समाचारं

प्रदर्शने "फ्लैश क्रैश" इत्यस्य अतिरिक्तं टेस्ला इत्यनेन एतां प्रमुखा सूचना अपि घोषिता

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता वेन् शी

यद्यपि टेस्ला इत्यस्य प्रदर्शनं "पतनं" अभवत् तथा च रोबोटाक्सी इत्यस्य "विलम्बः" अभवत् तथापि टेस्ला इत्यस्य मुख्यकार्यकारी एलोन् मस्कः अद्यापि प्रमुखसूचनाबिन्दून् सङ्ख्यां प्रकाशितवान् ।

बीजिंगसमये जुलैमासस्य २४ दिनाङ्के टेस्ला-संस्थायाः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् । प्रतिवेदने दर्शितं यत् द्वितीयत्रिमासे टेस्ला-संस्थायाः मूलकम्पन्योः कारणं शुद्धलाभः केवलं १.४८ अरब अमेरिकी-डॉलर् आसीत्, यत् वर्षे वर्षे ४५% न्यूनता अभवत् तस्मिन् एव काले तस्य रोबोटाक्सी (रोबोट् टैक्सी) इत्यस्य प्रक्षेपणं मूलतः योजनायाः अपेक्षया मासद्वयानन्तरं १० अक्टोबर् यावत् स्थगितम् भविष्यति ।

परन्तु मस्कः सम्मेलन-कौले अपि प्रकटितवान् यत् अस्मिन् वर्षे अन्ते चीनदेशे FSD (Tesla इत्यस्य पूर्णतया स्वायत्तवाहनप्रणाली) इत्यस्य अनुज्ञापत्रं प्राप्तुं शक्यते, तस्य मानवरूपी रोबोट् ऑप्टिमस् इत्यस्य च २०२६ तमे वर्षे सामूहिकरूपेण उत्पादनं वितरणं च भविष्यति इति अपेक्षा अस्ति

वाहनस्य सकललाभमार्जिनस्य न्यूनता निरन्तरं भवति

वित्तीयप्रतिवेदनदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे द्वितीयत्रिमासे टेस्ला-संस्थायाः २५.५ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् गतवर्षस्य समानकालस्य तुलने २.३% वृद्धिः अभवत्, यत् मार्केट्-अपेक्षां अतिक्रान्तम् अस्ति केवलम् एतत् दत्तांशं दृष्ट्वा टेस्ला इत्यस्य प्रदर्शनं स्वीकार्यम् अस्ति ।

भग्नं कृत्वा टेस्ला द्वितीयत्रिमासे कार्बन-क्रेडिट्-विक्रयात् ८९० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं प्राप्तवान्, यदा तु ऊर्जा-उत्पादनस्य ऊर्जा-भण्डारण-व्यापारस्य च राजस्वं ३.०१ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां, वर्षे वर्षे दुगुणम् आसीत् विक्रयानन्तरं, सेकेण्ड्-हैण्ड्-काराः, ऑटो-बीमा इत्यादयः सेवानां राजस्वस्य अपि २१% वृद्धिः अभवत् ।

परन्तु मूलवाहनविक्रयव्यापारेण १८.५३ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे ९.३% न्यूनता अभवत् । वाहनवितरणस्य दृष्ट्या अस्मिन् वर्षे द्वितीयत्रिमासे टेस्ला-संस्थायाः वैश्विकरूपेण कुलम् ४४४,००० वाहनानि वितरितानि, यत् गतवर्षस्य समानकालस्य अपेक्षया २२,००० न्यूनम् अस्ति

यत् अधिकं विपण्यस्य ध्यानं आकर्षितवान् तत् टेस्ला-संस्थायाः सकललाभमार्जिनस्य परिवर्तनम् । द्वितीयत्रिमासे टेस्ला-संस्थायाः समग्रं सकललाभमार्जिनं १८% आसीत् यद्यपि पूर्ववर्षेषु प्रायः ३०% स्तरात् न्यूनम् आसीत् तथापि विगतत्रिमासिकानां तुलने तस्य उन्नतिः अभवत्

परन्तु टेस्ला-संस्थायाः वाहनव्यापारस्य सकललाभमार्जिनं चिन्ताजनकम् अस्ति । द्वितीयत्रिमासे वाहनविक्रये अस्य सकललाभमार्जिनं १३.९% यावत् न्यूनीकृतम् अस्ति, यत् इतिहासे सर्वाधिकं न्यूनम् अस्ति । गतवर्षस्य चतुर्थे त्रैमासिके अस्मिन् वर्षे प्रथमत्रिमासे च टेस्ला-संस्थायाः वाहनविक्रयणस्य सकललाभमार्जिनं क्रमशः १६.६%, १५.६% च आसीत्

