समाचारं

सार्वजनिकप्रस्तावस्य द्वितीयत्रिमासिकप्रतिवेदनस्य समाप्तिः अभवत् : शेयरधारकसान्द्रता पुनः उत्थिता, अतिभारयुक्ताः इलेक्ट्रॉनिक्स, खाद्य-पेय-उद्योगाः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना २०२४ तमस्य वर्षस्य सार्वजनिकनिधिस्य द्वितीयत्रिमासे प्रतिवेदनं प्रकटितम्, नवीनतमाः स्थितिप्रवृत्तिः अपि उपरि आगता अस्ति ।

सार्वजनिकनिधिनां शेयरधारकसान्द्रतानुपातः द्वितीयत्रिमासे पतनस्य स्थाने वर्धितः, येन भागधारकाणां एकाग्रतायाः प्रवृत्तिः अभवत् । उद्योगखण्डानां दृष्ट्या द्वितीयत्रिमासे इलेक्ट्रॉनिक्स, खाद्य-पेय-उद्योगैः, औषध-जैविक-विद्युत्-उपकरण-उद्योगैः धारितानां निधिनां विपण्यमूल्यं अग्रणी आसीत्

शेयरधारकाणां कुलबाजारमूल्यं दृष्ट्वा द्वितीयत्रिमासे क्वेइचौ मौटाई तथा सीएटीएल इत्येतयोः निधिभिः अत्यन्तं प्रार्थितम् आसीत्, द्वयोः अपि १२०० तः अधिकैः निधिभिः धारितम् आसीत्, तथा च तेषां भागधारकाणां कुलविपण्यमूल्यं १०० अरब युआन् अतिक्रान्तम्



शेयरधारकसान्द्रता पुनः उच्छ्रित

प्राच्यभाग्यचयनस्य दत्तांशैः ज्ञायते यत्,अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते सार्वजनिकनिधिनां शुद्धसम्पत्त्याः मूल्यं ३० खरब युआन् अतिक्रान्तम्, यत् प्रथमत्रिमासिकस्य अन्ते १.७६ खरब युआन् अधिकम् अस्ति

इत्यस्मिन्‌,द्वितीयत्रिमासे सार्वजनिकनिधिषु बन्धकानां सर्वाधिकं विपण्यमूल्यं आसीत्, 17.87 खरब युआन् आसीत्, कुलमूल्येन 53.51% भागं धारयति स्म, 5.72 खरब युआन् आसीत्, कुलमूल्येन 17.12% भागः आसीत्, तथा च विपण्यमूल्यवृद्धिदरः -2.41% आसीत्



दत्तांशस्रोतः : चयनसारणी : वेई लाई

द्वितीयत्रिमासे सक्रिय-आंशिक-स्टॉक-सार्वजनिकनिधिनां औसतस्थानानां आधारेण पूर्वत्रिमासे अपेक्षया न्यूनता अभवत् । हुआन सिक्योरिटीज रिसर्च रिपोर्ट् इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे साधारण-स्टॉकस्य, आंशिक-स्टॉक-संकरस्य, लचीला-विनियोगस्य च स्थितिः क्रमशः ८८.७०%, ८६.६९%, ७७.०३% च आसीत्, यत् १.२७%, १.३१%, तथा च प्रथमत्रिमासे क्रमशः १.२३% न्यूनम् ।

द्वितीयत्रिमासे सार्वजनिकनिधिनां भागधारकसान्द्रता पतनस्य स्थाने वर्धिता, भागधारकाणां एकाग्रतां प्राप्तुं प्रवृत्ता । हुआन सिक्योरिटीज शोधप्रतिवेदने सूचितं यत् साधारण-शेयर-निधिषु वर्तमान-शेयरहोल्डिङ्ग-सान्द्रता प्रायः ५६.७८% अस्ति, यत् पूर्वकालात् १.६४% वृद्धिः अस्ति पूर्वकालः । तदतिरिक्तं द्वितीयत्रिमासे सक्रिय-इक्विटी-निधि-शैली बृहत्-विपण्य-पूञ्जीकरणं प्रति निरन्तरं प्रचलति स्म ।

