समाचारं

दलालीसंस्थाः विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च मूल्याङ्कनसहिष्णुतायाः सुधारं कर्तुं सुचयन्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता हू फेइजुन्, सन क्षियाङ्गफेङ्ग् च

पूर्णिमायां यदा "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-नियमाः" प्रवर्तन्ते स्म, तदा १० तः अधिकानां प्रतिभूति-संस्थानां कार्यकारीणां वा व्यापार-मेरुदण्डानां वा प्रतिभूति-टाइम्स्-पत्रकारैः साक्षात्कारः कृतः, विलय-अधिग्रहण-पुनर्गठन-नीतिषु च केचन सुझावाः प्रस्ताविताः

साक्षात्कारं कृतवन्तः बहवः दलालाः नियामकप्रधिकारिणां विपण्यस्य च मध्ये संवादं संचारतन्त्रं च वर्धयितुं, नीतिपारदर्शितां सुधारयितुम्, अनुमोदनप्रक्रियायाः अनुकूलनं कर्तुं, समीक्षादक्षतायां सुधारं कर्तुं च सुझावम् अयच्छन् तस्मिन् एव काले विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृतानां कम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च समावेशः समुचितरूपेण सुधारः कर्तुं शक्यते, उच्चगुणवत्तायुक्तानां अलाभकारीणां "कठिन-प्रौद्योगिकी"-कम्पनीनां अधिग्रहणस्य समर्थनं कर्तुं शक्यते, तथा च विपण्य-संस्थानां समर्थनं कर्तुं शक्यते स्वतन्त्रनिर्णयस्य अधिकं स्थानं दत्तम्।

एकं प्रभावी संचारं समन्वयं च तन्त्रं स्थापयन्तु

एम एण्ड ए तथा पुनर्गठन क्षेत्रे नीतिसिफारिशानां विषये साक्षात्कारिभिः एम एण्ड ए पुनर्गठनव्यापारस्य विकासं अधिकप्रभावितेण प्रवर्धयितुं प्रभावी संचारसमन्वयतन्त्रं स्थापयितुं, अनुमोदनप्रक्रियायाः अनुकूलनं कर्तुं, समीक्षादक्षतायां सुधारं कर्तुं इत्यादिषु आवश्यकतायाः उल्लेखः कृतः।

जीएफ सिक्योरिटीजस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् विद्यमाननीतिरूपरेखायाः अन्तर्गतं एतत् अधिकं स्पष्टीकर्तव्यं यत् नियामकसंस्थाः सेवासंस्थाः च स्वकर्तव्यं निर्वहन्तु, तथा च विपण्यसंस्थाभ्यः अधिकं समावेशीत्वं अधिका स्वायत्तता च दातव्या, येन येषु नीतयः सन्ति प्रवर्तितम् अस्ति तथा च ये नियमाः कार्यान्विताः सन्ति ते भवेयुः Can better serve market entities.

विशिष्टतन्त्राणां दृष्ट्या विपणेन सह संवादं संचारतन्त्रं च वर्धयितुं, नीतीनां पारदर्शितां सुधारयितुम्, परियोजनानां विशिष्टकार्यन्वयनमानकानां, स्केलस्य च दृष्ट्या स्पष्टतरं पूर्वानुमानं भवितुं च अनुशंसितम् अस्ति

प्रभारी व्यक्तिः अवदत् यत् निरन्तरनिरीक्षणस्य दृष्ट्या अस्माभिः अधिकस्पष्टसमस्याभिमुखीकरणस्य पालनम् कर्तव्यं तथा च विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च प्रक्रियायां विपण्यसंस्थाभिः सम्मुखीभूतानां समस्यानां त्रुटिस्य अधिकं स्थानं दातव्यम्। स्पष्टतया व्यक्तिपरकदुर्भावनायाः तथा जनहितस्य हानिकारकस्य प्रमुखविषयाणां सख्तीपूर्वकं अन्वेषणं दण्डं च दातुं, तथा च विज्ञान-प्रौद्योगिकी-नवाचार-उद्यमानां सिद्धान्तानां अन्तर्गतं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य नीति-लाभांशस्य, संस्थागत-लाभांशस्य, सुधार-लाभांशस्य च पूर्ण-उपयोगं कर्तुं उत्तमरीत्या मार्गदर्शनं कुर्वन्तु विधिराज्यं, विपणनीकरणं, मानकीकरणं च।

