समाचारं

प्रमुखभागधारकाणां सम्पत्तिं उच्चप्रीमियमेन क्रयणम्?चाइना ग्राण्ड् ऑटोमोबाइल इत्यनेन प्रतिक्रिया दत्ता यत् - दुर्बोधः अस्ति तथा च कम्पनी सूचीविच्छेदनं प्रवर्तयति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : हुआङ्ग शेङ्गः

२२ जुलै दिनाङ्के एकस्य ऑनलाइन-वक्तव्यस्य प्रतिक्रियारूपेण "चाइना ग्राण्ड् ऑटोमोबाइल् इत्यनेन स्वस्य प्रमुखस्य भागधारकस्य गुआंगहुई समूहस्य सम्पत्तिः निजीस्थापनवित्तपोषणस्य ३७.८ अरब युआन् इत्यस्य उच्चप्रीमियमेन क्रीतवती । क्रीतसम्पत्तौ अमूर्तसम्पत्तौ ९.८ अरबं १८.८ अरबं च आसीत् in goodwill assets." "चाइना ग्राण्ड् ऑटोमोटिव सर्विस ग्रुप् कम्पनी लिमिटेड् इत्यनेन स्वस्य आधिकारिकजालस्थले विज्ञप्तौ एताः अफवाः अङ्गीकृताः।

ज्ञातव्यं यत् चाइना ग्राण्ड् ऑटोमोबाइल इत्यनेन 21 जुलाई दिनाङ्के सायं घोषणा कृता यत् कम्पनीयाः "कम्पन्योः स्टॉक्स् तथा परिवर्तनीयकार्पोरेट् बाण्ड्स् इत्यस्य सूचीकरणस्य समाप्तिसम्बद्धविषयेषु नियामककार्यपत्रं" प्राप्तम् यत् शङ्घाई-स्टॉक-एक्सचेंज-द्वारा निर्गतम् आसीत् २१ जुलै ।

चाइना ग्राण्ड् ऑटोमोबाइल् प्रमुखशेयरधारकाणां सम्पत्तिं उच्चप्रीमियमेन क्रयणं नकारयति: अफवासु दुर्बोधता अस्ति

अफवाः विषये चाइना ग्राण्ड् ऑटोमोबाइल इत्यनेन एतादृशी प्रतिक्रिया दत्ता ।

1. सार्वजनिकसूचनानुसारं 2015 तमे वर्षे चाइना ग्राण्ड् ऑटोमोबाइल इत्यनेन प्रायः 22.8 अरब युआन् सम्पत्तिः इन्जेक्शन् कृत्वा मेट्रो फार्मास्युटिकल्स इत्यनेन सह पृष्ठद्वारव्यवहारस्य माध्यमेन सार्वजनिकं जातम्। ततः परं चाइना ग्राण्ड् ऑटोमोबाइल इत्यनेन गैर-सार्वजनिकनिर्गमनस्य सार्वजनिकनिर्गमनस्य च माध्यमेन कुलम् १७.३७ अरब युआन् परिवर्तनीयबाण्ड् जारीकृतम्, यत्र द्वौ निजीस्थापनौ, एकः परिवर्तनीयबाण्ड्वित्तपोषणं च अस्ति, येषां सर्वेषां उपयोगः कम्पनीयाः मुख्यव्यापारस्य विकासाय समर्थनार्थं कृतः : 2015 तमे वर्षे सम्पत्तिषु क्रयणार्थं शेयर्स् निर्गमनं तथा च 2017 तमे वर्षे शेयर्स् इत्यस्य गैर-सार्वजनिकनिर्गमनात् 8 अरबं धनं संग्रहितम्; . त्रिवारं कुलवित्तपोषणराशिः १७.३७ अरब युआन् आसीत् ।अफवासु उल्लिखितस्य "वित्तपोषणस्य ३७.८ अरब युआन्" इत्यस्य स्थाने एषा गणनापद्धतिः २२.८ अरब युआन् इत्यस्य सम्पत्तिप्रवेशं दुर्बोधं कर्तुं शक्नोति, अवगमने च व्यभिचारः भवति

