समाचारं

वहाहा उत्तराधिकारिणी ज़ोङ्ग फुली इत्यस्याः जनमतं स्वस्य उद्धाराय के संकेतान् प्रेषयति?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामग्रीसारांशः : १.

१५ जुलै दिनाङ्के वाहाहा-प्रमुखस्य ज़ोङ्ग-किङ्ग्हो-इत्यस्य उत्तराधिकारी ज़ोङ्ग-फुलि-इत्यनेन राजीनामा दत्तः, येन देशे सर्वत्र कोलाहलः उत्पन्नः ।

एकसप्ताहस्य अनन्तरं जुलैमासस्य २२ दिनाङ्के कम्पनी घोषितवती यत् सा हाङ्गझौ वाहाहा समूहस्य महाप्रबन्धिकारूपेण निरन्तरं कार्यं करिष्यति इति ।

अन्ततः सा ज़ोङ्ग किङ्ग्होउ इत्यस्य पुत्री अस्ति ज़ोङ्ग फुली इत्यस्य राजीनामापत्रं प्रस्तूय जनमतस्य आत्मसहायतानाटकं ज़ोङ्ग फुली इत्यस्य प्रारम्भिकविजयेन सह समाप्तम्। अयं ओपेरा के के संकेतान् मुञ्चति ?

1. किं राज्यस्वामित्वस्य भागधारकाः वहाहा इत्यस्य स्वतन्त्रप्रबन्धनाधिकारस्य कृते स्पर्धां कर्तुं प्रयतन्ते वा?



एकसप्ताहपूर्वं जुलैमासस्य १५ दिनाङ्के यदा ज़ोङ्ग् फुलि इत्यनेन स्वस्य त्यागपत्रं जारीकृतम् तदा केवलं १०० शब्दानां तस्याः त्यागपत्रे स्पष्टतया द्वौ संकेतौ प्रकाशितौ आस्ताम्-

प्रथमं, उद्घाटन-अध्याये प्रत्यक्षतया शाङ्गचेङ्ग-जिल्लासर्वकारस्य तथा केषाञ्चन भागधारकाणां नामकरणं कृत्वा वहाहा-समूहस्य उपरि स्वपितुः ज़ोङ्ग-किन्घौ-इत्यस्य प्रबन्धन-अधिकारस्य ग्रहणस्य तर्कसंगततायाः विषये प्रश्नं कर्तुं शक्यते यतो हि वहाहा समूहस्य ४६% भागाः "सांस्कृतिकव्यापारिकपर्यटननिवेशधारणसमूहकम्पनी, लिमिटेड्" इत्यनेन नियन्त्रिताः सन्ति, यत् शाङ्गचेङ्गमण्डले, हाङ्गझौ-मण्डले एकः जिलास्तरीयः पर्यटन-व्यापारसेवा-मञ्चः अस्ति, वस्तुतः, केचन भागधारकाः ज़ोङ्गः फुली इत्यस्य उल्लेखः अत्र शाङ्गचेङ्ग-मण्डलसर्वकारेण सह तार्किकरूपेण सम्बद्धः भवितुम् अर्हति ।

बृहत्तमस्य राज्यस्वामित्वस्य भागधारकस्य अतिरिक्तं ज़ोङ्ग-परिवारस्य वहाहा-समूहस्य २९.४% भागः अस्ति, सः द्वितीयः भागधारकः अस्ति । वहाहा-कर्मचारिणां प्रतिनिधित्वं कुर्वन्तः भागधारकाः अपि सन्ति, येषां भागस्य २४.६% भागः अस्ति ।

