समाचारं

बन्धकं निर्गत्य विस्तारं कुर्वन् यान्कुआङ्ग ऊर्जायाः विदेशेषु पोटाशपरियोजना कदा आरभ्यते?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जुलै २२, २०१८.यांकुआङ्ग ऊर्जा इत्यनेन २०२४ तमे वर्षे व्यावसायिकनिवेशकानां कृते प्रौद्योगिकीनवाचारस्य नवीकरणीयनिगमबाण्ड् (द्वितीयचरणस्य) सार्वजनिकनिर्गमनस्य विषये प्रासंगिकाः घोषणाः प्रकाशिताः।अस्य बाण्ड्निर्गमनस्य परिमाणं २ अरब युआन् अधिकं न भविष्यति।

अस्मात् पूर्वम्, २.यांकुआङ्ग एनर्जी इत्यनेन प्रकटितं यत् कम्पनी आस्ट्रेलियादेशस्य सूचीकृतकम्पनीयाः हाईफील्ड् रिसोर्सेस् लिमिटेड् इत्यस्य नियन्त्रणं सम्पत्ति-इञ्जेक्शन्-नगद-सदस्यतायाः माध्यमेन प्राप्तुं योजनां करोति ।

इदं कथ्यते यत् यान्कुआङ्ग ऊर्जा दशवर्षेभ्यः अधिकं कालात् विदेशेषु पोटाशसंसाधनानाम् परिनियोजनं कुर्वती अस्ति, परन्तु कदापि तान् विकसितुं उत्पादनं च न कृतवती ।२२ जुलै दिनाङ्के अन्तर्राष्ट्रीयवित्तसमाचारस्य एकः संवाददाता यान्कुआङ्ग ऊर्जाप्रतिभूतिविभागात् ज्ञातवान् यत् सम्प्रति कम्पनीयाः विदेशेषु पोटेशियमखानपरियोजनानां आरम्भस्य योजना अस्ति, तथा च हाईलैण्ड् रिसोर्सेस् इत्यस्य अधीनस्थानां सहकारीविकासलक्ष्यं भवितुम् अर्हति

गौणविपणात् प्रतिक्रिया निःशब्दा आसीत् । २३ जुलै दिनाङ्के समापनपर्यन्तं यांकुआङ्ग् ऊर्जायाः ए-शेयराः २.७७% न्यूनाः अभवन्, प्रतिशेयरं १५.११ युआन्, कुलविपण्यमूल्यं १५१.७ अरब युआन् इति, एच्-शेयराः ०.३% न्यूनाः, प्रतिशेयरं ९.९९ हाङ्गकाङ्ग-डॉलर्-रूपेण, ए कुलविपण्यमूल्यं १००.३ अरब हाङ्गकाङ्ग-डॉलर् अस्ति ।



अथवा विदेशेषु पोटाशपरियोजनानि आरभत

विशेषतः अयं व्यवहारः द्वयोः भागयोः विभक्तः अस्ति । शेयरविनिमयव्यवहारस्य दृष्ट्या, Yankuang Energy इत्यस्य योजना अस्ति यत् Yancoal Canada Resources Co., Ltd यान्कुआङ्ग ऊर्जा इत्यादिभ्यः सामरिकनिवेशकानां कृते अतिरिक्तं भागं निर्गच्छति तथा च २२० मिलियन अमेरिकीडॉलर् संग्रहीतुं योजना अस्ति। तेषु यान्कुआङ्ग ऊर्जा सदस्यतायां भागं ग्रहीतुं ९ कोटि अमेरिकीडॉलर् अधिकं न योगदानं दातुं अभिप्रायं करोति । यदि अन्येषां सामरिकनिवेशकानां सदस्यतायाः राशिः १३० मिलियन अमेरिकीडॉलर् अधिका भवति तर्हि तदनुसारं यांकुआङ्ग ऊर्जायाः सदस्यताराशिः न्यूनीकर्तुं शक्यते । शेयरविनिमयव्यवहारः नगदसदस्यताव्यवहारः च एकस्मिन् समये वितरितुं आवश्यकाः सन्ति, परस्परं पूर्वशर्ताः च सन्ति ।