"अधिकं प्रभावी संचारं समन्वयं च तन्त्रं स्थापयित्वा उद्यमानाम्, मध्यस्थानां, नियामकप्राधिकारिणां च विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च प्रक्रियायां सम्मुखीभूतानां समस्यानां विषये कदापि संवादं कर्तुं सुविधा भवति, येन नियामकप्राधिकारिणः उद्यमानाम्, मध्यस्थानां च कृते समये एव व्यावसायिकमार्गदर्शनं प्रदातुं शक्नुवन्ति manner." मिन्शेङ्ग सिक्योरिटीजस्य उपाध्यक्षः निवेशबैङ्कविभागस्य अध्यक्षः वाङ्ग ज़ुएचुन् सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत्।

अनुमोदनप्रक्रियायाः अनुकूलनं कुर्वन्तु

समीक्षादक्षतायां सुधारं कुर्वन्तु

साक्षात्कारं कृतवन्तः बहवः दलालाः मन्यन्ते यत् नियामकप्रधिकारिणां अनुमोदनप्रक्रियायाः अनुकूलनं समीक्षादक्षतायाः सुधारः च बहूनां एम एण्ड ए पुनर्गठनपरियोजनानां कार्यान्वयनार्थं साहाय्यं करिष्यति।

"प्रशासनिक-अनुज्ञापत्र-विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च वर्तमान-समीक्षा-चक्रं तुल्यकालिकं दीर्घम् अस्ति। वयं समीक्षा-दक्षतायां अधिकं सुधारं कर्तुं आशास्महे, पूंजी-बाजारे संसाधन-विनियोगस्य दक्षतायां च सुधारं कर्तुं शक्नुमः।

डोङ्गक्सिङ्ग सिक्योरिटीज इन्वेस्टमेण्ट् बैंकस्य प्रभारी प्रासंगिकव्यक्तिः सुझावम् अयच्छत् यत् विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च अनुमोदनप्रक्रियायाः अधिकं सरलीकरणं करणीयम्, अनुमोदनस्य दक्षतायां सुधारः करणीयः, उद्यमानाम् समयव्ययः अनिश्चितता च न्यूनीभवितव्या।

झोंगताई सिक्योरिटीजस्य निवेशबैङ्कसमितेः निदेशकः जियांग तियानफाङ्गः अवदत् यत् विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च व्यवसायस्य समुचितरूपेण सरलीकरणं कर्तुं शक्यते तथा च नीतिसमर्थनं सुदृढं कर्तुं शक्यते उदाहरणार्थं सहायककम्पनीनां धारणे अल्पसंख्यकहितानाम् अधिग्रहणार्थं लेनदेनसमीक्षाप्रक्रिया अग्रे भवितुम् अर्हति सरलीकृतम् ।

सीआईटीआईसी सिक्योरिटीजस्य कार्यकारीसदस्यः ग्लोबल इन्वेस्टमेण्ट् बैंकिंग् प्रबन्धनसमितेः निदेशकः च मा याओ इत्यनेन अपि उक्तं यत् पृथक् समीक्षाव्यवस्थायाः अनुकूलनं निरन्तरं करणीयम्, विशिष्टेषु उद्योगेषु कम्पनीनां द्रुतसमीक्षा कार्यान्विता भवेत्। "लघुमात्रायां द्रुतगतिना" समीक्षाप्रणाल्याः सन्दर्भेण, सूचीकृतानां कम्पनीनां विलयस्य अधिग्रहणस्य च द्रुतसमीक्षां प्रदातुं पुनर्गठनं च इत्यादीनां तन्त्राणां अन्वेषणं कुर्वन्तु, येषां तकनीकीबलस्य निश्चितस्तरं प्राप्तम् अथवा घरेलुउत्पादानाम् स्थाने अन्यैः उत्पादानाम्, उद्यमानाम् अपि नूतनानां प्रतिस्थापनस्य क्षमता अस्ति उत्पादकताविशेषताः आवश्यकताश्च, येन औद्योगिकसंसाधनानाम् प्राथमिकता भवति तथा च विकासक्षेत्रे उच्चगुणवत्तायुक्तः उद्यमः।

