समाचारं

कोबायशी औषधालयस्य अध्यक्षः राष्ट्रपतिः च "मोनास्कस विवादस्य" अनन्तरं राजीनामा दत्तवान्।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ जुलै दिनाङ्के जापानदेशस्य कोबायशी औषधकम्पनी असाधारणं बोर्डसभां कृतवती । कोबायशी फार्मास्यूटिकल कम्पनीयाः स्वास्थ्योत्पादानाम् समस्याजनकाः लालखमीरचावलसामग्रीः सन्ति इति घटनायाः प्रभावेण कम्पनीयाः अध्यक्षः काजुमा कोबायाशी अध्यक्षः अकिहिरो कोबायशी च इस्तीफां दत्तवन्तौ। काजुमा कोबायशी, अकिहिरो कोबायाशी च क्रमशः कोबायाशी औषधस्य चतुर्थपञ्चमपीढीयाः प्रमुखौ स्तः । अध्यक्षपदं त्यक्त्वा काजुमा कोबायशी कम्पनीयाः विशेषसल्लाहकारः भविष्यति अकिओ कोबायशी राजीनामा दत्त्वा स्वस्य कानूनी व्यक्तित्वं नष्टं करिष्यति, परन्तु सः संचालकमण्डले एव तिष्ठति, कम्पनीयाः red rice mold" supplements. , तथा पीडितानां कृते क्षतिपूर्तिनिधिं स्थापयति।

कोबायाशी फार्मास्युटिकल् इत्यनेन उत्पन्नः विवादः मार्चमासस्य अन्ते यावत् अस्ति । अन्तिमेषु मासेषु जापानदेशे कोबायशी औषधकम्पनीद्वारा उत्पादितानां रक्तखमीरतण्डुलयुक्तानां स्वास्थ्यपदार्थानाम् सेवनानन्तरं बहवः जनाः वृक्करोगेण चिकित्सालयं स्थापिताः अथवा मृताः अपि अभवन् अस्य मासस्य १० दिनाङ्कपर्यन्तं कोबायशी औषधकम्पनीतः रक्तखमीरतण्डुलयुक्ताः स्वास्थ्यपदार्थाः सेवित्वा मृताः इति शङ्कितानां जनानां संख्या १०० यावत् वर्धिता अस्ति, मृत्युकारणानां च अन्वेषणं क्रियते।

समाचारानुसारं बाह्यवकीलेन प्रदत्तेन प्रतिवेदनेन ज्ञातं यत् २०२२ तमस्य वर्षस्य नवम्बरमासस्य आरम्भे जापानदेशस्य कोबायशी औषधकम्पन्योः ओसाकाकारखानेन पुष्टिः कृता यत् मोनास्कस् संस्कृतिटङ्कस्य ढक्कनस्य अन्तः पेनिसिलियमः संलग्नः अस्ति, परन्तु गुणवत्ताप्रबन्धनकर्मचारिणां विश्वासः आसीत् "पेनिसिलियमः किञ्चित्पर्यन्तं उपस्थितः भविष्यति", अतः गम्भीरतापूर्वकं न गृहीतम् । तदतिरिक्तं कोबायशी औषधकम्पनी लिमिटेड् इत्यनेन अस्मिन् वर्षे मार्चमासे प्रथमवारं उपभोक्तृभ्यः स्वास्थ्यक्षतिं प्रकटयितुं पूर्वं निर्माणप्रक्रियायाः प्रभारी व्यक्तितः उत्पादनप्रक्रियायां समस्यानां विषये न ज्ञातम्।

