समाचारं

अहं अमेरिकादेशं गभीरं बद्धुं इच्छामि! इजरायलस्य प्रधानमन्त्री "नाटो-सङ्घस्य मध्यपूर्वसंस्करणस्य" निर्माणस्य प्रस्तावम् अयच्छत्, अनेकेषां दलानाम् सतर्क-आलोचनाम् आकर्षितवान्!

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[अमेरिकादेशे ग्लोबल टाइम्स् विशेषसंवाददाता जिओ दा, चेन् काङ्ग, लियू युपेङ्गः] इजरायलस्य प्रधानमन्त्री नेतन्याहुः २४ तमे स्थानीयसमये अमेरिकीकाङ्ग्रेसमध्ये भाषणं दत्तवान्, अमेरिकीकाङ्ग्रेसमध्ये भाषणं दत्तवान् प्रथमः विदेशीयः गणमान्यः अभवत् चतुर्थवारं, पूर्वब्रिटिशप्रधानमन्त्री विन्सेन्जो इत्यस्य अभिलेखं भङ्गं कृत्वा विन्स्टन् चर्चिल इत्यनेन त्रयाणां भाषणानां अभिलेखः । स्वस्य भाषणे सर्वाधिकं दृष्टिगोचरं वस्तु नेतन्याहू इत्यस्य दावान् आसीत् यत् सः मध्यपूर्वे अमेरिकादेशेन सह नाटो-प्रतिरूपं गठबन्धनं निर्मातुम् "इरान्-देशात् आगतानां खतराणां निवारणाय" इति सः "वयं भवतः अपि रक्षणं कुर्मः, अस्माकं शत्रवः भवतः शत्रवः" इति दावान् कृत्वा अमेरिका-इजरायल-देशयोः एकत्र "बद्धुं" यथाशक्ति प्रयत्नम् अकरोत् । परन्तु तस्य भाषणस्य समये ५० तः अधिकाः अमेरिकी-काङ्ग्रेस-सदस्याः अनुपस्थिताः आसन् । संसदभवनस्य बहिः सहस्राणि प्रदर्शनकारिणः गाजादेशे तत्कालं युद्धविरामस्य आग्रहं कृत्वा विरोधं कृतवन्तः ।

नाटो इत्यस्य आदर्शरूपेण नूतनं सैन्यगठबन्धनं निर्मातव्यम्?

एसोसिएटेड् प्रेस इत्यस्य अनुसारं नेतन्याहू २४ दिनाङ्के अपराह्णे अमेरिकीकाङ्ग्रेस-पक्षे भाषणं कृतवान् । सः अमेरिकादेशात् अधिकं समर्थनं प्राप्तुं आशास्ति। “अमेरिकनसैन्यसहायतां त्वरयित्वा गाजादेशे युद्धस्य समाप्तिः महत्त्वपूर्णतया त्वरिता भवितुम् अर्हति” इति द्वितीयविश्वयुद्धकाले काङ्ग्रेसतः साहाय्यं याचते सति चर्चिलस्य वचनं उद्धृत्य “अस्माकं साधनानि ददातु, वयं कार्यं सम्पादयिष्यामः” इति

इजरायलस्य प्रधानमन्त्री नेतन्याहू अमेरिकीकाङ्ग्रेस-पक्षे २४ तमे स्थानीयसमये भाषणं कृतवान् । (दृश्य चीन) २.

नेतन्याहू अमेरिका-इजरायल-देशयोः "बन्धनार्थं" "ईरानी-धमकी" इत्यस्य उपयोगं कर्तुं प्रयतितवान् । "मध्यपूर्वे इराणस्य आतङ्कवादस्य अक्षः अमेरिका, इजरायल्, अस्माकं अरब-सहयोगिभ्यः च सर्वाधिकं खतराम् उत्पद्यते" सः अवदत् यत्, "यदा वयं इरान् (शक्तिः) इत्यनेन सह युद्धं कुर्मः तदा वयं अमेरिकायाः ​​आक्रामकतमस्य दुष्टस्य च शत्रुणा सह युद्धं कुर्मः. .वयं न केवलं रक्षणं कुर्मः, अस्माकं शत्रवः भवतः शत्रवः, अस्माकं युद्धं भवतः युद्धं, अस्माकं विजयः भवतः विजयः च।”