चॉयस्-आँकडानां अनुसारं .शेनवान् इत्यस्य प्राथमिक-उद्योग-वर्गीकरणस्य अनुसारं द्वितीयत्रिमासे निधि-धारणानां सर्वाधिकं विपण्यमूल्यं कृत्वा इलेक्ट्रॉनिक्स-उद्योगः आसीत् । , ३७०.६३७ अरब युआन् यावत् भवति, यत् शेयरनिवेशविपण्यमूल्यस्य ६.४८% भागं भवति । अतिरिक्ते,द्वितीयत्रिमासे खाद्य-पेय-जीवविज्ञान-विद्युत्-उपकरणयोः निधि-धारणानां विपण्यमूल्यानि क्रमशः २९५.९६८ अरब-युआन्, २७१.७९६ अरब-युआन्, २४१.९६५ अरब-युआन् च आसन्, येन शीर्षस्थानेषु स्थानं प्राप्तम्

शेयरधारकानुपातस्य परिवर्तनं दृष्ट्वा हुआफू सिक्योरिटीजस्य शोधप्रतिवेदने ज्ञायते यत् इलेक्ट्रॉनिक्स, संचारः, सैन्यउद्योगः, सार्वजनिकोपयोगिता, गृहोपकरणम् इत्यादिषु क्षेत्रेषु द्वितीयत्रिमासे शेयरधारकानुपातस्य सर्वाधिकं वृद्धिः अभवत्, यत्र २.९%, ०.९%, ०.६ इत्येव वृद्धिः अभवत् % तथा ०.५ क्रमशः % तथा ०.४% । खाद्य-पेय-, सङ्गणक-चिकित्सा-जैविक-विद्युत्-उपकरण-लघुनिर्माण-उद्योगेषु भागधारणानां अनुपातः मासे मासे क्रमशः ३.७%, १%, ०.८%, ०.८%, ०.४% च न्यूनः अभवत्

मानकविनियोगस्य सापेक्षं निधिधारक-उद्योगानाम् अनुपातस्य दृष्ट्या हुआफू सिक्योरिटीज इत्यनेन सूचितं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे इलेक्ट्रॉनिक्स (३.९%), खाद्य-पेय-द्रव्याणि (+३.६%), औषधानि जीवविज्ञानं च (+२.७%) , तथा संचार (+२.३%) तथा गृहोपकरणयोः (+२.०%) अतिभारः एव तिष्ठति, यदा तु गैर-बैङ्क-वित्तीय (-५.२%), बङ्कः (-४.१%), सङ्गणकः (-३.३%), निर्माणं, अलङ्कारः च (-१.४) इति %) तथा खननम् (-१.१%) सर्वे न्यूनविन्यासे सन्ति ।

क्वेइचोव मौटाई, निङ्ग्डे एरा च लोकप्रियाः सन्ति

धारितनिधिसङ्ख्यायाः आधारेण द्वितीयत्रिमासे CATL, Kweichow Moutai च अग्रणी आसीत्, यत्र ११०० तः अधिकनिधिः धारिता आसीत् ।

चयनदत्तांशैः ज्ञायते यत् द्वितीयत्रिमासे १,४६९, १,२६८, १,१६६ च निधयः क्रमशः CATL, Kweichow Moutai, Zijin Mining च धारयन्ति स्म । तदतिरिक्तं द्वितीयत्रिमासे लक्सशेर् प्रिसिजन, मिडिया ग्रुप् च १,००० तः अधिकाः निधिः धारितवन्तः ।



दत्तांशस्रोतः : चयनसारणी : वेई लाई

शेयरधारकाणां कुलबाजारमूल्यं दृष्ट्वा द्वितीयत्रिमासे क्वेइचौ मौताई निधिभिः सर्वाधिकं प्रार्थितः स्टॉकः आसीत्, यत्र कुलनिधिधारकाः ८१.५५८३ मिलियनं भागाः, कुलविपण्यमूल्यं ११९.६७८ अरब युआन् च आसीत्

तेषु ChinaAMC SSE 50 ETF इत्यनेन द्वितीयत्रिमासे 439,100 Kweichow Moutai भागाः न्यूनीकृताः, परन्तु अद्यापि Kweichow Moutai इत्यस्य 10.0814 मिलियनं Kweichow Moutai इत्यस्य भागाः सन्ति, तथा च सर्वाधिकसङ्ख्यां धारयन् सार्वजनिकनिधिः अपि अस्ति of Kweichow Moutai shares.

