समाचारं

पुनः शतवारं पश्यन्तु, "Catch a Baby" इति अपि निर्धनानाम् उपहासं करोति।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



"Catch a Baby" इत्यस्य पूर्वदिने मया लिखिते समीक्षायां अहं अवदम् यत् अस्य चलच्चित्रस्य प्रत्येकं सेकण्डं निर्धनानाम् उपहासः एव।

अवश्यं केचन जनाः मम दृष्ट्या असहमताः भविष्यन्ति, मया मम रक्षकं भग्नम् इति, भवतः हीनता अस्ति इति कारणेन भवतः मनसि दरिद्राणां व्यङ्ग्यं भवति इति, एतत् च एकप्रकारस्य दरिद्रस्य चिन्तनम् इति

अहं कदापि धनिकः न अभवम्, धनिनः किं चिन्तयन्ति इति अहं वस्तुतः न अवगच्छामि, परन्तु मम स्वाभिमानः न्यूनः, आत्मसम्मानः च न्यूनः इति वदन् भवन्तः सम्यक् वदन्ति दारिद्र्यं मां हीनतां अनुभवति एव एतत् एव महत्तमं हानिं यत् दारिद्र्यं जनानां कृते कर्तुं शक्नोति। परन्तु मया सह निर्धनानाम् विषये एतादृशं नग्नं व्यङ्ग्यं चलच्चित्रं दृष्ट्वा अहं आत्मनः प्रति आदरं अनुभवामि।

एतानि टिप्पण्यानि सर्वाणि मया अपेक्षितानि आसन्, परन्तु अहं कदापि न अपेक्षितवान् यत् केवलं मया हास्यचलच्चित्रस्य आलोचना कृता इति कारणेन कोऽपि वस्तुतः वदिष्यति स्म:

अहं न जानामि यत् एतादृशं लेखं लिखितुं व्यक्तिः कियत् अन्धकारमयः भवितुमर्हति वा लेखकः गम्भीरतापूर्वकं चलचित्रं दृष्टवान् वा, अन्यथा सः एतादृशं निम्नस्तरीयं शब्दं लिखितुं न शक्नोति स्म

मम मानसिकता अन्धकारमयः अस्ति वा न वा इति अन्यः विषयः, परन्तु चलचित्रमेव, अहं गम्भीरतापूर्वकं अन्तःकरणेन च तत् अवलोकितवान्। परन्तु मया वक्तव्यं यत् शतवारं पठित्वा अपि मम दृष्टिकोणे एव लप्यते——

"Catch a Baby" इति निर्धनानाम् उपहासं करोति।

पूर्वलेखे मया न उक्ताः केचन विषयाः आसन् अतः अद्य कतिपयानि अपि वदामि ।

"कैच ए बेबी" इत्यस्मिन् एकस्य सुपर-रिच-दम्पत्योः कथा अस्ति यत् स्वस्य कनिष्ठपुत्रस्य मा जिये इत्यस्य कम्पनीयाः उत्तराधिकारी भवितुं प्रशिक्षितुं दशवर्षेभ्यः अधिकं यावत् दरिद्रत्वस्य अभिनयं कृतवान् अस्य कारणात् ते न संकोचम् अकरोत् बालस्य परितः वातावरणं निर्मातुं बहु जनशक्तिः भौतिकसम्पदां च उपयोगं कुर्वन्ति, एतत् "द ट्रुमैन् शो" इत्यस्य चीनीयसंस्करणं जातम्, आशास्ति यत् बालकाः स्वविहितमार्गानुसारं वर्धयिष्यन्ति इति।

अस्य चलच्चित्रस्य मूल अभिप्रायः चीनीयमातृपितृणां स्वसन्ततिषु नियन्त्रणस्य, कठिनतया अर्जितस्य कष्टेन अर्जितशिक्षायाः इत्यादीनां व्यङ्ग्यं कर्तुं प्रतीयते।यत् व्यक्तं कर्तुम् इच्छति तत् अस्ति यत् एतादृशी शिक्षापद्धतिः गलता अस्ति, बालकाः अपि न भवितुमर्हन्ति एवं शिक्षिताः।

परन्तु अन्तिमपरिणामाः सर्वथा भिन्नाः आसन् ।

यतः, चलचित्रे दत्तपरिणामानुसारम्, अस्मिन् कठिने शिक्षापद्धत्या वर्धिता मा जिये, स्वतन्त्रा, आत्मनिर्भरः, कठोरः आत्म-अनुशासितः, बजट-सचेतनः, स्वस्थः सूर्य्यः च, अभिनयस्य साहसी, स्मार्टः, प्रेम्णः पुत्रवत् च, केवलं असंख्याः सन्ति A parent’s dream child.