नेतन्याहू स्वभाषणे "मध्यपूर्वस्य व्यापकदृष्टेः" अपि उल्लेखं कृतवान् तथा च "ईरानी-धमकीयाः प्रतिक्रियां दातुं" नाटो-आधारितं नूतनं सैन्यगठबन्धनं अमेरिका-इजरायल-देशयोः निर्माणं कर्तव्यम् इति दावान् अकरोत् टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​अनुसारं नेतन्याहू अवदत् यत् – “तथापि अमेरिकादेशेन सोवियत-धमकी-प्रतिकारार्थं यूरोपे सुरक्षा-सङ्घटनं स्थापितं, अद्यत्वे च अमेरिका-इजरायल-देशयोः मध्यपूर्वे अधिकाधिकं गम्भीर-सुरक्षा-प्रतिकारार्थं सुरक्षा-गठबन्धनं स्थापयितुं शक्यते threat from Iran. "सः अवदत् यत् एतत् नूतनं गठबन्धनं यदा ट्रम्पः कार्यभारं स्वीकृतवान् तदा अमेरिका-इजरायल-देशयोः हस्ताक्षरितस्य "अब्राहम-सम्झौते" स्वाभाविकः विस्तारः भविष्यति। "अस्माभिः एतत् (नवगठबन्धनं) अब्राहम-गठबन्धनम् इति वक्तव्यम्। "रूस टुडे" इति टीवी-स्थानकेन उक्तं यत् नेतन्याहू "नाटो-सङ्घस्य मध्यपूर्व-संस्करणस्य" निर्माणार्थं अमेरिका-देशं आकर्षितुम् इच्छति ।

रूसः - विवरणेषु कार्यं कुर्वन्

अमेरिकी-काङ्ग्रेस-समित्याम् नेतन्याहू-महोदयस्य भाषणस्य प्रतिक्रियारूपेण ईरानी-विदेशमन्त्रालयस्य प्रवक्ता कनानी-इत्यनेन २५ तमे दिनाङ्के सामाजिक-माध्यमेषु प्रकाशितम् यत्, “प्यालेस्टिनी-बालानां नरसंहारः प्रतिदिनं इजरायल-कसाईभिः क्रियते | तालीवादनम्।"

रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः २५ तमे दिनाङ्के अवदत् यत् रूसः मध्यपूर्वे नाटो-सदृशं गठबन्धनं स्थापयितुं प्रस्तावस्य विवरणं ज्ञायते “तथापि नाटो-सङ्घटनं कीदृशम् अस्ति ? systematic confrontational tendencies "नाटो मूलतः सोवियतसङ्घं नियन्त्रयितुं स्थापितः आसीत् तथा च रूसदेशं नियन्त्रयितुं निरन्तरं प्रवृत्तः अस्ति।"

आरआइए नोवोस्टी इत्यनेन २५ दिनाङ्के उक्तं यत् इजरायलस्य प्रधानमन्त्रिणः प्रस्तावः अरबदेशानां विभाजनं उद्दिश्यते। यदि मध्यपूर्वे टकरावपूर्णः नूतनः सैन्यखण्डः स्थापितः भवति तर्हि अरबदेशैः सः गम्भीरः खतरा, आव्हानः च इति गण्यते। इराणीराजनैतिकवैज्ञानिकस्य रुहोल्ला मोडाबेल् इत्यस्य उद्धृत्य प्रतिवेदने उक्तं यत् प्रधानमन्त्रिणः प्रयासेन मध्यपूर्वस्य पूर्वमेव तनावपूर्णा स्थितिः अधिका भविष्यति, अमेरिकादेशः सम्भाव्ययुद्धदलदलस्य मध्ये कर्षयिष्यति, परन्तु एषा योजना असफलतां प्राप्तुं निश्चिता अस्ति। मोडाबेल् चेतवति यत् इजरायलस्य कोऽपि प्रयासः तनावस्य निर्माणं, धमकी वा ईरानीहितं उत्तेजितुं वा इराणस्य कठोरप्रत्यक्षप्रतिक्रियां प्राप्स्यति।

अमेरिकन "कन्जर्वटिव" पत्रिकायाः ​​जालपुटे उक्तं यत् यद्यपि अद्यैव बाइडेन् प्रशासनं मध्यपूर्वस्य दलदलात् निर्गन्तुं मार्गं अन्वेष्टुं बहु परिश्रमं कुर्वन् अस्ति तथापि नेतन्याहू अमेरिकादेशं तत्रैव स्थापयितुं प्रयतते।

अस्य वृत्तपत्रस्य प्रेससमयपर्यन्तं नेतन्याहू इत्यस्य तथाकथितस्य “नाटो-मध्यपूर्वसंस्करणस्य” योजनायाः प्रतिक्रियां न दत्तवन्तः ।

