समाचारं

यूरोपीय-व्हिस्की-विशालकायः चीन-विपण्यं लक्ष्यं करोति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



जापानी एनएनए एशिया वेबसाइट् इत्यत्र २३ जुलै दिनाङ्के लेखः, मूलशीर्षकम् : मार्केट्-परिमाणस्य विस्तारः निरन्तरं भवति, यूरोपीय-दिग्गजाः अपि चीनदेशे व्हिस्की-प्रसारणं कृतवन्तः यत्र भवन्तः पिबितुं वार्तालापं च कर्तुं शक्नुवन्ति इति "मृदु" विश्वम् अतीव आकर्षकम् अस्ति व्हिस्की इत्यस्य लोकप्रियता दिने दिने वर्धमाना अस्ति, उत्साहीजनाः च अधिकाधिकं वर्धन्ते । विगतदशवर्षेषु चीनस्य व्हिस्की-विपण्यस्य परिमाणं चतुर्गुणाधिकं जातम्, यूरोपीय-व्हिस्की-दिग्गजाः अपि चीन-विपण्यं लक्ष्यं कर्तुं आरब्धवन्तः

अन्तिमेषु वर्षेषु चीनस्य मध्यम-आय-समूहस्य विस्तारस्य कारणात् बृहत्तटीयनगरेषु यत्र भवन्तः सहजतया व्हिस्की-भोजनं कर्तुं शक्नुवन्ति तत्र बार-स्थानानि बहुधा वर्धितानि, येन माङ्गलिका वर्धिता चीनस्य मद्यपानसङ्घस्य व्हिस्कीव्यावसायिकसमित्याः आँकडानुसारं २०२३ तमे वर्षे चीनदेशस्य व्हिस्की-आयातः ३२ मिलियनलीटराधिकः भविष्यति ।

२०२१ तमे वर्षे “चीनी-व्हिस्की-प्रथमवर्षम्” इति उच्यते । व्हिस्की-उपभोगस्य वृद्ध्या, चीनीय-व्हिस्की-विपण्ये विदेशीय-निवेशस्य निर्णयस्य कारणात् चीनदेशे विदेशेषु व्हिस्की-ब्राण्ड्-उत्पादनं आरब्धम् २०२१ तमस्य वर्षस्य अगस्तमासे फ्रांसदेशस्य पेर्नोड् रिकार्ड् समूहः सिचुआन्-नगरस्य एमेइशान्-नगरे स्वस्य माल्ट्-व्हिस्की-भट्टीं उत्पादनं प्रारभत । ब्रिटिश-डायजेओ-समूहः तस्मिन् एव वर्षे नवम्बरमासे युन्नान्-प्रान्तस्य एर्युआन्-मण्डले एकं कारखानम् अस्थापयत् । ब्रिटिश-आओ गेशी डैण्डी-समूहः अस्मिन् वर्षे एप्रिल-मासे हाङ्गझौ-नगरस्य किआण्डाओ-सरोवरे निवेशं कृत्वा कारखानम् अस्थापयत् ।

न केवलं विदेशीयनिवेशः, अपितु घरेलुमद्यविशालकायः अपि व्हिस्कीविपण्ये प्रवेशं आरब्धवान् । गुजिङ्ग् गोङ्गजिउ, लुझौ लाओजियाओ, लाङ्गजिउ, यान्जिङ्ग् बियर् इत्यादीनि बहवः वाइनकम्पनयः अपि व्हिस्की-उत्पादानाम् विकासं कुर्वन्ति ।

चीन-मद्यपेय-उद्योग-सङ्घस्य व्हिस्की-व्यावसायिक-समितेः प्रतिवेदनानुसारं २०२३ तमे वर्षे चीनदेशे व्हिस्की-उत्पादन-सञ्चालन-क्रियाकलापयोः संलग्नाः कानूनी-व्यक्तित्वयुक्ताः ४२ यूनिट्-समूहाः भविष्यन्ति २०२३ तमे वर्षे चीनदेशस्य व्हिस्की-उत्पादानाम् कुलं उत्पादनं प्रायः ५ कोटिलीटरं भविष्यति ।

शङ्घाई सोङ्गफू औद्योगिककम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः टेप्पेई योशिमोटो इत्यनेन उक्तं यत् शाङ्घाई, बीजिंग, शेन्झेन्, ग्वाङ्गझौ इत्यादिषु प्रबल आर्थिकबलयुक्तेषु बृहत्नगरेषु सर्वत्र व्हिस्की-बाराः सन्ति, बृहत्नगरेषु व्हिस्की-बारानाम् संख्या च अस्ति संतृप्तः अभवत् । द्वितीय-तृतीय-स्तरीयनगरेषु बार-सङ्ख्या वर्धमाना अस्ति, सम्पूर्णे चीनदेशे व्हिस्की-सेवनस्य विस्तारः भविष्यति ।

चीनदेशे ३० वर्षाणाम् अधिकं कालात् निवसन् जापानी-मद्यविशेषज्ञः अपि अवदत् यत् - "महानगरेषु स्थितेषु बार-स्थानेषु सामान्यतया युवानः व्हिस्की-इत्येतत् पिबन्ति इति कथ्यते यत् प्रारम्भे बहवः जनाः व्हिस्की-इत्यस्य हस्ते फैशनरूपेण धारयन्ति स्म, अनन्तरं क्रमेण च उत्साही अभवत् । बहवः जनाः वदन्ति यत् यदि व्हिस्की लोकप्रियं पेयं भवति तर्हि सम्पूर्णः युवासमूहः तस्य सेवनं चालयिष्यति । धनी मध्यमवयस्कैः वृद्धैः च जनानां सह मिलित्वा चीनदेशस्य व्हिस्की-सेवनसमूहः वर्धमानः अस्ति ।

शेङ्गङ्ग सिक्योरिटीज इत्यस्य भविष्यवाणी अस्ति यत् २०२५ तमे वर्षे चीनस्य व्हिस्की-विपण्यं २.२५ अब्ज अमेरिकी-डॉलर्-अधिकं भविष्यति । (लेखक हाताजावा युको, सख्त अनुवाद) ▲