समाचारं

नीलपर्दे दुर्घटनाभिः महती हानिः भवति, को दास्यति?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स विशेष संवाददाता वांग पिन्झी] 22 तमे दिनाङ्के सीएनएन इत्यनेन एण्डर्सन् आर्थिकसमूहस्य मुख्यकार्यकारी पैट्रिक एण्डर्सनस्य विश्लेषणस्य उद्धृत्य उक्तं यत् क्राउड्स्ट्राइकस्य नीलपर्दे विच्छेदस्य कारणेन वैश्विकपर्यटनं, वित्तीयउद्योगः अन्ये च उद्योगाः लकवाग्रस्ताः अभवन् , the क्षतिः १ अर्ब डॉलरपर्यन्तं भवितुम् अर्हति । बीमाउद्योगविशेषज्ञाः वदन्ति यत् बीमाकम्पनयः व्यापारव्यत्ययदावानां जलप्लावनस्य सामनां कर्तुं शक्नुवन्ति। परन्तु अस्याः घटनायाः आर्थिकहानिः अवगन्तुं अतीव प्राक् भवितुम् अर्हति इति सीएनएन-संस्थायाः अपि स्वीकृतम् ।

वस्तुतः विभिन्नानां एजेन्सीनां कृते घटनायाः कारणेन आर्थिकहानिः इति मूल्याङ्कनं बहुधा भिन्नं भवति । ऑस्ट्रेलिया-समाचार-जालपुटेन २२ तमे दिनाङ्के ज्ञापितं यत् अस्याः घटनायाः कारणेन न्यूनातिन्यूनम् १.५ अर्ब-अमेरिकीय-डॉलर्-पर्यन्तं क्षतिः भवितुम् अर्हति, न्यू-साउथ-वेल्स्-देशे एव क्षतिः २० कोटि-अमेरिकीय-डॉलर्-पर्यन्तं भवितुम् अर्हति तस्मिन् एव दिने हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​साइबरबीमाजोखिममञ्चस्य साइबरराइट् इत्यस्य मुख्यकार्यकारी नीलपेरी इत्यस्य उद्धृत्य उक्तं यत् अस्याः घटनायाः कारणेन आर्थिकहानिः दशकशः अरब डॉलरपर्यन्तं भवितुम् अर्हति।

यद्यपि CrowdStrike इत्यनेन सार्वजनिकरूपेण समस्या स्वीकृता क्षमायाचना च कृता तथापि प्रभावितग्राहकानाम् क्षतिपूर्तिः भविष्यति वा इति न उक्तम्। सीएनएन इत्यनेन उक्तं यत् प्रासंगिकाः ग्राहकाः क्राउड्स्ट्राइक इत्यस्मात् क्षतिपूर्तिं याचयिष्यन्ति, तदनन्तरं मुकदमान् अपि आरभुं शक्नुवन्ति। अमेरिकादेशस्य वेड्बुश सिक्योरिटीज इत्यस्य तकनीकीविश्लेषकः दानः अपि अवदत् यत्, "यदि भवान् क्राउड्स्ट्राइक-वकीलः अस्ति तर्हि भवान् शेषं ग्रीष्मकालस्य आनन्दं प्राप्तुं न शक्नोति" इति

अन्तर्राष्ट्रीयऋणमूल्याङ्कनसंस्थायाः DBRS Morningstar Global Insurance Ratings इत्यस्य प्रबन्धनिदेशकः Marcos इत्यनेन UAE National इति वृत्तपत्रे उक्तं यत् सूचनाप्रौद्योगिकी आपूर्तिकर्तानां बीमासंस्थानां च विरुद्धं मुकदमाः वर्धन्ते, अन्ते च अस्याः घटनायाः कारणेन भवितुं शक्नुवन्तः हानिः भागः वैश्विकः एव वहति बीमा उद्योग।

परन्तु पारम्परिकबीमा उद्यमस्य घटनायाः हानिः न आच्छादयितुं शक्नोति यत् CNN इत्यनेन उद्योगस्य अन्तःस्थजनानाम् उद्धृत्य उक्तं यत् एषा घटना दुर्भावनापूर्णः साइबर आक्रमणः नासीत् अथवा "प्रणालीव्यत्ययः" इति वर्गीकृतः। तथा च कम्पनीयाः ग्राहकानाञ्च मध्ये सम्झौते निर्मिताः अस्वीकरणानि भवितुम् अर्हन्ति।