कैपिटलहिल् इत्यत्र बहिः च विरोधाः

ब्रिटिश-स्काई न्यूज् इत्यनेन उक्तं यत् गतवर्षस्य अक्टोबर्-मासे बृहत्-परिमाणस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनं दौरं प्रारब्धस्य अनन्तरं नेतन्याहू इत्यस्य प्रथमा विदेशयात्रा अस्ति। यद्यपि सः स्वभाषणे "एकतायाः" प्रचारं कृतवान्, अमेरिकादेशे द्वयोः पक्षयोः अनुग्रहं प्राप्तुं आशां कृतवान् तथापि वाशिङ्गटननगरे तस्य उपस्थितिः अद्यापि तूफानस्य कारणं जातम्, अमेरिकादेशस्य अन्तः गहनविदारणानि च उजागरयति स्म

"U.S. News and World Report" इत्यनेन उक्तं यत् अमेरिकी-काङ्ग्रेस-पक्षः इजरायल्-देशस्य समर्थनस्य वातावरणं निर्मातुं प्रयतते स्म, तस्य भाषणस्य प्रशंसा अनेकेषां रिपब्लिकन-काङ्ग्रेस-सदस्यानां कृते अभवत्, परन्तु सः डेमोक्रेटिक-काङ्ग्रेस-सदस्यानां "मौन-प्रतिक्रिया" अपि प्राप्नोत् न च ताडितवान्। मिशिगन-नगरस्य प्यालेस्टिनी-डेमोक्रेटिक-काङ्ग्रेस-सदस्यः त्लैबः जानी-बुझकर पारम्परिकं प्यालेस्टिनी-शिरःपट्टं धारयति स्म, एकस्मिन् पार्श्वे "युद्ध-अपराधिनः" अपरस्मिन् पार्श्वे "प्रलय-अपराधः" इति लिखितं द्विपक्षीयं चिह्नं मौनेन उपरि धारयति स्म तदतिरिक्तं ५० तः अधिकाः सदस्याः सर्वथा न उपस्थिताः, येषु विशालः बहुमतः डेमोक्रेटिक सदस्याः आसन्, यत्र प्रतिनिधिसभायाः पूर्वसभापतिः पेलोसी अपि आसीत् सा पूर्वं अवदत् यत् एतत् "अमेरिकनकाङ्ग्रेसेन आमन्त्रितविदेशीयगणमान्यजनानाम् मध्ये दुष्टतमं भाषणम्" इति । उपराष्ट्रपतिः हैरिस्, या अधुना एव बाइडेन् इत्यनेन सामान्यनिर्वाचनं स्वीकुर्वितुं निर्दिष्टा, सा नगरात् बहिः प्रचारसभायां भागं गृह्णाति इति आधारेण नेतन्याहू इत्यस्य भाषणे न उपस्थिता रायटर्-पत्रिकायाः ​​अनुसारं रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् अपि प्रचारकारणात् भाषणे न उपस्थितः ।

कैपिटलस्य बहिः सहस्राणि प्रदर्शनकारिणः "नेतन्याहूं गृह्यताम्", "तत्क्षणं युद्धविरामं कुर्वन्तु," तथा च "इजरायलदेशं प्रति शस्त्राणि प्रेषयितुं त्यजन्तु" इति चिह्नानि धारयन्ति स्म, ते बृहत्प्रमाणेन विरोधं कृतवन्तः, पुलिसैः सह संघर्षं कृतवन्तः च पूर्वदिने संसदस्य बहिः विरोधं कृत्वा २०० तः अधिकाः नेतन्याहूविरोधिनः आन्दोलनकारिणः गृहीताः आसन् ।

२५ दिनाङ्के बाइडेन् नेतन्याहू इत्यनेन सह मिलति। नेतन्याहू शुक्रवासरे अपि ट्रम्पेन सह मिलितुं मार्-ए-लागो-नगरं गमिष्यति। सीएनएन-संस्थायाः कथनमस्ति यत् यद्यपि अमेरिकी-सर्वकारः इजरायल्-देशस्य सैन्य-कूटनीतिक-दृष्ट्या समर्थनं करोति तथापि गाजा-देशे यथा यथा संघर्षः निरन्तरं भवति, मृतानां संख्या च वर्धते तथा तथा बाइडेन्-नेतन्याहू-योः सम्बन्धः अधिकाधिकं शीतलः जातः बाइडेन् इत्यनेन पूर्वं गाजादेशे इजरायलस्य कार्याणां आलोचना कृता यत् सः "अतिप्रसारः" इति ।