समाचारं

हड़तालस्य सप्ताहद्वयं यावत् सैमसंग इलेक्ट्रॉनिक्स् तथा श्रमिकयोः वेतनवार्तालापेषु कोऽपि प्रगतिः न अभवत् इति कथ्यते।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन 23 जुलै दिनाङ्के Yonhap News Agency इत्यस्य अनुसारं विषये परिचिताः जनाः अवदन् यत् Samsung Electronics इत्यनेन तस्य बृहत्तमेन Union इत्यनेन National Samsung Electronics Union इत्यस्य (NSEU) इत्यनेन च मंगलवासरे आयोजिता वेतनवार्तालापस्य नवमः दौरः पुनः एकवारं विना समाप्तः परिणामाः। ८ जुलै दिनाङ्के संघस्य हड़तालस्य अनन्तरं द्वयोः पक्षयोः मध्ये प्रथमा साक्षात्कारः वार्ता अस्ति ।

चित्र स्रोतः Pixabay

कथ्यते यत् वार्तायां संघस्य अध्यक्षः सोन् वु-मोक्, सैमसंग इलेक्ट्रॉनिक्सस्य उपाध्यक्षः किम हङ्ग-रो च उभयपक्षस्य पक्षतः उपस्थितौ आस्ताम्। यद्यपि वार्ता प्रायः ८ घण्टाः यावत् अभवत् तथापि महती प्रगतिः न अभवत्, अद्यापि पक्षद्वयस्य वेतनवृद्धिः, संघस्य अधिकारः इत्यादिषु प्रमुखविषयेषु महत् मतभेदः अस्ति

सैमसंग इत्यनेन ५.१% वेतनवृद्धेः प्रस्तावः कृतः, परस्परं लाभप्रदस्य, विजय-विजयस्य च श्रमसम्बन्धस्य स्थापनायां बलं दत्तम् ।संघेन सर्वेषां सदस्यानां मूलभूतवेतनस्य ५.६% वृद्धिः, संघस्य स्थापनायाः वार्षिकोत्सवे अवकाशदिवसः, बोनसव्यवस्थायां सुधारः, हड़तालस्य कारणेन आर्थिकहानिः क्षतिपूर्तिः च इति आग्रहः कृतः

आईटी हाउस् इत्यनेन उल्लेखितम् यत् यद्यपि हड़तालः सप्ताहद्वयाधिकं यावत् अभवत् तथापि विश्वस्य बृहत्तमः मेमोरी चिप् निर्माता इति नाम्ना सैमसंग इलेक्ट्रॉनिक्स इत्यनेन उक्तं यत् हड़तालस्य प्रभावः उत्पादनस्य उपरि न्यूनतमः एव अस्ति। परन्तु दीर्घकालं यावत् चलितस्य हड़तालस्य कारणेन दक्षिणकोरियादेशस्य प्रमुखस्य अर्धचालक-उद्योगस्य प्रतिस्पर्धायां न्यूनता भवितुम् अर्हति इति चिन्ता उत्पन्ना अस्ति ।

एनएसईयू-संस्थायाः कुलम् ३१,००० सदस्याः सन्ति, येषु सैमसंग इलेक्ट्रॉनिक्सस्य १२५,००० कर्मचारिणां प्रायः २४% भागः अस्ति इति कथ्यते ।