समाचारं

विदेशीयवित्तपोषिताः संस्थाः चीनीयविपण्यविषये आशावादीः सन्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव विदेशवित्तपोषिताः बहवः संस्थाः वर्षस्य उत्तरार्धस्य कृते स्वस्य ए-शेयर-निवेश-रणनीतयः प्रकाशितवन्तः । वर्षस्य उत्तरार्धस्य निवेशरणनीतिप्रतिवेदनेषु बहवः संस्थाः अवदन् यत् चीनस्य अर्थव्यवस्था निरन्तरं पुनरुत्थानस्य चरणे अस्ति इति बहवः संकेताः सन्ति, यत्र विनिर्माण, उपभोगः, निर्यातः इत्यादिक्षेत्रेषु सूचकाः सकारात्मकप्रवृत्तयः दर्शयन्ति।

ब्रिटिश-सम्पत्त्याः प्रबन्धन-कम्पनी श्रोडर्स् इत्यस्य मतं यत् चीन-शेयर-बजारे आगामिषु वर्षद्वयेषु त्रयेषु अन्येभ्यः शेयर-बजारेभ्यः अपेक्षया अधिकं वृद्धेः स्थानं भविष्यति ।

इन्वेस्को इत्यस्य एशिया-प्रशांत-पूर्व-जापान-वैश्विक-बाजार-रणनीतिज्ञः स्वस्य मध्यवर्षस्य वैश्विक-निवेश-दृष्टिकोण-विनिमय-समारोहे टिप्पणीं कृतवान् यत् कम्पनी चीनीय-कम्पनीभ्यः आय-अनुमानस्य ऊर्ध्वगामिनी-संशोधनं द्रष्टुं आरभते, एतत् उत्साहवर्धकं संकेतं यतः भविष्ये पुनः आय-वृद्धिः त्वरिता भवति | चीनीयकम्पनीनां लाभप्रदतायां अधिकं विश्वासः भविष्यति।

अस्मिन् वर्षे उत्तरार्धे चीनीयविपण्यस्य हाले एव अन्तर्राष्ट्रीयवित्तीयसंस्थाभिः प्रकाशितानां हाले एव द्रष्टुं सुलभं यत् विदेशीयवित्तपोषितसंस्थाः चीनस्य वित्तीयपूञ्जीविपण्येषु निवेशस्य अवसरेषु आशावादीः सन्ति।

अन्तर्राष्ट्रीयमुद्राकोषः (IMF) "विश्व आर्थिकदृष्टिकोणप्रतिवेदनस्य" अद्यतनं १६ जुलै दिनाङ्के प्रकाशितवान्, अस्मिन् वर्षे चीनस्य आर्थिकवृद्धेः पूर्वानुमानं ५% यावत् वर्धितवान्, यत् अस्मिन् वर्षे एप्रिलमासे पूर्वानुमानात् ०.४ प्रतिशताङ्कं वर्धितम्। प्रतिवेदने दर्शितं यत् अस्मिन् वर्षे आरम्भात् चीनस्य आन्तरिक उपभोगस्य पुनरुत्थानेन आर्थिकवृद्धिः अभवत्, विदेशव्यापारनिर्यातस्य सकारात्मकप्रवृत्त्या अपि चीनदेशेन प्रतिनिधित्वं कृत्वा एशियायां उदयमानानाम् अर्थव्यवस्थानां कृते अधिका जीवनशक्तिः प्राप्ता वैश्विक आर्थिकवृद्धेः इञ्जिनम्।

बार्क्लेज-संशोधनदलेन अस्मिन् वर्षे चीनस्य सकलघरेलूउत्पादस्य (जीडीपी) वृद्धेः पूर्वानुमानं पूर्वस्य ४.४% तः ५% यावत् वर्धितम्, तस्य मुख्यं समर्थनकारकं चीनस्य प्रथमत्रिमासिकस्य आर्थिकदत्तांशः अपेक्षितापेक्षया अधिकं सशक्तः इति टिप्पणीं कृत्वा। बार्क्लेज् इत्यनेन उक्तं यत् चीनस्य अर्थव्यवस्थायाः विशालपरिमाणस्य कारणात् तस्य आर्थिकवृद्धेः प्रायः सम्पूर्णस्य क्षेत्रस्य समग्रवृद्धौ महत्त्वपूर्णः प्रभावः भवति, येन एशियादेशस्य उदयमानविपण्यस्य समग्ररूपेण आर्थिकवृद्धेः दरं अपेक्षितं ५.२% यावत् चालयिष्यति।

ड्यूशबैङ्कसमूहस्य शोधदलेन २०२४ तमस्य वर्षस्य उत्तरार्धस्य वैश्विकदृष्टिकोणः दर्शयति यत् प्रथमत्रिमासे चीनस्य आर्थिकवृद्धिः अपेक्षां अतिक्रान्तवती इति दृष्ट्वा एप्रिलमासे २०२४ तमस्य वर्षस्य चीनस्य आर्थिकवृद्धेः पूर्वानुमानं ०.५ प्रतिशताङ्केन ५.२% यावत् वर्धितवान् निर्यातस्य निरन्तरपुनरुत्थानस्य, राजकोषीयव्ययस्य त्वरिततायाः च कारणेन अल्पकालीनरूपेण आर्थिकवृद्धिः वर्धिता भविष्यति।

यथा यथा कृत्रिमबुद्धेः (AI) उन्मादः शेयरबजारं निरन्तरं चालयति तथा तथा अनेके विदेशीयनिवेशसंस्थाः अपि भविष्यवाणीं कुर्वन्ति यत् चीनदेशः अन्ते अन्येभ्यः क्षेत्रेभ्यः भिन्नं AI पारिस्थितिकीतन्त्रं विकसितं करिष्यति, यत्र मुद्रीकरणस्य महती सम्भावना भविष्यति, यत् क्रमेण चीनीयानाम् लाभाय भविष्यति अन्तर्जाल-उद्योगः।

तथ्याङ्कानि दर्शयन्ति यत् जूनमासस्य अन्ते उत्तरदिशि गच्छन्तीनां निधिनां शुद्धक्रयणराशिः अस्मिन् वर्षे ३८.५७८ अरब युआन् अभवत्; उत्तरदिशि निधिषु अरब युआन्। तदतिरिक्तं कृत्रिमबुद्धिः, अर्धचालकाः इत्यादयः उद्योगाः विदेशीयनिवेशसंस्थाभिः अनुकूलाः अभवन् ।

विदेशीयवित्तपोषितसंस्थानां दृष्ट्या चीनस्य अर्थव्यवस्थायाः बहवः सूचकाः सम्प्रति सकारात्मकदिशि विकसिताः सन्ति। (अस्य लेखस्य स्रोतः : आर्थिक दैनिक लेखकः झू लिन्)