यांकुआङ्ग ऊर्जा इत्यस्य अनुसारं हाईलैण्ड् रिसोर्सेस् इति कम्पनी ऑस्ट्रेलियादेशे पञ्जीकृता सूचीबद्धा च अस्ति । परियोजना २०२२ तमे वर्षे मृत्तिकाकार्यनिर्माणं आरभ्यते, प्रथमचरणस्य प्रतिवर्षं ५,००,००० टनस्य डिजाइनरूपेण उत्पादनक्षमता अस्ति ।

उपर्युक्तव्यवहारस्य समाप्तेः अनन्तरं हाईलैण्ड् रिसोर्सेस् आस्ट्रेलिया-स्टॉक-एक्सचेंज-मध्ये सूचीकृता यान्कुआङ्ग-ऊर्जायाः द्वितीया कम्पनी भविष्यति, या कम्पनीं उच्चगुणवत्तायुक्तं पोटाश-संसाधनं प्राप्तुं, संसाधनविकासस्य त्वरिततां च, यांकोल-कनाडा-सङ्घस्य परिचालन-जोखिमान् न्यूनीकर्तुं च सहायकं भविष्यतिपरन्तु घोषणायाः आधारेण द्वयोः केवलं अकानूनीरूपेण बाध्यकारी "सहकार्यस्य अभिप्रायः पत्रम्" एव हस्ताक्षरितम्, अद्यापि न ज्ञायते यत् सहकार्यं कर्तुं शक्यते वा इति।

वस्तुतः यान्कुआङ्ग ऊर्जा दशवर्षेभ्यः अधिकं कालात् पोटाशसम्पदां परिनियोजयति, परन्तु प्रायः कोऽपि प्रगतिः न अभवत् ।सार्वजनिकसूचनाः दर्शयति यत् Yancoal Canada 2011 तमे वर्षे स्थापितायाः Yankuang Energy इत्यस्य पूर्णस्वामित्वयुक्ता विदेशीयसहायककम्पनी अस्ति।इयं पोटाश अन्वेषणं विकासं च कर्तुं प्रवृत्ता अस्ति।यस्याः Greenland Potash Mine Project (Southey Project) and other There are चत्वारि पोटाशखनिजाधिकाराः, येषु ग्रीनलैण्ड् पोटाशखानपरियोजनायां प्रायः १.६९६ अरबटनं पोटेशियमक्लोराइडसंसाधनं वर्तते ।

विपण्यां अनेकसंशयानां सम्मुखीभूय।एकदा यांकुआङ्ग ऊर्जा निवेशकपरस्परक्रियामञ्चे प्रतिक्रियाम् अददात् यत् उपर्युक्तपरियोजनानां क्रमेण उन्नतिः क्रियते तथा च पोटेशियमलवणपरियोजनानां संयुक्तरूपेण विकासाय रणनीतिकनिवेशकान् अन्यसाझेदारान् वा सक्रियरूपेण अन्वेषयिष्यति।

जुलै २२, २०१८.अन्तर्राष्ट्रीयवित्तसमाचारस्य एकः संवाददाता यांकुआङ्ग ऊर्जाप्रतिभूतिविभागं फ़ोनं कृतवान्, तथा च प्रभारी सम्बन्धितः व्यक्तिः अवदत् यत् कम्पनीयाः विदेशेषु पोटेशियमखानपरियोजनानां आरम्भस्य योजना अस्ति एव।पूर्वं विदेशेषु पोटेशियमखानविकासस्य अनुभवस्य अभावः इत्यादिभिः कारकैः प्रासंगिकाः परियोजनाः लम्बिताः आसन् भविष्ये उच्चभूमिसंसाधनानाम् प्रासंगिकपरियोजनामूले अवलम्बितुं शक्नोति।

