतं भाषणम्" इति पूर्वराष्ट्रपतिः ओबामा सामाजिकमञ्चेषु बाइडेन् प्रति कृतज्ञतां प्रकटयितुं सन्देशं स्थापितवान् यत् "बाइडेन् जीवनपर्यन्तं अमेरिकनजनानाम् सेवां कृतवान्" इति सिनेट् बहुमतनेता शुमरः पुनः निर्वाचनप्रचारात् निवृत्तेः बाइडेन् इत्यस्य निर्णयं "अस्य देशस्य कृते महत् देशभक्तिपूर्णं कार्यम्" इति उक्तवान् ।

रिपब्लिकन्-दलस्य सदस्याः स्वपक्षतः आक्रमणं कृतवन्तः । बीबीसी-पत्रिकायाः ​​कथनमस्ति यत् केचन रिपब्लिकन-विधायकाः अवदन् यत् बाइडेन्-महोदयस्य भाषणेन आगामिवर्षस्य जनवरी-मासे समाप्तस्य कार्यकालस्य शेषकालं यावत् बाइडेन्-महोदयस्य राष्ट्रपतित्वेन कार्यं निरन्तरं भवति इति जनानां चिन्ता न शमिता। टेनेसी-रिपब्लिकन-प्रतिनिधिः स्कॉट् डेस्जार्लेस् अवदत् यत् - "बाइडेन्-महोदयस्य भाषणेन अमेरिकन-जनानाम् उत्तराणाम् अपेक्षया अधिकाः प्रश्नाः अभवन्" इति न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उक्तं यत्, युवानां कृते लाठिं प्रसारयितुं समयः अस्ति इति वक्तुं अतिरिक्तं, एक-पीढी दूरं, बाइडेन् इत्यनेन दत्तम् तस्य दौडं त्यक्तुं निर्णयस्य अन्यत् कारणं नास्ति।

बाइडेन् इत्यस्य भाषणेन रिपब्लिकनपक्षस्य समीक्षकाणां मौनं न भविष्यति इति बीबीसी-संस्थायाः मतम् । ट्रम्पस्य रनिंग मेट् वैन्स् इत्यादयः केचन रिपब्लिकन्-दलस्य सदस्याः दावान् कृतवन्तः यत् यदि बाइडेन् पुनः निर्वाचनाय अयोग्यः अस्ति तर्हि सः कार्यालये एव तिष्ठितुं अयोग्यः अस्ति। तस्य प्रतिक्रियारूपेण व्हाइट हाउसस्य प्रेससचिवः जीन्-पियरे २४ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् बाइडेन् राजीनामा न दास्यति तथा च सः स्वस्य कार्यकालं पूर्णं कर्तुं "बिल्कुलं" समर्थः अस्ति इति ।" इत्यस्य"। जीन्-पियरे इत्यनेन अपि उक्तं यत् बाइडेन् इत्यस्य पुनर्निर्वाचनप्रस्तावात् बहिः गन्तुं निर्णयस्य "स्वास्थ्येन सह किमपि सम्बन्धः नास्ति" परन्तु सा अधिकविवरणं दातुं अनागतवती ।

एसोसिएटेड् प्रेस इत्यनेन २५ दिनाङ्के विश्लेषणं कृतम् यत् बाइडेन् इत्यनेन अस्मिन् भाषणे ट्रम्पस्य "अन्तर्निहितं आलोचना" कृता । यद्यपि सः प्रत्यक्षतया ट्रम्पस्य नाम न कृतवान् तथापि बाइडेन् स्वभाषणे ट्रम्पस्य "अमेरिकनप्रजातन्त्राय खतरा" इति संकेतं कृतवान् । समाचारानुसारं बाइडेन् इत्यस्य राष्ट्रियसम्बोधनस्य एकघण्टापूर्वमेव ट्रम्पः पुनः २०२० तमे वर्षे राष्ट्रपतिनिर्वाचने प्रचारसभायां "धोखाधडस्य" उल्लेखं कृतवान्

"बाइडेन् इत्यस्य भाषणं मार्मिकं राजनैतिकं नाटकं ट्रम्पस्य निन्दा च आसीत् इति ब्रिटिश-"गार्डियन" इत्यनेन २५ दिनाङ्के अस्य विषयस्य विश्लेषणं कृत्वा उक्तं यत् यद्यपि बाइडेन् स्वभाषणे ट्रम्पस्य उल्लेखं न कृतवान् तथापि सः द्वौ विशिष्टौ शासकीयदर्शनौ विन्यस्तवान् यत् पुनः संघर्षं करिष्यति नवम्बरमासे ।

अमेरिकी "राजनैतिकसमाचारजालम्" इति प्रतिवेदनानुसारं २४ तमे स्थानीयसमये अमेरिकी डेमोक्रेटिकराष्ट्रीयसम्मेलनस्य नियमसमित्या ऑनलाइन नामाङ्कनप्रक्रियायाः बहुमतेन अनुमोदनं कृतम् अस्ति। समाचारानुसारं डेमोक्रेट्-पक्षस्य प्रचण्डबहुमतस्य समर्थनं विद्यमानस्य हैरिस् राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कनस्य प्रायः गारण्टी अस्ति परन्तु विषये परिचितस्य व्यक्तिस्य मते हैरिस् इत्यस्याः अभियानस्य ७ अगस्तपर्यन्तं रनिंग मेट् इत्यस्य चयनस्य आवश्यकता वर्तते, येन तस्याः दलं कतिपयानां सम्भाव्यप्रतियोगिनां जटिलपरीक्षणप्रक्रियायाः पूर्णतायै केवलं सप्ताहद्वयं भवति

२४ दिनाङ्के प्रकाशितेन सीएनएन-सर्वक्षणेन ज्ञातं यत् हैरिस्-ट्रम्पयोः स्पर्धायां स्पष्टं अग्रता नास्ति, परन्तु बाइडेन्-ट्रम्पयोः मध्ये पूर्वं कृतानां मतदानस्य तुलने स्पर्धा अधिका तीव्रा आसीत्