समाचारं

चिप् स्टॉक्स् इत्यस्य प्रियः परिवर्तनं कर्तुं प्रवृत्तः अस्ति वा ?सिटी : ब्रॉडकॉम एनवीडिया इत्यस्य मार्गं गृह्णाति

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिटी विश्लेषकः क्रिस्टोफर डेनेली इत्यस्य मतं यत् ब्रॉडकॉम् आर्टिफिशियल इन्टेलिजेन्स (AI) अवधारणानां बेन्चमार्क एनवीडिया इत्यस्य सङ्गतिं कुर्वन् अस्ति, निवेशकानां मध्ये चिप् स्टॉक् इत्यस्य "नवीनप्रियः" अभवत्

डेनेली नवीनतमसंशोधनप्रतिवेदने प्रकटितवान् यत् सः गतसप्ताहे निवेशकैः सह मिलित्वा एतेषां निवेशकानां कृते यत् चिप् स्टॉक्स् अधिकतया न्यूनतया च रोचन्ते तस्य विषये चर्चां कृतवान्। यथा डेनेली अपेक्षितवान्, एनवीडिया, यस्य स्टॉककोड् एनवीडीए अस्ति, अद्यापि निवेशकानां मध्ये सर्वाधिकं आशावादी चिप् अस्ति, तदनन्तरं ब्रॉडकॉम्, यस्य स्टॉककोड् एवीजीओ अस्ति

डेनेली इत्यस्य प्रतिवेदने पठ्यते यत् -

“अस्माकं वार्तालापात् एवीजीओ एनवीडीए इत्यस्य शीर्षधारणारूपेण गृह्णाति इति दृश्यते यतः एवीजीओ अधिकानि एआइ ग्राहकाः जहाजे (OpenAI तथा ByteDance) तथा च वीएमवेयर (टिप्पणी: ब्रॉडकॉम इत्यनेन गतवर्षे वीएमवेयरस्य अधिग्रहणं सम्पन्नम्) "अस्माभिः अपि मन्यते यत् निवेशकाः सन्ति एनवीडीए इत्यस्मात् किञ्चित् श्रान्तः भवति।"

सोमवासरे चिप्स् स्टॉक्स् समग्रतया पुनः उच्छ्रितवन्तः, ब्रॉडकॉमस्य मूल्यं च २% अतिक्रान्तवान् परन्तु जुलाईमासात् आरभ्य चिप्स् स्टॉक्स् सामान्यतया व्यापकविपण्यस्य अपेक्षया गतशुक्रवासरस्य समापनमूल्येन प्रायः ४.४% न्यूनतां प्राप्तवन्तः . अस्मिन् वर्षे एनवीडिया इत्यस्य वृद्धिः अद्यापि दुगुणाधिका अभवत्, यत्र गतशुक्रवासरस्य समापनपर्यन्तं वर्षस्य आरम्भात् प्रायः १३८% सञ्चितलाभः अभवत्, अस्मिन् वर्षे आरम्भात् ब्रॉडकॉम इत्यस्य प्रायः ४१% लाभः अभवत्



केचन भाष्यकाराः वदन्ति यत् वर्धिता प्रतिस्पर्धा, उच्चमूल्याङ्कनं, भूराजनीतिकअनिश्चितता च अद्यतनकाले एनवीडिया इत्यस्य शेयरमूल्ये भारं जनयति। केचन विश्लेषकाः वदन्ति यत् केचन विपण्यसाधनाः पूर्वमेव विकृताः सन्ति, अतः एआइ इत्यस्य स्टॉकमूल्यानि चालयितुं क्षमतायाः बहु स्थानं नास्ति ।

चिप् स्टॉक्स् इत्यस्य हाले दुर्बलप्रदर्शनस्य अभावेऽपि डेनेली "अर्धचालक-उद्योगे अतीव वृषभः" अस्ति । परन्तु सः इदमपि अवदत् यत् सः माइक्रोन् प्रौद्योगिक्याः विषये "नकारात्मकं उत्प्रेरकनिरीक्षणं" प्रारभते यतोहि प्रतिस्पर्धायां प्रतिकूलकारकाः माइक्रोन् प्रौद्योगिक्याः उपरि अल्पकालिकं दबावं जनयिष्यन्ति। तस्य प्रतिवेदने उक्तं यत् आगामिमासे माइक्रोन् इत्यस्य व्यापारः दुर्बलः भविष्यति यतः सैमसंग इलेक्ट्रॉनिक्सस्य उत्पादानाम् अस्मिन् वर्षे तृतीयत्रिमासे एनवीडिया इत्यस्य एच् बी एम (High Bandwidth Memory) गुणवत्ता प्रमाणीकरणं प्राप्तुं शक्यते।

गतसप्ताहे Wall Street Journal इत्यनेन आपूर्तिश्रृङ्खलातः ज्ञातं यत् Samsung Electronics HBM3E इत्यनेन NVIDIA परीक्षणं उत्तीर्णम् अस्ति। सम्बन्धितलेखेषु उल्लेखः अस्ति यत् सैमसंग इलेक्ट्रॉनिक्सः स्वस्य एच् बी एम ४ (षष्ठी पीढी) उत्पादेषु लॉजिक चिप्स् निर्मातुं स्वस्य 4nm प्रक्रियाप्रौद्योगिक्याः उपयोगं करोति । सम्प्रति Samsung Electronics’ 4nm प्रक्रियायाः उपजदरः 70% अतिक्रान्तः अस्ति ।