द्वितीयं वाहाहा समूहे ज़ोङ्ग फुलि इत्यस्य वास्तविकस्थानं प्रकाशयितुं, यः उपाध्यक्षः महाप्रबन्धकः च अस्ति । दक्षिणी सप्ताहान्तस्य अनुसारं ४२ वर्षीयायाः ज़ोङ्ग फुली इत्यस्याः पितुः ज़ोङ्ग किङ्ग्हो इत्यस्य मृत्योः अनन्तरं फरवरीमासे पेयसमूहस्य प्रमुखत्वेन नियुक्तिः अभवत् अर्थात् सा यत् महाप्रबन्धकपदं स्वीकृतवती तत् तस्याः प्रथमं आसीत् मम पिता मृत्योः पूर्वं अस्मिन् सङ्गठने यत् पदं धारयति स्म।



ज़ोङ्ग फुली इत्यनेन राजीनामा दत्तस्य अनन्तरं शाङ्गचेङ्ग-मण्डलस्य समर्थनं मीडिया-माध्यमेषु दृष्टम् । .

किमर्थं सनलाङ्गः चिन्तयति यत् ज़ोङ्ग फुली इत्यस्य जनमतस्य स्वसहायतानाटकं राजीनामापत्रस्य उपयोगेन प्रथमवारं प्रकाशितं यत् "राज्यस्वामित्वस्य भागस्य प्रमुखाः भागधारकाः वहाहा इत्यस्य स्वतन्त्रप्रबन्धनाधिकारस्य कृते प्रतिस्पर्धां कर्तुं प्रयतन्ते स्यात्" इति?

यतः कम्पनीनियमेन परिचिताः जनाः ज्ञातव्यं यत् उद्यमस्य प्रमुखभागधारकाः, द्वितीयभागधारकाः, तृतीयभागधारकाः च उद्यमस्य प्रबन्धनाधिकारविषये कानूनानुसारं बाध्यकारिणः सम्झौताः सन्ति एषः सम्झौता कम्पनीयाः मुख्यप्रबन्धकानां कृते कर्तव्यविनियोगे कम्पनीयाः सङ्घस्य नियमेषु प्रतिबिम्बितः भवति ।

सामान्यतया प्रमुखः भागधारकः कम्पनीयाः अध्यक्षत्वेन कार्यं करोति, द्वितीयः भागधारकः कम्पनीयाः उपाध्यक्षत्वेन महाप्रबन्धकत्वेन च कार्यं करोति, तृतीयः भागधारकः उपाध्यक्षत्वेन कार्यं करोति, अथवा साधारणः निदेशकः युगपत् पर्यवेक्षकमण्डलस्य अध्यक्षत्वेन कार्यं करोति अन्ये भागधारकाः कस्मिंश्चित् भागं प्राप्य निदेशकरूपेण कार्यं कुर्वन्ति ।

अवश्यं अपवादाः सन्ति। केषुचित् उच्चप्रौद्योगिकीयुक्तेषु कम्पनीषु कम्पनीसंस्थापकस्य भागाः तुल्यकालिकरूपेण लघुः भवितुमर्हति, परन्तु कम्पनीयाः सङ्घस्य नियमेषु निर्धारितं यत् बृहत्तरभागधारकाः प्रत्यक्षतया कम्पनीयाः संचालने प्रबन्धने च भागं ग्रहीतुं न शक्नुवन्ति यदा तेषां इक्विटीयां केचन प्रतिबन्धाः निर्धारिताः भविष्यन्ति कम्पनीयाः भागधारकाः मतदानं कुर्वन्ति यत् संस्थापकानाम् कम्पनीयाः नियन्त्रणं भवति इति सुनिश्चितं कर्तुं।

अपवादः अपि अस्ति यत् तुल्यकालिकरूपेण विकीर्ण-इक्विटी-युक्तेषु कम्पनीषु कम्पनीयाः नियम-विधानेषु निर्धारितं यत् भागधारकाः केवलं कम्पनीयाः व्यापार-दिशायां निदेशक-मण्डलस्य निर्णय-निर्माणे भागं गृह्णन्ति, कम्पनीयाः परिचालन-प्रबन्धन-अधिकारः च सामान्याय समर्पिताः भवन्ति संचालकमण्डलेन चयनितः प्रबन्धकः। एतत् व्यावसायिकप्रबन्धकानां प्रबन्धनप्रतिरूपस्य अन्तर्भवति ।