पोटेशियम-लवणं पोटेशियम-युक्तानि खनिजानि निर्दिशति इति अवगम्यते अधुना यावत् मम देशस्य चिह्निताः विलेय-पोटेशियम-लवण-सम्पदां भण्डाराः बृहत् न सन्ति, तेषु अधिकांशः आयातेषु अवलम्बते, देशस्य तात्कालिक-आवश्यक-खनिज-सम्पदां मध्ये एकः इति सूचीकृतः अपि अस्ति

CITIC Securities इत्यनेन अद्यतनसंशोधनप्रतिवेदने सूचितं यत् २०२४ तमे वर्षे वैश्विकपोटाश-उर्वरकस्य मूल्यस्य अधः श्रेणी तुल्यकालिकरूपेण स्पष्टा भविष्यति, भविष्ये च विश्वस्य प्रमुखस्य विभिन्नकम्पनीनां घोषणानानुसारं अधिकं ऊर्ध्वगामिनी स्थानं भविष्यति पोटाश उर्वरकस्य खिलाडयः सम्प्रति स्वस्य उत्पादनविस्तारयोजनां निरन्तरं प्रवर्तयन्ति, तथा च २०२४ तमवर्षं यावत् भवितुं शक्नोति।२०२६ वर्षं घरेलु उद्यमानाम् उत्पादनविस्तारार्थं महत्त्वपूर्णः अवधिः अस्ति अस्य अर्थः अस्ति यत् यदि यांकुआङ्ग ऊर्जा विदेशेषु पोटेशियमखानपरियोजनानि आरभुं शक्नोति तर्हि उत्पादनविस्तारस्य एतां तरङ्गं ग्रहीतुं सर्वोत्तमः समयः भवितुम् अर्हति।

अर्धवर्षस्य अन्तः तृतीयं अधिग्रहणम्

वस्तुतः अस्मिन् वर्षे यान्कुआङ्ग ऊर्जा इत्यस्य तृतीयं अधिग्रहणम् अस्ति ।

मार्चमासस्य २ दिनाङ्के याङ्कुआङ्ग ऊर्जा इत्यनेन घोषितं यत् कम्पनीयाः खननसाधनक्षेत्रस्य विस्तारार्थं कम्पनीयाः उपकरणनिर्माणउद्योगस्य विस्तारं उन्नयनं च त्वरितुं च कम्पनीयाः ३२.१६९५ मिलियन यूरो (२.५४७ अरब आरएमबी इत्यस्य बराबरम्) मूल्येन एसएमटी शार्फ् एजी इत्यस्य ५२.६६% भागं प्राप्तुं योजना अस्ति जूनमासस्य प्रथमे दिने यान्कुआङ्ग ऊर्जा इत्यनेन पुनः प्रकटितं यत् स्मार्ट-रसद-उद्योगे कम्पनीयाः प्रतिस्पर्धां, विकासस्य गतिं, समग्रं डिजिटलीकरणस्तरं च वर्धयितुं वुबो-प्रौद्योगिक्याः ४५% भागं प्राप्तुं कम्पनी १.५५५ अरब युआन् निवेशं कर्तुं योजनां कृतवती अस्ति ज्ञातव्यं यत् त्रयः अपि अधिग्रहणाः नगदरूपेण निश्चिन्ताः आसन्, यत्र कुलराशिः प्रायः ५ अरब युआन् आसीत् ।

तदनुरूपं ९.कम्पनीयाः ऋणदबावः निरन्तरं वर्धते।वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् यांकुआङ्ग ऊर्जायाः कुलदेयता २०१९ तमस्य वर्षस्य अन्ते १२४.२९७ अरब युआन् तः २०२३ तमस्य वर्षस्य अन्ते २३५.९४४ अरब युआन् यावत् वर्धिता; २०२३, तस्य कोयला खनन उद्योगस्य माध्यिका (५०.५३%) इत्यस्मात् दूरम् अतिक्रम्य अपि २०१९ तमस्य वर्षस्य अन्ते २४.८७१ अरब युआन् तः २०२३ तमस्य वर्षस्य अन्ते १६.१६८ अरब युआन् यावत् न्यूनीभूतः, तस्मिन् एव काले ५३.४५ अरब युआन् यावत्; अवधिः २०२२ तमे वर्षे ।