सक्रिय-इक्विटी-निधिनां दृष्ट्या झाङ्ग-कुन्-इत्यस्य नेतृत्वे ई-फण्ड्-ब्लू-चिप्-सिलेक्ट्-मिक्स-इत्यस्य द्वितीय-त्रिमासिकस्य अन्ते क्वेइचौ-मौटाई-इत्यस्य २.२५०५ मिलियन-भागाः आसन्, येन भाग-धारकाणां दृष्ट्या शीर्षस्थाने स्थानं प्राप्तम्

यद्यपि द्वितीयत्रिमासे सार्वजनिकनिधिना CATL इत्यस्य १६.३९३ मिलियनं भागं न्यूनीकृतम्, तथापि तस्य कुलभागधारकता अद्यापि ५६७ मिलियनं भागं यावत् अभवत्, यस्य विपण्यमूल्यं १०१.९९७ अरब युआन् अस्ति, यत् क्वेइचौ मौताई इत्यस्य पृष्ठतः अस्ति

तदतिरिक्तं द्वितीयत्रिमासे टेन्सेण्ट् होल्डिङ्ग्स्, जिजिन् माइनिंग्, वुलियान्ग्ये, मिडिया ग्रुप्, चाइना मर्चेन्ट्स् बैंक्, मिण्ड्रे मेडिकल इत्येतयोः निधिस्थानानां विपण्यमूल्यं सर्वेषां ४० अरब युआन् अतिक्रान्तम्

धारितानां स्टॉकानां कुलविपण्यमूल्ये परिवर्तनात् न्याय्यं चेत् Huafu Securities’ इत्यस्य शोधप्रतिवेदने तत् दृश्यतेप्रथमत्रिमासे सह तुलने शीर्षदश-स्टॉकेषु वर्धित-विपण्यमूल्ये ४ अरब-युआन-अधिकं वृद्धिः अभवत् तेषु लक्सशेयर-प्रेसिजनस्य निधिस्थानानां विपण्यमूल्ये सर्वाधिकं वृद्धिः अभवत् १२.३ अरब युआन् ।क्वेइचो मौटाई इत्यस्य होल्डिङ्ग्स् इत्यस्य विपण्यमूल्यं कोषस्य सर्वेषु भारी होल्डिङ्ग्स् मध्ये सर्वाधिकं न्यूनं जातम्, द्वितीयत्रिमासे २०.३ बिलियन युआन् इत्यस्य न्यूनता अभवत्

ए-शेयर-मूल्यांकनानि न्यूनस्तरस्य सन्ति

कोषस्य द्वितीयत्रिमासिकप्रतिवेदनस्य प्रकटीकरणेन न केवलं निवेशकानां कृते निधिविपण्यस्य आकारगतिशीलता, सम्पत्तिविनियोगः, स्थितिपरिवर्तनं च इत्यादीनां प्रमुखसूचनाः प्रकाशिताः, अपितु भविष्यस्य विपण्यप्रवृत्तीनां विषये व्यापकचिन्तनं अपि प्रेरयति।

