समाचारं

ओपनएआइ गूगलं लक्ष्यं कृत्वा सर्च इन्जिन बीटा इत्यस्य प्रारम्भस्य घोषणां करोति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ध्यानं ददातु

Tencent Technology News July 26, विदेशीयमाध्यमानां समाचारानुसारं मासान् यावत् बहिः अटकलानां अनन्तरं,OpenAI सर्च इन्जिन "प्रोटोटाइप" SearchGPT आधिकारिकतया गुरुवासरे स्थानीयसमये अमेरिकादेशे विमोचितः एतत् कदमः अन्ततः OpenAI इत्यस्य गूगलस्य आकर्षकस्य अन्वेषणविज्ञापनव्यापारस्य भागं प्राप्तुं साहाय्यं करिष्यति इति अपेक्षा अस्ति।२०२२ तः मुक्तम्ChatGPTगूगलं अप्रत्यक्षं गृहीतवान् ततः परं गूगलस्य अन्वेषणक्षेत्रे गूगलस्य वर्चस्वं प्रति अद्यापि OpenAI इत्यस्य प्रत्यक्षतमं आव्हानम् अस्ति ।

OpenAI प्रकाशकैः सह साझेदारीम् करोति SearchGPT विकसितुं

OpenAI इत्यस्य अनुसारं SearchGPT न केवलं विविधजालस्थलेषु प्राप्तानि सूचनानि परिष्कृत्य सारांशं कर्तुं शक्नोति, अपितु उपयोक्तृभ्यः ChatGPT इत्यस्य सदृशेन अन्तरक्रियाशीलरूपेण अनुवर्तनप्रश्नान् पृच्छितुं अपि शक्नोति तदतिरिक्तं प्रत्येकं उत्तरं स्पष्टस्रोतलिङ्केन सह भवति यत् सूचनायाः अनुसन्धानक्षमता सटीकता च सुनिश्चिता भवति, येन उपयोक्तृअनुभवे महती उन्नतिः भवति OpenAI इत्यनेन उपयोक्तृभ्यः अधिकपरिणामानां ब्राउज् कर्तुं, प्रश्नविषयेण सह निकटतया सम्बद्धदत्तांशस्य स्रोतः प्राप्तुं च सुविधायै पार्श्वपट्टिकायाः ​​अन्तरफलकं अपि डिजाइनं कृतम् ।

OpenAI इत्यनेन उक्तं यत् SearchGPT इत्यस्य जन्म बहुभिः प्रकाशकैः सह निकटसहकार्यस्य परिणामः अभवत्, यत्र News Corporation, Wall Street Journal इत्यस्य मूलकम्पनी, The Atlantic Monthly इत्यादीनि आधिकारिकमाध्यमानि सन्ति अन्तिमेषु मासेषु ओपनएआइ-प्रतिनिधिभिः प्रकाशकान् कृते साधनस्य प्रारम्भिकानि नकलानि दर्शितानि सन्ति ।

SearchGPT इदानीं स्वतन्त्रोत्पादरूपेण परीक्षणचरणं प्रविशति, परन्तु दीर्घकालीनयोजना अस्ति यत् तस्य ChatGPT सेवायां निर्विघ्नतया एकीकरणं करणीयम् । एषा परीक्षा समाचारप्रकाशकानां निर्मातृणां च प्राथमिकतानुभवस्य अधिकारं उद्घाटयिष्यति OpenAI इत्यस्य विशेषा प्रतीक्षासूची अस्ति तथा च परीक्षायां भागं ग्रहीतुं योग्यानां अमेरिकी उपयोक्तृणां स्वागतं करोति।

अनेके प्रकाशकाः अवगतवन्तः यत् कृत्रिमबुद्धिकम्पनीभिः सह कार्यं कृत्वा बौद्धिकसम्पत्त्याः अनुज्ञापत्रद्वारा तेषां महत् मूल्यं प्राप्तुं शक्यते। यतः एतेषां कम्पनीनां कृत्रिमबुद्धिप्रणालीनां अनुकूलनार्थं तथा SearchGPT इत्यादीनां अत्याधुनिकानाम् उत्पादानाम् विकासाय विशालदत्तांशस्य सामग्रीसंसाधनस्य च तत्काल आवश्यकता वर्तते।

विगतवर्षे ओपनएआइ इत्यनेन पोलिटिको, एक्सेल् स्प्रिंगर् (बिजनेस इन्साइडर इत्यस्य मूलकम्पनी), एसोसिएटेड् प्रेस, ले मोण्डे, फाइनेन्शियल टाइम्स्, डॉट्डैश मेरेडिथ् (आईएसी इत्यस्य स्वामित्वं) इत्यादीनां बहूनां समाचारप्रकाशकानां सह साझेदारी स्थापितासहयोगसम्झौतेः अनुसारं OpenAI इत्यनेन नूतनपीढीं प्रशिक्षितुं तेषां सामग्रीं अनुज्ञापत्रं दत्तुं विनिमयरूपेण केभ्यः भागिनेभ्यः कोटिकोटिरूप्यकाणां नकदप्रोत्साहनं मेघसंसाधनं च प्रदत्तम् अस्तिजननी कृत्रिम बुद्धिप्रतिकृति।