अतः, विरोधाभासः उत्पद्यते यत् भवान् यत् वक्तुम् इच्छति तत् अस्ति यत् एतादृशी परिश्रमशीलशिक्षा उत्तमं नास्ति, परन्तु परिणामः अस्ति यत् एतादृशी परिश्रमशीलशिक्षा विशेषतया उत्तमं बालकं शिक्षितवती। अतः, एतादृशस्य दुःखाधारितशिक्षायाः विषये चलच्चित्रस्य का दृष्टिकोणः अस्ति ?

अतीव अस्पष्टं दृश्यते।

अवश्यं चलचित्रे एतादृशशिक्षायाः अधीनं वर्धितः मा जिये अपि वेदनाम् अनुभवति स्म अर्थात् तस्य परितः सर्वं अवास्तविकम् इति सः अनुभवति स्म :

यदा सः बालः आसीत् तदा शाकक्रयणकाले कसाई-दुकानस्य स्वामिनः कृते गणितस्य समस्याः कर्तव्याः आसन् यदा सः तृतीय-चिकित्सालये गतः तदा वैद्यः तस्य नूपुर-नाडीं परीक्षितवान्, तस्य कृते प्रायः सर्वे लघु-सङ्गीतकारः पियानो-सङ्गीतं वादयति स्म दुकानस्वामिनः एकस्मिन् स्वरेण अवदन् यत् अवश्यमेव सः किङ्ग्बेई परीक्षां दास्यति या दादी तस्याः पादौ भग्नवती सा अचानकं बास्केटबॉलक्रीडां कर्तुं उत्तिष्ठति स्म, तस्मात् अपि द्रुततरं धावति स्म।

परन्तु समस्या अस्ति यत् चलचित्रं एतादृशं वेदनां हेरफेरस्य कारणं ददाति यत् तस्य प्रायः सर्वेषां सामाजिकसम्बन्धानां हेरफेरस्य व्यवस्थां अतिधनवन्तः मातापितरौ एव कृतवन्तः, येन मा जिये एतादृशी वेदना अभवत् यतोहि एतत् न आसीत् सः दरिद्रः इति अभिनयं कुर्वन् आसीत् ।

अन्येषु शब्देषु, चलचित्रं हेरफेरस्य आलोचनां करोति इव, परन्तु दरिद्रत्वस्य अभिनयस्य आलोचनां न करोति, दारिद्र्यस्य सकारात्मकप्रभावानाम् अपि पुष्टिं करोति

चलचित्रे एकः नियन्त्रणसमूहः अस्ति, ज्येष्ठः पुत्रः । यद्यपि अहं मन्ये ज्येष्ठः पुत्रः किञ्चित् विहाय समग्रतया अतीव उत्तमः अस्ति तथापि मा चेङ्गगङ्गस्य मते ज्येष्ठः पुत्रः धनिकः निरर्थकः च अस्ति, ततः कनिष्ठः पुत्रः दारिद्र्ये पालितः भवति, सः च अतीव सुष्ठु पालितः भवति।

दरिद्राणां स्तुतिः, धनिकानाम् अवमाननं च दुःखं न प्रशंसति ।

न यथा प्रतिज्ञातं” इति ।जगति निर्लज्जतमा स्तुतिः अस्ति यत् तले जनान् मूर्खान् कर्तुं निर्धनानाम् दुःखस्य स्तुतिः भवति"? कथं अस्मिन् चलचित्रे, भवति "जीवनस्य ताडनानुभूताः एव यथार्थतया वर्धयितुं प्रौढाः च भवितुम् अर्हन्ति” इति ।ऊनीवस्त्रम् ?



तस्मादपि श्वासप्रश्वासयोः कारणं यत् नियन्त्रकस्य पिता इति नाम्ना मा चेङ्गगङ्गः न केवलं किमपि न चिन्तितवान्, अपितु सत्यं ज्ञात्वा पुत्रं प्रति आक्रोशितवान्त्वं मन्यसे यत् वयं तव जीवनं नियन्त्रयामः, परन्तु किं त्वं अस्माकं जीवनं न नियन्त्रयसि ।, गलतः पक्षः पीडितं प्रश्नं कर्तुं आगच्छति एतादृशः विषयव्यञ्जनः खलु अतीव आलापः अस्ति।

ते अपि द्वयोः बालकयोः प्रयोगः अपर्याप्तः इति अनुभवन्ति, ते च सुखेन अन्यं बालकं प्राप्तुम् इच्छन्ति ।

संक्षेपेण "Catch a Baby" इत्यनेन सुपर-रिच्-जनाः दरिद्रत्वस्य अभिनयं कर्तुं शक्नुवन्ति, ततः अस्मान् वदति यत् केवलं दरिद्रत्वेन एव वयं जनान् शिक्षितुं शक्नुमः, केवलं दरिद्रत्वेन एव जनान् प्रशिक्षितुं शक्नुमः, दरिद्रत्वेन एव सफलतां प्राप्तुं शक्नुमः | .