२०२४ तमस्य वर्षस्य तृतीयत्रिमासिकस्य प्रतीक्षां कुर्वन् चीन-यूरोप-कोषः गुलेन्-संस्थायाः द्वितीयत्रिमासे प्रतिवेदने दर्शितं यत् गम्भीर-चिकित्साक्षेत्रे चिकित्सा-अनुपालनं सर्वेषु स्तरेषु निरन्तरं प्रगतिशीलं वर्तते इति अपेक्षा अस्ति यत् अस्पताल-पक्षः उद्यम-पक्षः च क्रमेण अनुकूलतां प्राप्तवन्तः | नूतनं अधिकं मानकीकृतं व्यवस्थितं च वातावरणं प्रति अस्पतालस्य निदानं चिकित्सा च व्यावसायिकसञ्चालनं च निरन्तरं सुधरति। २०२३ तमस्य वर्षस्य उत्तरार्धं अद्यापि उद्योग-अनुपालनार्थं अनुकूलन-समायोजन-कालस्य मध्ये अस्ति तथा च व्यावसायिक-आधारः न्यूनः इति विचार्य २०२४ तमस्य वर्षस्य उत्तरार्धे किञ्चित् पुनर्प्राप्तिः अपेक्षिता अस्ति गुलेन् उक्तवान् ।अभिनव औषधयन्त्रेषु, तत्सम्बद्धेषु औद्योगिकशृङ्खलासु च निवेशस्य अवसरानां विषये वयम् अद्यापि आशावादीः स्मः।

ए-शेयर-बाजारस्य वर्तमान-समग्र-मूल्यांकनं दीर्घकालीन-चक्रे अतीव आकर्षक-स्थाने अस्ति, तथा च वर्तमान-इक्विटी-सम्पत्तयः उत्तम-जोखिम-प्रतिफल-परिधिषु सन्ति निवेशकाः वर्तमानकाले विपण्यस्य अस्थिरतां सहितुं यत् अपेक्षितप्रतिफलस्य स्तरं चयनं कुर्वन्ति तत् सर्वथा उपयुक्तम् अस्ति । भविष्ये अपि वयं उच्चगुणवत्तायुक्तेषु स्टॉकेषु मूल्यं अन्वेष्टुं प्रतिबद्धाः भविष्यामः। अस्माकं अल्पकालिकविपण्यप्रवृत्तीनां समीचीनरूपेण पूर्वानुमानं कर्तुं विश्वसनीयक्षमता नास्ति, परन्तु महती सम्भावनायुक्तानां उत्कृष्टकम्पनीनां धैर्यपूर्वकं संग्रहणं, कम्पनीद्वारा एव निर्मितस्य मूल्यस्य साक्षात्कारस्य प्रतीक्षां कुर्वन्, कस्मिन्चित् समये विपण्यभावनायाः चक्रीयप्रतिफलनस्य च प्रतीक्षायां केन्द्रीक्रियते भविष्यम् । "वेल्स फार्गो फण्ड् झू शाओक्सिङ्ग् इत्यनेन द्वितीयत्रिमासे प्रतिवेदने उक्तम्।"

तृतीयत्रिमासिकस्य प्रतीक्षां कुर्वन्, CITIC Prudential Fund Wu Yijing इत्यनेन द्वितीयत्रिमासे प्रतिवेदने दर्शितं यत् घरेलु अर्थव्यवस्था संरचनात्मकरूपान्तरणस्य प्रक्रियायां वर्तते तथा च वर्षे पूर्णे तलतः बहिः गन्तुं शक्यते इति अपेक्षा अस्ति निगम-आर्जनं, स्थिर-उपार्जनं, प्रचुर-नगद-प्रवाहः, उत्तम-लाभांश-स्तरयुक्ताः च सूचीबद्ध-कम्पनयः अद्यापि विपण्यस्य अनुकूलाः भवितुम् अर्हन्ति परिचालनदृष्ट्या प्रथमं लाभांशसम्पत्त्याः अन्तः व्यक्तिगत-स्टॉकस्य मूल्यं निर्धारयितुं अधिकं निरपेक्षप्रतिफलं युक्तेषु केषुचित् प्रकारेषु ध्यानं दत्तुं भवति यत्र उपविभक्त-उद्योगेषु आपूर्ति-माङ्गं क्रमेण विभक्ति-बिन्दुसमीपं गच्छति, यस्य एकः भविष्यति भविष्यस्य लाभप्रदतायां प्रभावः स्थिरता समर्थनं प्रदाति।