अतः कानूनीदृष्ट्या कम्पनीयां भागधारकस्य स्थितिः तस्य धारितानां भागानां आधारेण कम्पनीप्रबन्धने वक्तुं अधिकारः भवति यत् भागधारकस्य नामधेयेन यत् लिखितं तत् वस्तुतः तस्य धारितानां भागानां प्रतिनिधित्वं करोति

ज़ोङ्ग किङ्ग्होउ स्वजीवनकाले वाहाहा समूहस्य अध्यक्षः महाप्रबन्धकः च अभवत् । सनलाङ्ग् इत्यनेन अनुमानितम् यत् यदा शाङ्गचेङ्ग-मण्डलेन नेङ्गदा-वहाहा-इक्विटी-इत्येतत् स्वीकृतम् तदा तस्य ज़ोङ्ग-किङ्गौ-इत्यनेन सह इक्विटी-प्रतिबन्ध-सम्झौता आसीत्, यथा कम्पनी-सञ्चालने भागं न गृहीतवान्, कम्पनीयाः अध्यक्षत्वेन कार्यं न कर्तुं च इति उच्च-संभावना अस्ति अलीबाबा-संस्थायाः संस्थापकस्य तस्य प्रमुखस्य भागधारकस्य च याहू-संस्थायाः पूर्व-इक्विटी-सम्झौतेः सदृशम् ।

अतः कानूनी वा अनुबन्धिकदृष्ट्या न केवलं इक्विटी उत्तराधिकारं वा स्थानान्तरणं वा कर्तव्यं, अपितु इक्विटीसम्बद्धाः प्रबन्धनाधिकाराः अपि इक्विटी सह उत्तराधिकाररूपेण वा स्थानान्तरिताः वा भवेयुः अतः ज्ञातव्यं यत् कम्पनी-अध्यक्षः, महाप्रबन्धकः च इत्यादयः इक्विटी-सम्बद्धाः पदाः कानूनेन, कम्पनीयाः सङ्घस्य नियमेन च निर्धारिताः समर्थिताः च सन्ति, तेषां धारकस्य व्यक्तिगतपरिचयेन, शैल्याः, क्षमतायाः च सह किमपि सम्बन्धः नास्ति

वहाहा-संस्थायां ज़ोङ्ग-किङ्ग्हो-महोदयस्य पदं वहाहा-समूहस्य अध्यक्षस्य महाप्रबन्धकस्य च आसीत् ।

साबुरो कम्पनीयाः अध्यक्षस्य महाप्रबन्धकस्य च प्रमुखप्रबन्धनअधिकारस्य विषये कम्पनीकानूनस्य, कम्पनीसम्बद्धानां नियमानाञ्च परिचयं कर्तुं एतावत् समयं यापयति यतोहि अधिकांशजना: बाजार अर्थव्यवस्थायाः वातावरणे निजीकम्पनीनां तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् संचालनं न अवगच्छन्ति तथा राज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगेन अथवा अन्यैः राज्यस्वामित्वयुक्तैः इक्विटीप्रबन्धकैः प्रबन्धकानां निष्कासनं सर्वथा भिन्नम् अस्ति।

अतः ज़ोङ्ग फुली इत्यस्याः व्यावसायिकक्षमतायाः आधारेण स्थानीयाधिकारिभिः सह पारस्परिकसम्बन्धानां च आधारेण वहाहासमूहस्य प्रबन्धने तर्कसंगततायाः विषये प्रश्नः अनुचितः अवैधः च अस्ति यतः एतत् केवलं तस्य इक्विटी इत्यनेन सह सम्बद्धं भवति, तस्य परिचालनक्षमतायाः सह किमपि सम्बन्धः नास्ति ।