टेस्ला इत्यस्य वाहनस्य सकललाभमार्जिनं तीव्ररूपेण न्यूनीकृतम् अस्ति, यत् अन्ते लाभेषु प्रतिबिम्बितं भविष्यति। द्वितीयत्रिमासे टेस्ला-संस्थायाः परिचालनलाभः १.६१ अब्ज अमेरिकी-डॉलर् आसीत्, वर्षे वर्षे ७९० मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां न्यूनता, शुद्धलाभः १.४८ अब्ज-अमेरिकी-डॉलर्-रूप्यकाणां न्यूनता, ४५% यावत् न्यूनता वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं टेस्ला-संस्थायाः शेयरमूल्यं घण्टानां अनन्तरं १०% अधिकं न्यूनीकृतम् ।

वस्तुतः टेस्ला-संस्थायाः वाहनविक्रयस्य दबावः नग्ननेत्रेण दृश्यते, विशेषतः चीन-अमेरिका-देशयोः प्रमुखयोः विपण्ययोः । २०२४ तमे वर्षे प्रथमार्धे अमेरिकादेशे टेस्ला-संस्थायाः विक्रयः वर्षे वर्षे ९.६% न्यूनः अभवत् । अपि च अस्मिन् वर्षे द्वितीयत्रिमासे अमेरिकीविद्युत्वाहनविपण्ये टेस्ला-संस्थायाः भागः प्रथमवारं ५०% तः न्यूनः अभवत् ।

चीनीयविपण्ये यात्रीकारसङ्घस्य आँकडानुसारं चीनदेशे टेस्ला-संस्थायाः थोकविक्रयः २०२४ तमस्य वर्षस्य प्रथमार्धे ४२६,६०० वाहनानि अभवत्, यत् वर्षे वर्षे १०.५% न्यूनता अभवत् विक्रयं वर्धयितुं टेस्ला इत्यनेन जुलैमासे पञ्चवर्षीयव्याजमुक्तवित्तीयनीतिः आरब्धा, अगस्तमासस्य ३१ दिनाङ्कपर्यन्तं च भविष्यति इति घोषितम् ।

वर्षस्य समाप्तेः पूर्वं चीनदेशे FSD अनुमोदितः भवितुम् अर्हति

अर्जनसम्मेलनस्य समये मस्कः अपि बहु सूचनां प्रकाशितवान् यस्य विषये विपण्यस्य चिन्ता वर्तते। पूर्वं सामान्यतया उद्योगः अपेक्षितवान् यत् टेस्ला इत्यस्य अग्रिमस्य पुनरागमनस्य विजेता रोबोटाक्सी, एफएसडी च भविष्यति ।

परन्तु रोबोटाक्सी इत्यस्य प्रक्षेपणसमयस्य दृष्ट्या टेस्ला इत्यस्य अन्यः विकल्पः नास्ति । मस्कः अवदत् यत् रोबोटाक्सी इत्यस्य प्रदर्शनं अक्टोबर् १० दिनाङ्के भविष्यति।

पूर्वं मस्कः स्वस्य व्यक्तिगतसामाजिकमञ्चे पोस्ट् कृतवान् आसीत् यत् टेस्ला रोबोटाक्सि इत्यस्य प्रारम्भः अगस्तमासस्य ८ दिनाङ्के भविष्यति इति । सः व्याख्यातवान् यत् वाहनस्य विमोचनविलम्बः यानस्य डिजाइनमध्ये सः याचितस्य परिवर्तनस्य कारणेन अभवत्। "अस्य वर्षस्य अन्ते यावत् शीघ्रमेव, आगामिवर्षे च मानवरहितवाहनचालनं सम्भवति।"

परन्तु एफएसडी विषये मस्कः प्रथमवारं “समयसूचीं” दत्तवान् । चीनदेशे कदा एफएसडी-प्रक्षेपणं भविष्यति इति चिन्ता सर्वदा एव आसीत् । मस्कः अस्मिन् समये प्रकटितवान् यत् "टेस्ला अस्य वर्षस्य अन्ते अन्येषु विपण्येषु, यथा यूरोप-चीन-देशेषु, FSD-अनुज्ञापत्रं प्राप्तुं शक्नोति" इति ।

अधुना चीनदेशे टेस्ला एफएसडी इत्यस्य प्रवेशस्य विषये वार्ता खलु निरन्तरं प्रचलति। जूनमासस्य ३ दिनाङ्के बैडु मैप्स् इत्यनेन आधिकारिकतया टेस्ला इत्यस्य वास्तविकपरीक्षणस्य V२० संस्करणस्य एकं भिडियो प्रकाशितम्, आधिकारिकतया घोषितं यत् “बैडु मैप्स् लेन-स्तरीयं नेविगेशनं शीघ्रमेव टेस्ला इत्यत्र प्रारभ्यते” इति