2. "प्रमुखभागधारकस्य गुआंगहुई समूहस्य सम्पत्तिं उच्चप्रीमियमेन क्रयणं, क्रीतसम्पत्तौ च अमूर्तसम्पत्तौ 9.8 अरबं समावेशितम्" इति अफवाः वर्णनम् अपि असत्यम् अस्ति २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनानुसारं कम्पनीयाः अमूर्तसम्पत्तयः ७.९११ अरब युआन् सन्ति, यत्र २.६९५ अरब युआन् भूप्रयोगस्य अधिकारः, ५.०८७ अरब युआन् इत्यस्य मताधिकारः, ९५.२४२९ मिलियन युआन् इत्यस्य सॉफ्टवेयर इत्यादयः सन्ति तेषु भूमिप्रयोगाधिकाराः वास्तविकमूल्येन सह अभिलेखिताः भवन्ति यतोहि ते पूर्वमेव क्रीताः आसन्, ते निर्मातुः अधिकृतमताधिकाराः व्यावसायिकविलयप्रक्रियायाः समये मान्यताप्राप्ताः अमूर्तसम्पत्तयः सन्तियतो हि समूहेन अधिग्रहीत-एककस्य ब्राण्ड्-कार-खुदरा-व्यापारः कृतः, ब्राण्ड्-निर्मातृणा अधिकृतः मताधिकार-अधिकारः च प्राप्तः, यः "प्रमुख-शेयरधारकस्य गुआन्गुई-समूहस्य सम्पत्तिं उच्च-प्रीमियमेन क्रयणम्" इति श्रेण्यां न पतति

3. अफवाः अपि उक्तवती यत् "18.8 अरबं सद्भावनासम्पत्तयः अपि उत्पद्यन्ते" इति। सद्भावना प्रतिवेदनकालस्य मध्ये सामान्यनियन्त्रणे न विद्यमानानाम् उद्यमानाम् विलयस्य समये क्रयदिनाङ्के क्रीतपक्षस्य शुद्धसम्पत्त्याः विलयव्ययस्य उचितमूल्येन च अन्तरेण निर्मितं भवति, तथा च ग्राण्ड ऑटोमोबाइलद्वारा 4S भण्डारस्य अधिग्रहणेन 1990 तमे वर्षे विकासस्य विकासस्य च प्रक्रिया। वस्तुतः यदा कम्पनी तस्मिन् वर्षे विलयेषु अधिग्रहणेषु च सद्भावनाम् अङ्गीकृतवती तदा केषाञ्चन अधिग्रहणानां शुद्धसम्पत्त्याः पुनः सेट् न कृतवती ततः सद्भावनायाः मूल्याङ्कनं न कृतवती अपि च, यतः 4S भण्डारस्य शुद्धसम्पत्त्याः मूलं भूमिसम्पत्त्याः मूल्यं भवति of land assets has been rising कम्पनीयाः समग्रसद्भावनासन्तुलनस्य कृते बृहत्तरमूल्ये वस्तुतः तस्य अधिकांशः जोखिम-रहितभूमिमूल्यप्रीमियमः आसीत् ।

चीन ग्राण्ड् ऑटोमोबाइल इत्यस्य सूचीं विसर्जयितुं योजना अस्ति!

२१ जुलै दिनाङ्के सायं चाइना ग्राण्ड् आटोमोबाइल इत्यनेन घोषितं यत् कम्पनीयाः कृते "कम्पनीयाः स्टॉक्स् तथा परिवर्तनीयकार्पोरेट् बाण्ड्स् इत्यस्य सूचीकरणस्य समाप्तिसम्बद्धविषयेषु नियामककार्यपत्रम्" इति शङ्घाई-स्टॉक-एक्सचेंजेन २०२४ तमस्य वर्षस्य जुलै-मासस्य २१ दिनाङ्के जारीकृतम्

चाइना ग्राण्ड् ऑटोमोबाइल इत्यनेन घोषितं यत् यतः तस्य शेयरमूल्यं २० जून २०२४ तः १७ जुलै २०२४ पर्यन्तं क्रमशः २० व्यापारदिनानां कृते १ युआन् इत्यस्मात् न्यूनं बन्दं जातम्, अतः कम्पनीयाः स्टॉक्स् तथा परिवर्तनीयकार्पोरेट् बाण्ड्स् च सूचीकरणस्य समाप्तेः शर्ताः प्राप्ताः सन्ति

सीजीए-शेयरस्य परिवर्तनीय-कार्पोरेट्-बाण्ड्-इत्यस्य च व्यापारः जुलै-मासस्य १८ दिनाङ्कात् स्थगितः अस्ति । सूचीकरणसमीक्षासमितिः विचारयिष्यति यत् सुनवायीप्रक्रियायाः अनन्तरं १५ व्यापारदिनानां अन्तः सूचीकरणं समाप्तं कर्तव्यं वा, तथा च सूचीविच्छेदनदिनात् ४५ व्यापारदिनानां अन्तः शेयरसूचीकरणस्थानांतरणं पूर्णं कर्तुं अपेक्षितं भविष्यति।