यत् अस्पष्टं तत् अस्ति यत् मा जिये ७०० तः अधिकं अंकं प्राप्तवान् तथापि किङ्ग्बेई विश्वविद्यालयं गन्तुं समर्थः अभवत् तथापि एतत् स्पष्टतया दरिद्रतायाः कष्टस्य च परिणामः नास्ति, अपितु स्वर्णपदकदलस्य निहितशिक्षायाः परिणामः अस्ति bluntly, आर्थिकक्षमतायाः परिणामः एव ।

एकतः दारिद्र्यस्य दुःखस्य च प्रशंसा करोति, परन्तु अपरतः स्पष्टं भवति यत् लौकिक अर्थे सफलता धनात् एव आगच्छति अस्य चलच्चित्रस्य आन्तरिकं तर्कं विरोधाभासपूर्णं, परस्परविरोधी, व्यक्तित्वविभक्तं च अस्ति

चलचित्रे धनिनः दरिद्रत्वस्य अभिनयं कर्तुं शक्नुवन्ति, परन्तु उभयोः लाभं गृह्णाति । चलचित्रस्य तर्के सत्चरित्रस्य विकासः दारिद्र्यस्य कष्टस्य च माध्यमेन भवति, परन्तु अन्ते तेषां दारिद्र्येन जनानां कृते यत् हानिः भवति तत् सहितुं आवश्यकता नास्ति, यतः तेषां दारिद्र्यं कष्टं च नकली भवति, ते च तथाकथिताः जगति विपत्तिं अनुभवन्” इति ।

एतादृशी विपत्तिः अपि वस्तुतः धनेन रक्षिता यद्यपि मा जिये उत्पीडितः अस्ति तथापि सः कदापि वास्तविकं कठिनं जीवनं न व्यतीतवान् तथा च वास्तविकं दारिद्र्यं कदापि न अनुभूतवान्।

किन्तु, यथा मम मित्रेण उक्तम्,अधिकांशजनानां कृते दुःखं अनिवार्यं दुःखं भवति, कदापि परिहार्यः अनुभवः नास्ति ।

एषः एव वास्तविकदरिद्रत्वस्य दरिद्रत्वस्य अभिनयस्य च भेदः भवेत्, तथा च केषाञ्चन जनानां चलचित्रं पश्यन् असुविधायाः स्रोतः अपि अस्ति

अन्ते अहं वक्तुम् इच्छामि यत् अहं केवलं यदा एतत् लिखामि तदा एव मम मतं प्रकटयामि, अहं भवन्तं सहमतुं न बाध्यं करोमि यदि भवान् वक्तुं इच्छति यत् भवान् केवलं विनोदार्थं चलचित्रं पश्यति , तथा च भवन्तः एतत् चलच्चित्रं हास्यं मन्यन्ते, मम अतीव रोचते तथा च अहं हस्तद्वयेन तस्य सहमतिः अस्मि।

परन्तु यदि भवद्भ्यः एतत् चलच्चित्रं रोचते तर्हि भवन्तः मां तत् द्वेष्टुं न अनुमन्यन्ते, यदि भवन्तः मन्यन्ते यत् तु यिले सुखी अस्ति, तर्हि भवन्तः मन्यन्ते यत् मया गम्भीरतापूर्वकं, तर्कसंगततया, अन्तःकरणेन च तस्य विश्लेषणं न कर्तव्यम्, मम तत्करणं मनोवैज्ञानिकदृष्ट्या अन्धकारमयम् इति च चिन्तनीयम्, तथा च अहं सर्वदा किञ्चित् अतिशयेन अनुभवामि।

भवतः आत्मनः उपरि विश्वासः भवितुम् अर्हति यस्य लेखस्य सह भवतः असहमतिः अस्ति सः भवतः प्रेम्णः न डुलतु।

दक्षिणः?

—अन्तः— २.

लेखकः वी चुनलियांग

प्रथम प्रकाशित द्वारा: Liangjian, आईडी: liangjian0624