जुलैमासे प्रवेशानन्तरं समाचारः आसीत् यत् शङ्घाई-लिङ्गाङ्ग-नवक्षेत्रं टेस्ला-एफएसडी-पायलट्-इत्यस्य कार्यान्वयनस्य प्रचारं करोति, यत्र १० टेस्ला-वाहनानि सन्ति, येषां शङ्घाई-नगरे मार्गपरीक्षणं भविष्यति उद्योगस्य दृष्ट्या टेस्ला एफएसडी चीनीयविपण्ये प्रवेशे "अन्तिमकिक्" क्षणं प्राप्तवान् अस्ति ।

अस्मिन् वर्षे द्वितीयत्रिमासे टेस्ला इत्यस्य FSD (Supervisory Edition) इत्यनेन नूतनं संस्करणं प्रारब्धम्, यत् मुख्यतया चालकस्य ध्यानस्य निरीक्षणार्थं नेत्रनिरीक्षणसॉफ्टवेयर् इत्यस्य उपरि अवलम्बते तस्मिन् एव काले वयं हस्तक्षेपस्य न्यूनीकरणे चालकस्य आरामस्य उन्नयनस्य च विषये अपि ध्यानं दत्तवन्तः ।


२०२६ तमे वर्षे ऑप्टिमसस्य सामूहिकं उत्पादनं वितरणं च

तदतिरिक्तं मानवरूपिणां रोबोट्-क्षेत्रे मस्कः समय-नोड्-इत्यपि दत्तवान् । सः अवदत् यत् द्वितीयपीढीयाः मानवरूपी रोबोट् ऑप्टिमसः पूर्वमेव कारखाने बैटरी-प्रक्रियाकरणकार्यं कुर्वन् अस्ति इति अपेक्षा अस्ति यत् आगामिवर्षस्य अन्ते यावत् सहस्राणि ऑप्टिमस्-कम्पनयः टेस्ला-कारखाने कार्याणि करिष्यन्ति, ततः २०२६ तमे वर्षे उत्पादनं वर्धयित्वा वितरणं आरभेत बाह्यग्राहकेभ्यः।


२०२४ तमे वर्षे शेयरधारकसभायां टेस्ला इत्यनेन नियन्त्रणस्य निष्पादनक्षमतायाः च दृष्ट्या ऑप्टिमसस्य नवीनतमप्रगतिः प्रदर्शिता, विडियोमध्ये सुचारुतया चलति तथा च लचीलेन वस्तूनि गृहीत्वा स्थापयितुं शक्नोति तस्य गतिः नियन्त्रणं च मनुष्याणां समीपे अस्ति चपलता।

वर्तमान टेस्ला इत्यस्य कृते ऑप्टिमस् रोबोट् न केवलं प्रौद्योगिकी-नवीनीकरणस्य प्रदर्शनं भवति, अपितु भविष्यस्य व्यापार-प्रतिरूपस्य महत्त्वपूर्णः भागः अपि अस्ति । मस्कः भविष्यवाणीं करोति यत् ऑप्टिमस् भविष्ये टेस्लाकारखानानां उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं करिष्यति तथा च वैश्विकश्रमविपण्ये स्थानं गृह्णीयात् इति अपेक्षा अस्ति।

मस्कः २०२४ तमे वर्षे भागधारकसमागमे साहसेन भविष्यवाणीं कृतवान् यत् भविष्ये मानवरूपिणां रोबोट्-आनुपातः मनुष्याणां च अनुपातः १:१ अधिकः भविष्यति, अथवा २:१ इति आश्चर्यजनक-अनुपातः अपि प्राप्स्यति, येन वैश्विक-मानवरूप-रोबोट्-विपण्यस्य १० क्षमता भविष्यति इति सूचयति billion to 20 billion units , वार्षिकं उत्पादनं 1 अरब यूनिट् यावत् भवितुम् अर्हति ।

उद्योगस्य अनुमानं यत् यदि टेस्ला विपण्यभागस्य १०% भागं ग्रहीतुं शक्नोति तर्हि तस्य वार्षिकं उत्पादनं १० कोटिः ऑप्टिमस-इकायिकाः यावत् भविष्यति इति अपेक्षा अस्ति , टेस्ला प्रतिवर्षं १० कोटिः ऑप्टिमस-इकायिकाः उत्पादयिष्यति ।

सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)