समाचारं

अन्यः यूरोपीयविशालकायः पाठ्यक्रमं समायोजयति : पोर्शे विद्युत्कारविक्रयलक्ष्यं परित्यजति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यः यूरोपीयः वाहनविशालकायः विद्युत्वाहनेषु विस्तारार्थं स्वस्य लक्ष्यं समायोजितवान् अस्ति ।

फोक्सवैगनस्य पोर्शे इत्यनेन सोमवासरे जुलै २२ दिनाङ्के स्थानीयसमये उक्तं यत् २०३० तमे वर्षे पोर्शे इत्यस्य नूतनकारविक्रयस्य ८०% अधिकं विद्युत्वाहनानि भवितुं शक्नुवन्ति, परन्तु एतत् कम्पनीयाः विशिष्टं लक्ष्यं नास्ति तस्मिन् दिने पोर्शे इत्यनेन विज्ञप्तौ उक्तं यत् विक्रयः विश्वे विद्युत्वाहनानां माङ्गल्याः विकासे च निर्भरः भविष्यति। वक्तव्ये उक्तं यत् -

"विद्युत्वाहनेषु संक्रमणं पञ्चवर्षपूर्वं अपेक्षितापेक्षया अधिकं समयं गृह्णीयात्।"

अस्मिन् वर्षे मार्चमासे एव पोर्शे-क्लबस्य मुख्यकार्यकारी ओलिवर ब्लूमः अपि विश्लेषकान् अवदत् यत् पोर्शे २०३० तमस्य वर्षस्य अन्ते यावत् ८०% अधिकं विद्युत्वाहनविक्रयणस्य लक्ष्यं "अलम्बयिष्यति" इति

मीडिया इत्यनेन सूचितं यत् पोर्शे इत्यनेन विद्युत्वाहनविक्रयलक्ष्यं त्यक्तं यतोहि विश्वस्य बृहत्तमस्य वाहनविपण्यस्य यूरोपे चीनदेशे च विद्युत्वाहनानां विक्रयः अपेक्षितापेक्षया न्यूनः आसीत् पोर्शे इत्यस्य आधिकारिकघोषणापूर्वं मर्सिडीज-बेन्ज्, जनरल् मोटर्स्, टेस्ला इत्यादीनि वाहननिर्मातृभिः स्वस्य विद्युत्वाहनस्य लक्ष्याणि समायोजितानि आसन् यतः माङ्गलिका अपेक्षायाः न्यूनता अभवत्

अस्मिन् वर्षे फेब्रुवरी-मासस्य अन्ते मर्सिडीज-बेन्ज्-संस्थायाः "पूर्णविद्युत्करणस्य" गतिः मन्दतां गच्छति इति घोषितस्य अनन्तरं वालस्ट्रीट्-न्यूज-पत्रिकायाः ​​लेखेन उल्लेखः कृतः यत् विद्युत्करणस्य सर्वाधिकं कट्टरसमर्थकः इति नाम्ना मर्सिडीज-बेन्ज्-संस्थायाः सामरिकसमायोजनेन बहवः जनाः विश्वासं कृतवन्तः यत् मर्सिडीज-बेन्ज् विद्युत्वाहनानि सामूहिकरूपेण परित्यक्ष्यति। परन्तु वस्तुतः मर्सिडीज-बेन्ज्-कम्पनी विद्युत्वाहनानि न त्यक्तवती । मर्सिडीज-बेन्ज् इव धनिकः अस्ति चेदपि भवद्भिः दीर्घकालीनविकासस्य अल्पकालीनपरिवर्तनस्य च मध्ये विपण्यवातावरणे विकल्पः कर्तव्यः अस्ति

मर्सिडीज-बेन्ज-सीईओ कलेनियस् इत्यस्य मूलवचनं आसीत् यत् विद्युत्वाहनानां लोकप्रियता अपेक्षां न प्राप्तवती इति दृष्ट्वा मर्सिडीज-बेन्ज् २०३० तः पूर्वं प्रमुखबाजारेषु विद्युत्वाहनविक्रयणं प्रति पूर्णतया परिवर्तनस्य योजनां न करिष्यति तस्य मूलतः मर्सिडीज-बेन्ज् विद्युत्करणस्य गतिं मन्दं कुर्वन् अस्ति । कल्लेनियस् इत्यनेन उक्तं यत् "ग्राहकाः, विपण्यं च परिवर्तनस्य गतिं निर्धारयन्ति" इति कारणेन एतत् समायोजनं कृतम् । तथा च कल्लेनियस् २०२४ तमे वर्षे समग्रविपण्यविषये सावधानः एव तिष्ठति, वैश्विक-आर्थिक-स्थितिः, वाहन-विपण्यस्य विकासः च "अनिश्चिततायाः असामान्य-परिमाणे" इति मन्यते