वित्तीयदबावस्य निवारणाय याङ्कुआङ्ग ऊर्जा अद्यापि वित्तपोषणकार्यं कुर्वन् अस्ति । वर्षस्य आरम्भात् आरभ्य यान्कुआङ्ग ऊर्जा प्रत्यक्षतया निगमबन्धन, मध्यमकालीननोट् इत्यादिभिः पद्धत्या १२ अरब युआन् धनं संग्रहितवती अस्ति । २२ जुलै दिनाङ्के यान्कुआङ्ग ऊर्जा इत्यनेन पुनः घोषितं यत् २ अरब युआन् इत्यस्मात् अधिकं न भवति इति निगमबाण्ड् निर्गन्तुं योजना अस्ति । अवगम्यते यत् एषः बाण्ड् २०२४ तमे वर्षे व्यावसायिकनिवेशकानां कृते प्रौद्योगिकी-नवीनीकरण-नवीकरणीय-निगम-बाण्ड्-(द्वितीय-चरणस्य) सार्वजनिक-निर्गमनम् अस्ति ।प्रथम-चरणस्य घोषणा जून-मासस्य १४ दिनाङ्के अभवत् ।सर्व-बाण्ड्-निर्गमनस्य कुल-मुद्रा-मूल्यं ३० अरब-अधिकं न भविष्यति इति अपेक्षा अस्ति युआन् ।



स्रोतः : Flush iFinD

जूनमासस्य आरम्भे यांकुआङ्ग ऊर्जा इत्यनेन प्रतिशेयरं १७.३९ हॉगकॉग डॉलरस्य प्लेसमेण्ट् मूल्येन अतिरिक्तं २८५ मिलियन एच् भागाः अपि निर्गताः कम्पनीं प्रतिदातुं सामान्यकार्यपुञ्जं पुनः पूरयितुं च उपयुज्यते। केचन अन्तःस्थजनाः सूचितवन्तः यत् विपणात् वित्तपोषणं कम्पनीयाः ऋणदबावं न्यूनीकर्तुं तदनन्तरं अधिग्रहणं च कर्तुं साहाय्यं कर्तुं शक्नोति, परन्तु प्रबन्धनस्य अकुशलसम्पत्त्याः अधिग्रहणस्य जोखिमः अपि अस्ति

मुख्यव्यापारे बहुधा उतार-चढावः भवति

आधिकारिकजालस्थलसूचना प्रदर्शयति,यांकुआङ्ग ऊर्जा १९९७ तमे वर्षे स्थापिता ।प्रारम्भिकदिनेषु मुख्यतया अङ्गारः, कोयलारसायनउद्योगः, यांत्रिकविद्युत्साधननिर्माणं, विद्युत्शक्तिः, तापविद्युत्व्यापारः च इत्यत्र संलग्नः आसीत्२०२० तमस्य वर्षस्य जुलैमासे यांकुआङ्ग-ऊर्जायाः मूल-नियंत्रक-शेयरधारकः यांकुआङ्ग-समूहः, मूल-शाण्डोङ्ग-ऊर्जा-समूहः च संयुक्तरूपेण नूतनस्य शाण्डोङ्ग-ऊर्जा-समूहस्य पुनर्गठनं कृत्वा स्थापितवान्, यत्र शाण्डोङ्ग-प्रान्तीय-राज्यस्वामित्वयुक्तः सम्पत्ति-परिवेक्षण-प्रशासन-आयोगः नियन्त्रण-शेयरधारकः वास्तविक-नियन्त्रकः च अभवत् .