अपि च, कम्पनीकायदेन एतत् संशोधनं कर्तुं न शक्यते, यथा, येषां भागधारकाणां संचालनस्य प्रबन्धनस्य च क्षमता नास्ति, ते अध्यक्षस्य महाप्रबन्धकस्य वा कार्यं कर्तुं न शक्नुवन्ति इति नियमः एतत् न केवलं यतोहि एतादृशानां नियमानाम् अनन्तरं कोऽपि व्यापारे निवेशं कर्तुं न साहसं करोति, अपितु यतो हि व्यापारस्य स्वभावः अस्ति यत् यः निवेशं करोति सः तत् चालयिष्यति, तेषां स्वकीयहितं भविष्यति, स्वस्य जोखिमं च वहति इति विपण्य अर्थव्यवस्थायाः सारः ।



न केवलं ज़ोङ्ग फुली इत्यस्याः राजीनामापत्रे प्रथमवाक्येन शाङ्गचेङ्ग-मण्डलस्य वहाहा-प्रबन्धनस्य तर्कसंगततायाः विषये संशयः दर्शिताः, अपितु ज़ोङ्ग-फुली-मातुलस्य ज़ोङ्ग-जेहोउ-महोदयस्य वक्तव्येन वास्तवतः शाङ्गचेङ्ग-मण्डलस्य अधिकारिभिः सह ज़ोङ्ग-फुली-सम्बन्धस्य पुष्टिः अभवत्

Zong Fuli इत्यस्य राजीनामा दत्तस्य परदिने Zong Zehou, Zong Qinghou इत्यस्य भ्राता Zong Fuli इत्यस्य मातुलः च WeChat Moments इत्यस्मिन् सार्वजनिकरूपेण उक्तवान् यत् Zong Fuli इत्यस्य सर्वाधिकं समस्या अस्ति यत् Wahaha इत्यस्य कार्यभारं स्वीकृत्य यथास्थितौ कथं स्केल अप करणीयम् इति विचारः न कर्तव्यः। सारतः राज्यं वहाहा इत्यस्य प्रमुखः भागधारकः अस्ति यदि सर्वं भवतः स्वकीयः भागः अस्ति तर्हि अवश्यमेव भवान् यत् इच्छति तत् कर्तुं शक्नोति।

अधिकांशजनानां मतं आसीत् यत् ज़ोङ्ग ज़ेहोउ स्वस्य भगिनीं ज़ोङ्ग फुलि इत्यस्य आलोचनां कुर्वन् आसीत् यत् सा सत्पुरुषः नास्ति, स्वस्य अधिकारे न तिष्ठति इति । सनलाङ्गस्य मतं यत् एतत् वस्तुतः ज़ोङ्ग-ज़ेहोउ-महोदयस्य ज़ोङ्ग-फुली-इत्यस्य त्यागपत्रस्य विषये सत्यस्य चतुराईपूर्वकं प्रकटीकरणम् अस्ति, यत्र राज्यस्वामित्वयुक्तानां भागधारकाणां उपरि आरोपः कृतः यत् ते वहाहा-सङ्घस्य नियमानाम् अवहेलनां कुर्वन्ति, वस्तुतः एतत् ज़ोङ्ग-फुली-पृष्ठतः इक्विटी-इत्यस्य अनादरः एव फुली ते गौणभागधारकाः सन्ति, न तु व्यावसायिकप्रबन्धकाः। ज़ोङ्ग फुली इत्यस्याः प्रबन्धनक्षमतायां प्रश्नं कृत्वा कम्पनीयां प्रबन्धनस्थानात् वंचितः न भवितुम् अर्हति ।

2. बृहत् निजी उद्यमानाम् सम्पत्ति उत्तराधिकारः यथा विधिना निर्धारितं तथा सुलभं नास्ति।