विलयम्, अधिग्रहणं, पुनर्गठनं च सुदृढं कुर्वन्तु

मूल्याङ्कन समावेशीता

साक्षात्कारे बहवः प्रतिभूतिव्यापारिणः उल्लेखं कृतवन्तः यत् एम एण्ड ए तथा पुनर्गठनव्यापारस्य अग्रे विकासाय प्रवर्धनाय एम एण्ड ए पुनर्गठनस्य च समावेशः सुदृढः करणीयः तथा च विपण्यसंस्थाभ्यः स्वतन्त्रनिर्णयस्य अधिकं स्थानं दातव्यम्।

सिनोलिङ्क् सिक्योरिटीजस्य अध्यक्षस्य सहायकः लियाओ वेइपिङ्ग् इत्यनेन नीतिसंकेतान् स्पष्टीकर्तुं निवेशकान् अधिग्रहणकर्तृन् च प्रौद्योगिकीकम्पनीनां विलयेषु, अधिग्रहणेषु, पुनर्गठनेषु च अधिकसक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयितुं सुझावः दत्तः। तस्मिन् एव काले सम्पत्ति-लघु-प्रौद्योगिकी-उद्यमानां लक्षणानाम् अनुसारं अस्माभिः विपण्यमूल्यनिर्धारणस्य भूमिकां पूर्णतया दातव्या, तस्य मूलमूल्यं विपण्यक्षमतां च प्रतिबिम्बयितुं अधिकं उचितं मूल्याङ्कनव्यवस्थां स्थापयितव्यम्।

वाङ्ग ज़ुएचुन् इत्यनेन इदमपि सुझातं यत् लेनदेनस्य पक्षद्वयस्य समर्थनं कृत्वा विपण्य-आधारित-वार्तालापस्य आधारेण लेनदेन-मूल्यं यथोचितरूपेण निर्धारयितुं शक्यते, पुनर्गठन-मूल्यांकनस्य समावेश-तायां सुधारः कर्तुं शक्यते, तथा च लेनदेन-पक्षेभ्यः यथोचितरूपेण निर्धारणाय समर्थनं कर्तुं शक्यते विपण्य-आधारितवार्तालापस्य आधारेण लेनदेनमूल्यं भवति।

"विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च मूल्याङ्कनस्य सहिष्णुतां शिथिलं कुर्वन्तु, अधिकलचीलमूल्याङ्कनपद्धतीः स्वीकुर्वन्तु, मूल्यनिर्णयान् समुचितरूपेण विपण्यां त्यजन्तु, प्राथमिक-द्वितीयक-विपण्यं उद्घाटयितुं विभेदित-मूल्यनिर्धारणस्य उपयोगं प्रोत्साहयन्तु, मूल्याङ्कन-विपर्ययस्य घटनां न्यूनीकरोतु च। " जियाङ्ग तियानफाङ्गः सुझावम् अयच्छत्।"

डोंगक्सिंग सिक्योरिटीज इन्वेस्टमेण्ट् बैंकस्य प्रभारी सम्बद्धः व्यक्तिः मन्यते यत् विलयम्, अधिग्रहणं, पुनर्गठनं च मार्केट् इत्यत्र त्यक्तुं आवश्यकम् अस्ति पूंजीबाजारस्य अन्तिमः उद्देश्यः निवेशकानां माङ्गल्याः वास्तविकं लाभं प्राप्तुं भवति कम्पनीयाः संचालनं निरन्तरं कर्तुं क्षमतायाः आधारेण लाभप्रदतायाः च आधारेण न्यायितम् . अतः विलयनं, अधिग्रहणं, पुनर्गठनं च पर्यवेक्षणं समुचितरूपेण शिथिलं कर्तुं उद्योगगुणानां पहिचानं च कर्तुं आवश्यकं भवति, तथा च विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य उद्यम-समूहस्य उच्च-विज्ञान-प्रौद्योगिकी-नवीनीकरण-गुणैः, सशक्त-लाभप्रद-युक्ते च प्रतिरूपे निर्मातुं प्रयत्नः करणीयः |.