इत्थम्‌,यांकुआङ्ग ऊर्जा शाण्डोङ्ग ऊर्जा इत्यस्य अन्तर्गतं मुख्यव्यापारयुक्ता सूचीकृता कम्पनी अभवत् अस्य प्रमुखाः उद्योगाः खनन, उच्चस्तरीयाः रासायनिकाः सामग्रीः, नवीनशक्तिः, उच्चस्तरीयसाधननिर्माणं, स्मार्टरसदउद्योगाः च अभवन् company with operations in Shanghai, Hong Kong, New York, Australia, etc. चतुर्स्थानसूचीमञ्चे सूचीकृता अतीव विशाला ऊर्जाकम्पनी।२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कपर्यन्तं शाण्डोङ्ग-ऊर्जा-संस्थायाः यान्कुआङ्ग-ऊर्जा-संस्थायाः ३.३७७ अर्ब-भागाः आसन्, येषां कुल-शेयर-पूञ्ज्याः ४५.३९% भागः आसीत् ।

पुनर्गठनात् आरभ्य .शाण्डोङ्ग ऊर्जा इत्यनेन यान्कुआङ्ग ऊर्जायां बहुविधाः अङ्गारसम्पत्तयः प्रविष्टाः सन्ति । २०२३ तमे वर्षे यान्कुआङ्ग एनर्जी इत्यनेन लुक्सी माइनिंग् तथा शाण्डोङ्ग एनर्जी इत्यस्य स्वामित्वे स्थापितायाः सिन्जियाङ्ग नेङ्गहुआ इत्यस्य इक्विटी अधिग्रहणं २६.४३१ अरब युआन् इत्यस्य लेनदेनराशिं कृत्वा सम्पन्नम् तस्मिन् समये यान्कुआङ्ग ऊर्जा इत्यनेन उक्तं यत् सम्बन्धितपक्षव्यवहारः कोयलासंसाधनानाम् एकीकरणं प्रभावीरूपेण कर्तुं शक्नोति, उद्योगस्य अन्तः प्रतिस्पर्धायाः समाधानं कर्तुं शक्नोति, कम्पनीयाः लाभप्रदतां च वर्धयितुं शक्नोति

परन्तु अङ्गारस्य मूल्यस्य उतार-चढावादिकारकाणां कारणात्यङ्कुआङ्ग ऊर्जा इत्यस्य प्रदर्शने अन्तिमेषु वर्षेषु बहुधा उतार-चढावः अभवत् ।२०१९ तः २०२३ पर्यन्तं कम्पनी क्रमशः २००.६४७ अरब युआन्, १५१.९९१ अरब युआन्, २००.८२९ अरब युआन्, १५०.०२५ अरब युआन् च परिचालन आयं प्राप्तवती; illion युआन्, १६.२५९ अरब युआन्, तथा ३०.७७४ अरब युआन् , २०.१४ अर्ब युआन् ।

अस्मिन् वर्षे प्रथमत्रिमासे कम्पनी ३९.६३३ अरब युआन् परिचालन आयः प्राप्तवती, यत् मूलकम्पनीयाः कारणीभूतं शुद्धलाभं ३.७५७ अरब युआन् आसीत्, यत् वर्षे वर्षे ४१.८५ न्यूनता अभवत् % । अस्मिन् विषये कम्पनी व्याख्यातवती यत् कोयला इत्यादीनां प्रमुखानां उत्पादानाम् मूल्येषु वर्षे वर्षे न्यूनतायाः कारणेन सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः वर्षे वर्षे न्यूनतां प्राप्तुं प्रभावितः अस्ति।

यद्यपि प्रदर्शनं आशावादी नास्ति तथापि यान्कुआङ्ग ऊर्जा अद्यापि "उदार" लाभांशं ददाति, विशेषतः पुनर्गठनस्य अनन्तरं । iFinD आँकडा दर्शयति यत् विगतत्रिषु वर्षेषु कम्पनी 42.261 अरब युआन् नकदलाभांशं संचितवती, यत् तस्याः सूचीकरणात् परं सञ्चितनगदलाभांशस्य आर्धाधिकं भागं भवति २०२३ तः २०२५ पर्यन्तं लाभवितरणनीतौ यान्कुआङ्ग ऊर्जा इत्यनेन अपि प्रतिज्ञा कृता यत् २०२३ तः २०२५ पर्यन्तं (वैधानिकभण्डारं कटौतीं कृत्वा) लाभांशानुपातः ६०% तः न्यूनः न भविष्यति, प्रतिशेयरं नकदलाभांशं च ०.५ युआन् तः न्यूनं न भविष्यति