पञ्चमासाः पूर्वं संस्थापकः ज़ोङ्ग किङ्ग्होउ अस्वस्थतायाः कारणेन स्वर्गं गतः । यद्यपि तस्मिन् समये कम्पनीयाः नियमानुसारं ज़ोङ्ग किङ्ग्हौ इत्यस्य इच्छानुसारं च वहाहा समूहस्य उपाध्यक्षः महाप्रबन्धकः च तस्य पुत्रीं प्रति प्रदत्तः परन्तु सनलाङ्गः राष्ट्रिय उद्यमऋणसूचनाप्रचारप्रणालीं, तियान्याञ्चा, किचाचा इत्यादीनां इक्विटीजाँचमञ्चानां जाँचं कृत्वा ज्ञातवान् यत् वहाहासमूहस्य प्रासंगिकइक्विटीयां कम्पनीप्रबन्धने च एकत्रैव परिवर्तनं न जातम्। एतत् अतीव दुर्लभं अतीव भयङ्करं च अस्ति ।

राष्ट्रीयउद्यमऋणसूचनाप्रचारप्रणाल्याः अनुसारं वहाहासमूहस्य स्थापना १९९३ तमे वर्षे फरवरीमासे ५२६.३७४७ मिलियनयुआन् इत्यस्य पञ्जीकृतराजधानीया सह अभवत् । शेयरधारकाणां मध्ये Zong Qinghou, Hangzhou Wahaha समूह कं, लिमिटेड तृणमूल ट्रेड यूनियन संयुक्त समिति, तथा Hangzhou Shangcheng जिला सांस्कृतिक पर्यटन निवेश होल्डिंग समूह कं, लि.



वहाहा समूहस्य अद्यतनतमः कार्यकारीपरिवर्तनं २०१९ तमस्य वर्षस्य अगस्तमासे अभवत् । परिवर्तनात् पूर्वं Zong Qinghou, Zhang Yiyong, Du Jianying, Huang Minzhen, Wu Jianlin इत्यादयः 5 सदस्याः आसन् परिवर्तनस्य अनन्तरं Zong Qinghou, Zhang Hui, Wu Jianlin, Pan Jiajie इत्यादयः 5 सदस्याः आसन् , तथा यू किआङ्गबिङ्ग् तेषु ज़ोङ्ग किङ्ग्होउ अध्यक्षः महाप्रबन्धकः च आसीत् ।



उपर्युक्ता औद्योगिकव्यापारिकसूचनाः अस्मान् निम्नलिखिततथ्यानि वदन्ति।

प्रथमं, औद्योगिकव्यापारिकपञ्जीकरणविभागेन सह सम्बद्धताविधाने परिवर्तनार्थं वहाहासमूहे ज़ोङ्ग किङ्ग्होउ इत्यस्य भागाः अद्यापि पञ्जीकृताः न सन्ति। संघस्य नियमेषु परिवर्तनस्य पञ्जीकरणं इक्विटी-विरासतस्य कृते आवश्यकी कानूनी प्रक्रिया अस्ति ।

द्वितीयं, यद्यपि २०२४ तमस्य वर्षस्य मार्चमासस्य २७ दिनाङ्के वाहाहा-समूहस्य आधिकारिकजालस्थले उक्तं यत् ज़ोङ्ग-फुलि-परिचयः “हाङ्गझौ-वाहहा-समूहस्य महाप्रबन्धकः, होङ्गशेङ्ग-पेय-समूहस्य अध्यक्षः च ज़ोङ्ग-फुलि” इति परन्तु कानूनी अर्थे वाहाहा समूहस्य वर्तमानप्रबन्धने ज़ोङ्ग फुली न उपाध्यक्षः अस्ति न च महाप्रबन्धकः। यतः कम्पनीकानूनस्य प्रावधानानाम् अनुसारं पर्यवेक्षकमण्डलस्य अध्यक्षः, महाप्रबन्धकः, अध्यक्षः च इत्यादिषु महत्त्वपूर्णव्यापारप्रबन्धनकर्मचारिषु परिवर्तनस्य कृते संघस्य नियमानाम् परिवर्तनस्य आवश्यकता भवति तथा च औद्योगिकव्यापारिकपञ्जीकरणप्रबन्धनविभागे दाखिलीकरणार्थं प्रस्तुतीकरणं करणीयम् .