२०२४ तमस्य वर्षस्य जूनमासस्य २० दिनाङ्के कम्पनीयाः स्टॉकस्य समापनमूल्यं ०.९८ युआन्/शेयरः आसीत्, यत् प्रथमवारं आरएमबी १ युआन् इत्यस्मात् न्यूनम् आसीत् । २०२४ तमस्य वर्षस्य जुलै-मासस्य १७ दिनाङ्कपर्यन्तं कम्पनीयाः स्टॉकस्य समापनमूल्यं ०.७८ युआन्/शेयरः आसीत्, यत् २० क्रमशः व्यापारदिनानां कृते आरएमबी १ युआन्/शेयरात् न्यूनम् आसीत् ।

सार्वजनिकसूचनानुसारं घरेलुवाहनविक्रेताविशालकायेषु अन्यतमत्वेन चाइना ग्राण्ड् आटोमोबाइलेन केन्द्रसर्वकारस्य प्रत्यक्षतया अन्तर्गतं २८ प्रान्तान्, स्वायत्तक्षेत्रान्, नगरपालिकान् च समाविष्टं राष्ट्रियवाहनवितरणजालं स्थापितं, यत्र कुलम् ७३५ व्यावसायिकविक्रयस्थानानि संचालिताः सन्ति चीनस्य शीर्ष १०० वाहनविक्रेतृसमूहानां श्रेणी २०११ तः २०२३ पर्यन्तं चीनस्य वाहनविक्रेतासङ्घस्य कृते जारीकृते चीनस्य ग्राण्ड् आटोमोबाइलः शीर्षस्थानेषु स्थानं प्राप्तवान्

कम्पनीयाः अतिविलासिता, विलासिनीतः मध्यतः उच्चस्तरीयपर्यन्तं भिन्नश्रेणीयाः ५० तः अधिकाः यात्रीकारब्राण्ड् सन्ति । प्रतिवेदनकालस्य अन्ते कम्पनी ७३५ वितरणविक्रयस्थानानि संचालयति स्म, येषु देशे २८ प्रान्ताः, स्वायत्तक्षेत्राणि, नगरपालिकाः च सन्ति, तेषां आधारग्राहकाः १६.१५ मिलियनं आसन्

२०२४ तमे वर्षात् आरभ्य वाहन-उद्योगे मूल्य-स्पर्धा तीव्रा अस्ति, वाहन-व्यापारिणां लाभप्रदता च तीव्ररूपेण न्यूनीभूता अस्ति । २०२४ तमे वर्षे प्रथमत्रिमासे चीन-ग्राण्ड-आटोमोबाइल-संस्थायाः परिचालन-आयः २७.७९ अरब-युआन्-रूप्यकाणां प्राप्तः, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः ७०.९४ मिलियन-युआन् आसीत्, यत् वर्षे वर्षे ८६.६१ न्यूनता अभवत् % ।

चीन ग्राण्ड् ऑटोमोबाइल इत्यस्य भविष्यवाणी अस्ति यत् मूलकम्पन्योः कारणं शुद्धलाभः २०२४ तमस्य वर्षस्य प्रथमार्धे हानिः भविष्यति, यत्र ५८३ मिलियनतः ६९९ मिलियन युआन् यावत् हानिः अपेक्षिता अस्ति

चीन ग्राण्ड् ऑटोमोबाइल इत्यनेन उक्तं यत् उद्योगे स्पर्धा तीव्रताम् अवाप्तवती, प्रमुखाः कारकम्पनयः च विपण्यभागं ग्रहीतुं मूल्ययुद्धेषु प्रवृत्ताः सन्ति, येन कम्पनीयाः नूतनकारविक्रयपरिमाणं सकललाभमार्जिनं च गतवर्षस्य समानकालस्य तुलने न्यूनीकृतम्।

उपर्युक्तकारकैः प्रभावितः, Lianhe Credit Rating Co., Ltd. (अतः "Lianhe Credit Rating" इति उच्यते) इत्यनेन हालमेव चीन ग्राण्ड ऑटोमोबाइलस्य दीर्घकालीनऋणरेटिंग् ए.ए of China Grand Automobile's entity and its related bonds , "Guanghui Convertible Bonds" इत्यस्य क्रेडिट् रेटिंग् ए.ए.

दैनिक आर्थिक समाचार व्यापक जनसूचना