समाचारं

किं एनवीडिया "चीनस्य कृते विशेषम्" इति चिप्स् प्रक्षेप्य चीनीयविपण्यं पुनः सजीवं कर्तुं शक्नोति?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



अस्माकं संवाददाता यांग शुयु अस्माकं विशेष संवाददाता चेन् शीन्

२२ तमे दिनाङ्के रायटर्-संस्थायाः अनन्य-प्रतिवेदनानुसारं अस्मिन् विषये परिचिताः चत्वारः जनाः प्रकाशितवन्तः यत् कृत्रिम-बुद्धि-चिप्-विशालकायः एनवीडिया-कम्पनी चीनीय-विपण्यस्य कृते नूतनं प्रमुखं कृत्रिम-बुद्धि-चिपं विकसयति यत् वर्तमान-अमेरिका-निर्यात-नियन्त्रण-विनियमानाम् अनुरूपं भविष्यति |.

सूत्रेषु द्वौ उक्तवन्तौ यत् एनवीडिया चीनदेशे स्वस्य एकेन मुख्यवितरकेन इन्स्पर् इत्यनेन सह कार्यं करिष्यति यत् चिप् इत्यस्य प्रारम्भं वितरणं च करिष्यति, यस्य नाम अस्थायीरूपेण "बी२०" इति । अन्यः स्रोतः रायटर् इत्यस्मै अवदत् यत् "बी२०" इत्यस्य शिपिङ्गं २०२५ तमस्य वर्षस्य द्वितीयत्रिमासे आरभ्यत इति । परन्तु इन्स्पर् इत्यनेन २२ तमे दिनाङ्के अन्तरक्रियाशीलमञ्चे निवेशकान् प्रति प्रतिक्रिया दत्ता यत् कम्पनी सम्प्रति "बी२०" इत्यनेन सह व्यापारं वा सहकार्यं वा न करोति।

गतवर्षस्य नवम्बरमासे एनवीडिया इत्यनेन अमेरिकीनिर्यातविनियमानाम् अनुपालनार्थं चीनीयविपण्यस्य कृते कस्टम् चिप् एच्२० श्रृङ्खला विकसिता परन्तु तस्य "कैस्ट्रेटेड्" प्रदर्शनस्य उच्चमूल्यस्य च कारणात् वितरणस्य आरम्भे तस्य प्रदर्शनं दुर्बलम् अभवत् ताइवानदेशस्य "डिजिटल टाइम्स्" इति पत्रिकायाः ​​अपि उक्तं यत् एनवीडिया इत्यनेन चीनदेशस्य कृते विशेषरूपेण डिजाइनं कृतस्य एआइ चिप् एच्२० इत्यस्य प्रदर्शन-अवरोहितं संस्करणं प्रारब्धम्, परन्तु चीनीयग्राहकानाम् रुचिः नासीत् अधुना एव विक्रयणस्य वृद्धिः आरब्धा अस्ति । परन्तु जनवरीमासे अन्ते यावत् वर्षे चीनविपण्यस्य भागः एनविडियायाः कुलराजस्वस्य प्रायः १७% इत्येव न्यूनः अभवत्, यदा वर्षद्वयात् पूर्वं २६% आसीत्

रायटर्-विश्लेषणस्य अनुसारं अमेरिकी-निर्यात-नियन्त्रणस्य कठोरीकरणेन चीनीय-प्रौद्योगिकी-विशालकाय-कम्पनी हुवावे-कम्पनी तथा टेन्सेण्ट्-समर्थित-स्टार्ट-अप-कम्पनी एन्फ्लेम्-इत्येतयोः कृते घरेलु-उन्नत-ए.आइ.-प्रोसेसर-बाजारे प्रगति-श्रृङ्खलां कर्तुं साहाय्यं कृतम् अस्ति रायटर्-पत्रिकायाः ​​पूर्वं सूत्राणां उद्धृत्य उक्तं यत् चीनदेशस्य कम्पनयः अमेरिकादेशः पुनः प्रतिबन्धान् कठिनं कर्तुं शक्नोति इति चिन्तायाः कारणात् न्यूनीकृतं एच्२० क्रेतुं अनिच्छन्ति, घरेलुविकल्पानां परीक्षणं च कुर्वन्ति। गतवर्षे सर्च इन्जिनविशालकायः बैडु इत्यनेन एनवीडिया इत्यस्य उत्पादानाम् स्थाने हुवावे इत्यस्मात् आर्टिफिशियल इन्टेलिजेन्स् चिप्स् इत्यस्य आदेशः दत्तः । सूत्रानुसारं विनिर्देशानां दृष्ट्या एच्२० केषुचित् प्रमुखक्षेत्रेषु हुवावे एसेण्ड् ९१०बी इव समर्थः नास्ति सामान्यकार्यस्य निबन्धनस्य गतिस्य प्रमुखसूचकस्य दृष्ट्या रेटिंग् ९१०बी इत्यस्य आर्धेन न्यूनम् अस्ति

चाइना कोर रिसर्च इत्यस्य मुख्यविश्लेषकः गु वेन्जुन् ग्लोबल टाइम्स् इत्यस्य संवाददात्रे अवदत् यत्, "नवविशेषसंस्करणस्य अधिका उपलब्धिः भवितुं शक्नोति यद्यपि समग्रतया एनवीडिया इत्यस्य घरेलुचिप्स इत्यस्य अपेक्षया लाभः अस्ति, तथा च घरेलुचिप्सः सम्प्रति केवलं क small bite.NVIDIA घरेलुविपण्ये अस्ति, परन्तु "पारिस्थितिकीमेलने तस्य लाभस्य अतिरिक्तं उपयोगस्य सुगमतायाः अतिरिक्तं, NVIDIA इत्यस्य समग्रं प्रदर्शनं केषाञ्चन घरेलुचिप्स इव उत्तमं नास्ति।

झोङ्गगुआन्कुन् सूचना उपभोगगठबन्धनस्य अध्यक्षः क्षियाङ्ग लिगाङ्गः अवदत् यत् चीनीयविपण्यं क्रमेण एतादृशं विपण्यं विकसितम् अस्ति यस्य एनवीडिया इत्यस्य आवश्यकता नास्ति। "विशेषसंस्करणम्" सम्प्रति मूलभूतस्य स्थिरस्य आपूर्तिस्य गारण्टीं अपि दातुं न शक्नोति, चीनीयकम्पनीनां वर्धमानं कम्प्यूटिंग्-शक्ति-आवश्यकताम् अपि पूरयितुं शक्नोति अतः चीनीय-बाजारः अस्मिन् समये एनवीडिया-उत्पादानाम् उपरि दावान् कर्तुं न शक्नोति यथा अमेरिकी "बैरोन्" प्रतिवेदने उक्तं यत्, अधिकाधिकशक्तिशालिनः चिप्स् अधिकानि अमेरिकीप्रतिबन्धानां विषये चिन्तां प्रेरयितुं शक्नुवन्ति, यदा तु न्यूनप्रदर्शनयुक्ताः प्रोसेसराः हुवावे इत्यादिभ्यः घरेलुकम्पनीभ्यः अधिकाधिकं प्रबलप्रतिस्पर्धायाः सामनां कुर्वन्ति

उत्पादस्य आकर्षणस्य न्यूनता बाह्यराजनैतिकजोखिमैः सह युग्मिता अस्ति एतादृशे सामान्यवातावरणे "एतत् (एनवीडिया) अपरिवर्तनीयरूपेण अन्ते च चीनीयविपण्यं हारयिष्यति। ▲