तृतीयम्, तार्किकरूपेण अनुमानं भवति यत् वहाहा समूहस्य औद्योगिकव्यापारिकपञ्जीकरणे परिवर्तनस्य विलम्बः उत्तराधिकारिणः ज़ोङ्ग फुलि इत्यस्य विस्मरणस्य, विलम्बस्य वा बाधायाः वा कारणेन न भवितुम् अर्हति।

यतः Qichacha दर्शयति यत् Zong Fuli वर्तमान समये Hangzhou Wahaha Hongzhen Investment Co., Ltd. तथा Hangzhou Wahaha Guangsheng Investment Co., Ltd. इत्यादिषु 36 कम्पनीषु कानूनी प्रतिनिधिपदं धारयति एतेषु बह्वीषु कम्पनीषु मूलतः तस्याः माता अध्यक्षारूपेण आसीत्, परन्तु अधुना ते सर्वे ज़ोङ्ग फुलि इति परिवर्तितम् ।

उदाहरणार्थं, राष्ट्रिय उद्यमऋणसूचनाप्रचारप्रणाली दर्शयति यत् मार्च २०२४ तमे वर्षे ज़ोङ्ग फुली इत्यनेन वाहाहा फाउंड्री इत्यस्य मुख्यनियन्त्रणपक्षस्य हाङ्गझौ वाहाहा होङ्गझेन् इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य १००% भागः गृहीतः, कार्यकारीनिदेशकरूपेण च कार्यं कृतवान् तथा च महाप्रबन्धकः ।

५ जुलै दिनाङ्के होङ्गशेङ्ग् बेवरेज ग्रुप् कम्पनी लिमिटेड् इत्यस्य वरिष्ठप्रबन्धनपञ्जीकरणे परिवर्तनं जातम् । शि यूझेन् वाहाहा संस्थापकस्य ज़ोङ्ग किङ्ग्हो इत्यस्य पत्नी, ज़ोङ्ग फुली इत्यस्य माता च अस्ति ।

चतुर्थं, वहाहा-सङ्घस्य राज्यस्वामित्वयुक्ताः भागधारकाः एकदा वहाहा-समूहे स्वस्य ४६% भागं स्थानान्तरयितुं योजनां कृतवन्तः ।

Baidu इत्यस्य बोलीसूचनाप्रश्नमञ्चस्य Fanfanxunbiaobao इत्यस्मात् सूचनायाः अनुसारं Sanlang इत्यनेन ज्ञातं यत् गतवर्षस्य जुलाईमासे Hangzhou Shangcheng State-investment Holdings इत्यनेन Wahaha Group इत्यनेन धारितानां 46% भागानां प्रस्तावितानां स्थानान्तरणार्थं इक्विटी मूल्यमूल्यांकनं कानूनी सेवाश्च प्रदत्ताः बोलीप्रक्रियायां वानबाङ्ग एसेट् एप्रैसल इत्यनेन इक्विटीमूल्यमूल्यांकनसेवायाः बोली जिता, यदा तु गुओको लॉ फर्म इत्यनेन इक्विटीनिष्कासनविषये कानूनीसेवायाः बोली जिता। अस्मिन् समये अधिका सार्वजनिकसूचना नास्ति।