जापानदेशे बहुविधमाध्यमानां समाचारानुसारं कोबायाशी फार्मास्युटिकल् इत्यनेन अस्मिन् वर्षे जनवरीमासे एव एकः प्रतिवेदनः प्राप्तः यत् रक्तखमीरतण्डुलयुक्ताः स्वास्थ्योत्पादाः उपभोक्तृणां स्वास्थ्यस्य हानिम् अकुर्वन्, परन्तु मासद्वयाधिककालानन्तरं यावत् तया स्वस्य बहिः निदेशकान् सूचितम् तथा सम्बद्धानां उत्पादानाम् पुनः आह्वानस्य घोषणां कृतवान्। कोबायशी फार्मास्युटिकल् इत्यनेन लालखमीरस्य सामग्रीः (मोनास्कस कोलेस्टेरोल् दाना, नट्टोकिनेज् दाना, कोलेस्टेरोल् न्यूनीकर्तुं स्वास्थ्यपूरकदाना च) युक्तानां सर्वेषां ३ स्वास्थ्योत्पादानाम् पुनः आह्वानस्य घोषणा कृता अस्ति प्रासंगिकस्वास्थ्यपदार्थानाम् विश्लेषणं कृत्वा प्रयुक्तानां लालखमीरस्य कच्चामालस्य च अनन्तरं कोबायशी फार्मास्युटिकल् इत्यनेन ज्ञातं यत् the स्वयमेव निर्मितस्य रक्तखमीरतण्डुलस्य कच्चामालेषु ढालात् उत्पन्नाः घटकाः सन्ति । जापानस्य स्वास्थ्य-श्रम-कल्याण-मन्त्रालयेन पूर्वं उक्तं यत् कोबायाशी-फार्मास्युटिकल्-संस्थायाः उत्पादितेषु प्रश्ने रक्त-खमीर-कच्चामालेषु पेनिसिलिन्-अम्लम् अन्ये च केचन "अप्रत्याशित-पदार्थाः" प्राप्ताः

मोनास्कसः रक्तखमीरः, मोनास्कसः ढालः, रक्तखमीरतण्डुलः इति अपि कथ्यते । रक्तखमीरतण्डुलान् अन्नं रक्तवर्णं उज्ज्वलं च दातुं शक्नोति, तस्य स्थिरता च सुष्ठु भवति । परन्तु मोनास्कसस्य किण्वनप्रक्रियायां विषाक्तपदार्थानाम् अल्पमात्रायां उत्पादनं भवितुम् अर्हति, यथा सिट्रिनिन्, यत् नेफ्रोटोक्सिकं, कार्सिनोजेनिकं, टेराटोजेनिकं च किञ्चित्पर्यन्तं भवति

जापानदेशे कोबायाशी फार्मास्युटिकल् "राष्ट्रीय औषधकम्पनी" इति नाम्ना प्रसिद्धा अस्ति । १९६० तमे दशके एव कोबायशी काजुमा पारिवारिकव्यापारं स्वीकृत्य कोबायशी फार्मास्युटिकल् इत्यस्य चतुर्थपीढीयाः अध्यक्षः अभवत् । यद्यपि "लालखमीरघटनायाः" कारणेन कोबायशी फार्मास्युटिकल् इत्यस्य नेतृत्वं राजीनामा दत्तवान् तथापि एषा घटना एव समाप्तः न अभवत् ।

चीन बिजनेस न्यूज इत्यस्य अनुसारं स्वास्थ्यं, श्रमं, कल्याणं च मन्त्रालयेन पूर्वानुसन्धानं कृत्वा अपि ज्ञातं यत् पेनिसिलिनिक-अम्लस्य अतिरिक्तं विशेषज्ञैः द्वौ प्रकारौ "पेनिसिलियम" अपि ज्ञातौ यत् तस्मात् उत्पादितस्य कच्चामालस्य समूहे पेनिसिलियमस्य मिश्रणस्य सूचकं भवितुम् अर्हति गतवर्षस्य जूनमासतः अगस्तमासपर्यन्तं "अन्य" पदार्थाः। तस्मिन् समये अन्वेषणे सम्बद्धानां विशेषज्ञानां मतं आसीत् यत् संस्कृतिप्रक्रियायाः कालखण्डे मोनास्कस्-पेनिसिलियमयोः अन्तरक्रियायाः कारणेन एतत् भवितुम् अर्हति इति नूतनपदार्थानाम् आविष्कारेण कोबायशी फार्मास्युटिकल् इत्यस्य "लालखमीरसंकटस्य" नूतनजटिलतां निःसंदेहं योजितवती अस्ति । प्रेससमयपर्यन्तं जापानदेशस्य स्वास्थ्यश्रमकल्याणमन्त्रालयेन "अन्य" पदार्थद्वयस्य स्थितिः न घोषिता ।

