समाचारं

मस्कः - वर्षस्य समाप्तेः पूर्वं चीनदेशे टेस्ला एफएसडी इत्यस्य अनुमोदनं भविष्यति इति अपेक्षा अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन जुलै २४ दिनाङ्के ज्ञापितं यत् अर्धवर्षस्य चर्चायाः अपेक्षायाः च अनन्तरं चीनीयविपण्ये टेस्ला इत्यस्य एफएसडी (पूर्णतया स्वायत्तवाहनप्रणाली) प्रवेशः महत्त्वपूर्णपदे प्रवेशं कर्तुं प्रवृत्तः इव दृश्यते।

टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः अद्यतन-अर्न-आह्वानस्य समये उल्लेखितवान् यत् सः पर्यवेक्षित-एफएसडी-कार्यन्वयनार्थं यूरोप-चीन-देशयोः नियामक-अनुमोदनार्थं आवेदनं करिष्यति, अस्य वर्षस्य समाप्तेः पूर्वं च अनुमोदनं प्राप्स्यति इति अपेक्षा अस्ति।


अस्मिन् वर्षे जूनमासे शङ्घाई लिङ्गङ्ग् न्यू एरिया इत्यनेन टेस्ला एफएसडी (पूर्णतया स्वायत्तवाहनप्रणाली) पायलट् इत्यस्य कार्यान्वयनस्य प्रचारः आरब्धः, यत्र १० टेस्लावाहनानि सन्ति येषां शङ्घाईनगरे मार्गपरीक्षणं भविष्यति

यद्यपि चीनीयविपण्ये टेस्ला एफएसडी अद्यापि न प्रक्षेपिता, तथापि यदा तस्य विमोचनं जातम् तदा एव मॉडल् ३ इत्यनेन सह विक्रीतम् अस्ति प्रतिमासं US$98 भवितुम् अर्हति (IT Note: वर्तमानमूल्यं प्रायः RMB 711 अस्ति)।


रायटर्-पत्रिकायाः ​​मे-मासस्य अन्ते अपि उक्तं यत् टेस्ला-चीन-देशः अस्मिन् वर्षे एतत् कार्यं आरभ्यतुं सम्बन्धित-अधिकारिभिः सह स्वस्य FSD-कार्यस्य पञ्जीकरणं कर्तुं सज्जः अस्ति टेस्ला चीनदेशे FSD V12 इत्यस्य परिचयं कर्तुं बहु परिश्रमं कुर्वन् अस्ति गतमासे टेस्ला इत्यस्य चीनीयकर्मचारिणां कार-अन्तर्गत-प्रणाल्यां प्रासंगिकाः शब्दाः प्रादुर्भूताः ।


टेस्ला अन्येभ्यः चीनीयवाहननिर्मातृभ्यः एफएसडी-अनुज्ञापत्रं दातुं अपि विचारयति । चीनदेशे चीनदेशे टेस्ला-संस्थायाः विक्रयः २०२४ तमस्य वर्षस्य जनवरीतः एप्रिलमासपर्यन्तं ७.६% न्यूनः अभवत् ।

२८ अप्रैल दिनाङ्के चीनसङ्घः आटोमोबाइलनिर्मातृसङ्घः तथा च राष्ट्रियकम्प्यूटरजालस्य आपत्कालीनप्रौद्योगिकीसमन्वयकेन्द्रेण "वाहनदत्तांशसंसाधनस्य (प्रथमसमूहस्य) चतुर्णां सुरक्षाआवश्यकतानां परीक्षणविषये सूचना" जारीकृता, यस्मिन् उल्लेखः कृतः यत् टेस्ला-संस्थायाः शङ्घाई-गीगाफैक्टरी-संस्थायाः उत्पादनं कृतम् All models meet अनुपालनस्य आवश्यकताः, तथा च एषः एकमात्रः विदेशीयवित्तपोषितः उद्यमः अस्ति यः अनुपालनस्य आवश्यकतां पूरयति ।