उपर्युक्तसूचनायाः आधारेण एतत् अनुमानं कर्तुं उचितं यत् यदा शांगचेङ्ग-मण्डलेन स्वस्य इक्विटीयाः ४६% स्थानान्तरणं कृतम्, तदा व्यावसायिकप्रबन्धने भागं न ग्रहीतुं अतिरिक्तप्रतिबन्धस्य कारणात् इक्विटी-इक्विटी-मूल्यांकनं क्षतिग्रस्तम् अभवत्? अथवा स्थानान्तरणकर्ता स्थानान्तरणस्य पूर्वशर्तरूपेण वहाहास्य वास्तविककार्यक्रमेषु भागं गृह्णीयात्? फलतः शाङ्गचेङ्ग-मण्डलेन औद्योगिक-व्यापारिक-पञ्जीकरण-प्रबन्धन-विभागे दबावं स्थापयितुं अधिकारित्वेन स्वस्य विशेष-स्थितेः उपयोगः कृतः तथा च वाहाहा-समूहे ज़ोङ्ग-किन्घौ-इक्विटी-सङ्घस्य नियम-विधाने परिवर्तनं पञ्जीकरणं कर्तुं तथा च अध्यक्षस्य महाप्रबन्धकरूपेण समवर्ती-भूमिकायां परिवर्तनं पञ्जीकरणं कर्तुं न अस्वीकृतम्?

किं ज़ोङ्ग फुली इत्यनेन स्वपितुः इक्विटी इत्यस्य मूल्ये महत् जोखिमं ज्ञातं यत् पञ्चमासपर्यन्तं यावत् सङ्घस्य नियमेषु परिवर्तनस्य पञ्जीकरणे बाधा अभवत्?

3. निजी उद्यमानाम् वैधसञ्चालनस्य लोभं कुर्वन्ति, हस्तक्षेपं च कुर्वन्ति तेषां अधिकारिणां कृते नियमाः स्थापिताः भवेयुः!



२२ जुलै दिनाङ्के वहाहा समूहेन एकं वक्तव्यं प्रकाशितं यत् कम्पनीयाः स्थिरं स्वस्थं च विकासं सुनिश्चित्य भागधारकाणां मध्ये मैत्रीपूर्णपरामर्शानन्तरं सुश्री ज़ोङ्ग फुली इत्यनेन वहाहा समूहस्य प्रासंगिकप्रबन्धनदायित्वं निरन्तरं कर्तुं निर्णयः कृतः।

परन्तु अस्मात् कथनात् न्याय्यं चेत् प्रमुखभागधारकस्य द्वितीयभागधारकस्य च वर्तमानविग्रहस्य समाधानं जातम् वा? किं कारणं प्रमुखाः राज्यस्वामित्वयुक्ताः भागधारकाः ज़ोङ्ग फुलि इत्यस्य सार्वजनिकरूपेण राजीनामा दातुं बाध्यं कर्तुं विविधसाधनानाम् उपयोगात् ज़ोङ्ग फुली इत्यस्य वहाहा समूहे पुनरागमनस्य अनुरोधं कर्तुं परिवर्तनं कृतवन्तः? ज़ोङ्ग फुली पुनः वहाहा समूहं प्रति प्रत्यागतवती यत् मूलतः तस्याः आसीत् । वचनेन तस्य उल्लेखः न कृतः, बहिर्लोकस्य च अज्ञातम्।

सद्यः समाप्ते महत्त्वपूर्णे सभायां उल्लेखः अभवत् यत् अस्माभिः अविचलतया असार्वजनिक-अर्थव्यवस्थायाः विकासं प्रोत्साहयितुं, समर्थनं कर्तुं, मार्गदर्शनं च कर्तव्यम्, तथा च सुनिश्चितं कर्तव्यं यत् सर्वप्रकारस्य स्वामित्व-अर्थव्यवस्थाः उत्पादनकारकाणां समानरूपेण कानूनानुसारं उपयोगं कुर्वन्ति, विपण्यप्रतियोगितायां न्यायपूर्वकं भागं गृह्णन्ति, तथा समानं कानूनी रक्षणं प्राप्नुवन्ति।