तदतिरिक्तं, कोबायशी फार्मास्युटिकल् सम्प्रति तेषां उपभोक्तृणां क्षतिपूर्तिसम्बद्धसूचनाः न प्रकटयति येषां स्वास्थ्यं क्षतिग्रस्तं जातम् अस्ति केवलं तेषां उपभोक्तृणां क्षतिपूर्तिं करोति ये वाउचररूपेण सम्बन्धितसमस्यायुक्तानि उत्पादनानि क्रीतवन्तः।

कोबायशी फार्मास्यूटिकलस्य वेबसाइट् दर्शयति यत् कम्पनीयाः इतिहासः १३० वर्षाणाम् अधिकः अस्ति तथा च उत्पादविकासे केन्द्रितः उद्यमः मुख्यतया औषधानां, चिकित्सासाधनानाम्, दैनिकानाम् आवश्यकतानां, खाद्यानां इत्यादीनां अनुसन्धानं, विकासं, उत्पादनं विक्रयं च कर्तुं प्रवृत्तः अस्ति। उत्पादाः न केवलं जापानदेशे विक्रीयन्ते, अपितु अमेरिका, यूनाइटेड् किङ्ग्डम्, दक्षिणपूर्व एशिया इत्यादिषु विश्वस्य भागेषु अपि विक्रीयन्ते ।

कम्पनीद्वारा प्रकाशितस्य आँकडानुसारं २०२३ तमे वर्षे कुलम् १८.५ टन रक्तखमीरस्य कच्चामालस्य उत्पादनं जातम्, यस्मात् प्रायः १६ टनं अन्यकम्पनीभ्यः ब्रेविंग्, खाद्यनिर्माणादिक्षेत्रेषु उपयोगाय विक्रीतम् जापानस्य इम्पेरियल् डाटाबेस् कम्पनीयाः पूर्वानुसन्धानेन ज्ञातं यत् कोबायशी औषधकम्पनीद्वारा उत्पादितः समस्याप्रदः रक्तखमीरकच्चामालः जापानदेशस्य ३३,००० यावत् कम्पनीं प्रभावितं कर्तुं शक्नोति, यत्र ५,००० तः अधिकाः खाद्यपेयविक्रेतारः सन्ति

जापानदेशस्य केचन चीनदेशीयाः सामाजिकमाध्यमेन अवदन् यत् जापानी औषधभण्डारतः सर्वाणि कोबायशी औषधालयाः, रक्तखमीरसम्बद्धानि च उत्पादनानि निष्कासितानि सन्ति ध्यानपूर्वक।

जापानी-चिन्तन-समूहस्य प्रारम्भिक-अनुमानानाम् अनुसारं कोबायाशी-औषध-संस्थायाः कम्पनीतः रक्त-खमीर-कच्चामालं क्रियमाणानां निर्मातृणां कृते १.८ अर्ब-येन्-पर्यन्तं क्षतिपूर्तिं दातुं आवश्यकता भवितुम् अर्हति एतस्याः क्षतिपूर्तिराशिः कम्पनीयाः वित्तीयस्थितौ गम्भीरः प्रभावं कर्तुं शक्नोति, येन तस्याः शेयरमूल्ये न्यूनता, तस्याः विपण्यमूल्ये च संकोचनं भवितुम् अर्हति

कोबायशी फार्मास्यूटिकल् इत्यस्य वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् वित्तवर्षे २०२३ तमे वर्षे कोबायशी फार्मास्युटिकल् इत्यस्य परिचालन-आयः १७३.५ अरब येन आसीत्, यत् वर्षे वर्षे ४.३% वृद्धिः अभवत्; अतः पूर्वं कोबायाशी फार्मास्युटिकल् इत्यनेन २५ वित्तवर्षेभ्यः क्रमशः लाभवृद्धिः स्थापिता आसीत् ।

पुनः एतादृशीनां घटनानां निवारणाय जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन उक्तं यत् जापानसर्वकारः प्रतिकारस्य अन्वेषणं करिष्यति इति। जापान उपभोक्तृसंस्थायाः ६,००० तः अधिकानां पञ्जीकृतानां कार्यात्मकस्वास्थ्यपदार्थानाम् आपत्कालीननिरीक्षणं आरब्धम् अस्ति ।

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्