परन्तु सर्वे प्रकाशकाः ओपनएआइ इत्यनेन सह सहकार्यं कर्तुं न चयनं कृतवन्तः न्यूयॉर्क टाइम्स् इत्यादिभिः मीडिया दिग्गजैः सर्वथा भिन्नं वृत्तिः स्वीकृत्य ओपनएआइ तथा तस्य मित्रपक्षस्य माइक्रोसॉफ्ट इत्येतयोः विरुद्धं कानूनीचुनौत्यं प्रारब्धम्, तेषां उपरि आरोपः कृतः यत् ते तस्य सामग्रीयाः उपयोगेन अनुमतिं विना कृत्रिमबुद्धिप्रतिमानानाम् प्रशिक्षणं कुर्वन्ति . OpenAI इत्यनेन एतत् अङ्गीकृत्य न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​मुकदमेन आधारस्य अभावः इति विश्वासः कृतः ।

अन्वेषणसाधनानाम् सहकार्यस्य चर्चायां OpenAI प्रकाशकानां च मध्ये मूलविषयः उपयोक्तृप्रश्नानां आवश्यकतानां समीचीनतया कुशलतया च प्रतिक्रियां दातुं वार्तासामग्रीणां प्रभावीरूपेण एकीकरणं कथं करणीयम् इति विषये केन्द्रितः अस्ति ओपनएआइ इत्यनेन गुरुवासरे पुनः उक्तं यत् तस्य अन्वेषणसाधनं प्रकाशकानां कृते उच्चस्तरीयं स्वायत्ततां लचीलतां च दास्यति यत् तेषां सामग्री अन्वेषणपरिणामेषु कथं प्रदर्श्यते इति।

न्यूज कॉर्प इत्यस्य मुख्यकार्यकारी रोबर्ट् थॉमसनः ओपनएआइ इत्यस्मात् प्रेसविज्ञप्तौ अवदत् यत् ओपनएआइ इत्यस्य नेतृत्वं च अवगच्छन्ति यत् कोऽपि कृत्रिमबुद्धि-आधारितः अन्वेषणसेवा "विश्वसनीयस्रोताभ्यः उच्चतमगुणवत्तायुक्ता, श्रेष्ठतमसूचनायाम्" मूलं भवितुमर्हति सूचना।"

प्रकाशन-उद्योगस्य व्यापक-दुर्घटनायाः सम्मुखे प्रकाशकाः अधिकाधिकं असहजाः सन्ति, यत् ऑनलाइन-यातायातस्य न्यूनता अस्ति तथा च कृत्रिम-बुद्धि-प्रौद्योगिक्याः समाचार-सम्पादनस्य, एकत्रीकरणस्य च आदर्शेषु गहनः प्रभावः भवितुम् अर्हति तेषां चिन्ता अस्ति यत् ओपनएआइ, गूगल इत्यादिभिः दिग्गजैः प्रारब्धाः स्मार्ट-सन्धान-उपकरणाः प्रत्यक्षतया वार्ता-सामग्रीणां सम्पूर्णानि उत्तराणि प्रस्तुतुं शक्नुवन्ति, येन उपयोक्तृणां लेखानाम् गहनतया पठनस्य प्रेरणा दुर्बलं भवति, येन प्रकाशकानां ऑनलाइन-यातायातस्य, विज्ञापन-आयस्य च प्रभावः भवति

सम्प्रति स्पष्ट उत्तराणाम् अभावः अस्ति यत् SearchGPT तथा तत्सदृशाः उत्पादाः प्रकाशकानां कृते यातायातवृद्धिं आनेतुं शक्नुवन्ति वा इति। ओपनएआइ-प्रवक्ता सावधानीपूर्वकं अवदत् यत् अधिकाधिकं अन्वेषणं प्राप्तुं कम्पनी परीक्षणद्वारा उपयोक्तृव्यवहारदत्तांशं सक्रियरूपेण एकत्रयति।

मेटा (पूर्वं फेसबुक) गूगल इत्यादिभिः प्रौद्योगिकीविशालकायैः सह पूर्वजटिलसहकार्यानुभवैः प्रकाशकाः प्रौद्योगिकीकम्पनीभिः सह सहकार्यस्य विषये अधिकं सावधानाः अभवन्, यतः एतेषां कम्पनीनां उत्पादस्य अद्यतनीकरणेन प्रायः ऑनलाइन-यातायातस्य नाटकीय-उतार-चढावः भवति