समाचारं

उच्चमूल्यानां श्रमस्य अभावस्य च कारणेन लॉसनसमूहः सूचीतः विमोचनं कर्तुं प्रवृत्तः अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं मुख्यस्थानकस्य एकः संवाददाता २३ जुलै दिनाङ्के स्थानीयसमये ज्ञातवान् यत्...जापानीयानां विशालसुविधाभण्डारशृङ्खलायाः लॉसनसमूहस्य स्टॉक्स् २४ दिनाङ्के स्थानीयसमये ०:०० वादनात् विसूचितः भविष्यति।



अस्मिन् वर्षे फेब्रुवरी-मासस्य ६ दिनाङ्के जापानी-देशस्य एकः विशालः दूरसंचार-सञ्चालकः KDDI इति संस्था TOB (Tender Offer to Buy) Lawson इति संस्थां करिष्यति इति घोषितवान् । एप्रिलमासे रोसेन् इत्यनेन घोषितं यत् केडीडीआई इत्यनेन स्वस्य भागानां निविदाप्रस्तावः सम्पन्नः । इतः परं .केडीडीआई तथा मित्सुबिशी कार्पोरेशन इत्येतयोः प्रत्येकं लॉसनस्य ५०% भागः भविष्यति ।

जापानस्य "Sankei Shimbun" इति प्रतिवेदनस्य अनुसारं 23 तमे दिनाङ्के लॉसनः आशास्ति यत् अल्पकालीनबाजारमूल्यांकनस्य चिन्ताम् अकुर्वन् विसूचीकरणद्वारा निर्णयनिर्माणं त्वरितं करिष्यति तथा च स्वस्य व्यवसाये ध्यानं ददाति।

लॉसन ब्राण्ड् इत्यस्य स्थापना १९३९ तमे वर्षे अमेरिकादेशे अभवत् ।१९७५ तमे वर्षे अमेरिकादेशात् मताधिकारस्य अनुज्ञापत्रं प्राप्य जापानदेशे प्रथमं भण्डारं उद्घाटितम् ।१९९६ तमे वर्षे लॉसनः प्रथमा विदेशीयवित्तपोषितसुविधाभण्डारशृङ्खलारूपेण चीनीयविपण्ये प्रवेशं कृतवान् तथा च शङ्घाईनगरे प्रथमं भण्डारं उद्घाटितवान् अयं २८ वर्षाणि यावत् चीनीयविपण्ये गहनतया संलग्नः अस्ति२००० तमे वर्षे जापान लॉसनः टोक्यो-स्टॉक-एक्सचेंज-ओसाका-स्टॉक-एक्सचेंज-योः एकत्रैव सूचीकृतः अभवत्, २४ वर्षाणि यावत् सूचीकृतः अस्ति ।

अन्तिमेषु वर्षेषु जापानस्य व्यापारिकवातावरणे प्रचण्डाः परिवर्तनाः अभवन्, यथा जनसंख्याक्षयस्य कारणेन जापानस्य घरेलुविपण्यस्य संकोचनं, तथैव येनस्य दुर्बलता, उच्चमूल्यानि, श्रमिकस्य अभावः च, येषां पृष्ठभूमिः अस्ति अनेकेषां कम्पनीनां कृते पश्चात् एकस्य सूचीं विसर्जयितुं अन्यत्‌।

स्रोतः - सीसीटीवी न्यूज क्लायन्ट्, रेड स्टार न्यूज