राज्यस्वामित्वयुक्तैः भागधारकैः ज़ोङ्ग फुली इत्यस्य राजीनामा दातुं बाध्यता अभवत् इति तथ्यं संयोगेन तस्मिन् समये अभवत् यदा समग्रः देशः असार्वजनिक-अर्थव्यवस्थायाः विकासाय महतीं बलं ददाति स्म, तत् निःसंदेहं देशस्य जनान् तत् निजीं बोधयति स्म उद्यमिनः कानूनानुसारं कार्यं कुर्वन्ति तथा च सम्पत्ति-अधिकारः प्रबन्धन-अधिकारः च कानूनेन रक्षितः अस्ति , अपि च अधिकं जोखिमम् अस्ति ।



अस्मिन् समये स्वस्य रक्षणार्थं जनमतस्य उपयोगे ज़ोङ्ग फुली इत्यस्याः सफलता त्रयः बिन्दवः सन्ति इति न संशयः - १.

प्रथमं, समयबिन्दुः अत्यन्तं संवेदनशीलः भवति;

द्वितीयं, ज़ोङ्ग किङ्ग्होउ इत्यस्य निधनं अधुना एव अभवत्, जनाः च तस्य पुत्रीं ज़ोङ्ग फुलि इत्यस्य समर्थनार्थं गतवन्तः, यतः सः एकः प्रतिष्ठितः निजी उद्यमिनः ज़ोङ्ग किङ्ग्होउ इत्यस्य विषये सरलभावनाः आसीत्

तृतीयम्, वहाहा ब्राण्ड् इत्यस्य विशालः प्रभावः जनानां ध्यानं आकर्षितवान् अस्ति ।



परन्तु अस्माभिः इदमपि ज्ञातव्यं यत् सर्वे निजी उद्यमाः ज़ोङ्ग फुलि इव भाग्यशालिनः न भवन्ति यदा तेषां स्वतन्त्रप्रबन्धनाधिकारः, सम्पत्तिअधिकारः, व्यक्तिगतस्वतन्त्रताधिकारः च उल्लङ्घिताः भवन्ति। यथा - प्रिन्स् मिल्क् इत्यस्य संस्थापकः ली तुचुन् ।

यद्यपि ज़ोङ्ग फुली इत्यस्याः पुनः आमन्त्रणं कृतम् आसीत् तथापि "होङ्गशेङ्ग् समूहस्य अध्यक्षस्य ज़ोङ्ग फुली इत्यस्य वाहाहा समूहस्य विशालराज्यस्वामित्वस्य गबनस्य विषये एकः ठोसः प्रतिवेदनः" इति शीर्षकेण ८ जुलै दिनाङ्के प्रकाशितः पोस्ट् ज़ोङ्ग किङ्ग्हो इत्यस्य मृत्योः पञ्चमासानां अनन्तरं प्रकाशितः तथा स्थितिः कानूनी प्रक्रियाभिः न अभवत्, तथा च सम्बद्धाः प्रमुखाः जनाः, सम्बन्धितविभागाः सम्यक् अन्वेषणं कृत्वा तस्य गम्भीरतापूर्वकं निबद्धाः भवेयुः, तथा च एतत् विषयं निजी उद्यमिनः कृते कानूनीसंरक्षणरूपेण व्यवहरन्ति तथा च निजी उद्यमस्य एकः विशिष्टः प्रकरणः कुण्ठितानां कृते आश्वासनं प्रदाति निजी उद्यमिनः, तथा च निजी उद्यमानाम् सम्पत्तिप्रबन्धनाधिकारयोः लोभं कुर्वन्तः तेषां वैधसञ्चालने हस्तक्षेपं कुर्वन्तः अधिकारिणः कृते नियमाः अपि निर्धारयति!

[लेखकः जू सनलाङ्गः] ।