समाचारं

सः १२ वर्षे ललितकला-अकादमीयां प्रवेशं प्राप्तवान् ।सः कनिष्ठतमः छात्रः आसीत्, तस्मिन् समये सर्वोत्तमः जीवितः छात्रः इति उच्यते स्म ।

2024-07-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



एण्टोनियो मन्सिनी रोमनगरे जन्म प्राप्य उत्तमचित्रकला कौशलेन यथार्थवादस्य गहनव्याख्यानेन च भविष्यत्पुस्तकानां कृते बहुमूल्यं कलात्मकविरासतां त्यक्तवान् तस्य जीवनं आख्यायिकाभिः परिपूर्णम् अस्ति कलायाः अनुसरणं जीवनस्य गहनबोधः च।
मञ्चिनी बाल्यकालात् एव चित्रकलायां प्रबलरुचिं प्रतिभां च दर्शितवान् । केवलं द्वादशवर्षीयः सः स्वस्य असाधारणप्रतिभायाः सह नेपल्स्-नगरस्य ललितकला-अकादमीयां प्रवेशं प्राप्य व्यवस्थितकला-अध्ययनं आरब्धवान् । अकादमीयां स्वदिनेषु सः परिश्रमं कृतवान्, निरन्तरं स्वकौशलं परिष्कृतवान्, क्रमेण अद्वितीयं कलात्मकशैलीं च निर्मितवान् । तस्य चित्राणि गहनरचनानि, सुकुमाराः ब्रशकार्यं, सजीवव्यञ्जकता च इति कारणेन शिक्षकैः छात्रैः च व्यापकप्रशंसाम् अवाप्तवन्तः ।



मञ्चिनी इत्यस्य चित्राणि यथार्थवाद-आन्दोलने गभीररूपेण निहिताः सन्ति । सः समाजस्य तले जनानां जीवने ध्यानं ददाति, कालेन विस्मृतानां तान् कोणान् गृह्णाति च स्वस्य ब्रशस्य उपयोगेन। तस्य चित्रेषु दरिद्रबालानां, किशोरसर्कस-कलाकारानाम्, वीथि-सङ्गीतकारानाम् च चित्राणि सन्ति, ये सर्वे सजीवाः, यथार्थाः च सन्ति । चित्राणां माध्यमेन सः एतेषां पात्राणां जीवनस्य उत्थान-अवस्थां दर्शयति स्म, समाजस्य विषये स्वस्य गहनचिन्ताम्, मानवस्वभावस्य विषये स्वस्य गहनं अन्वेषणं च बोधयति स्म
१८७० तमे वर्षे मन्सिनी इत्यस्य जीवने महत्त्वपूर्णः मोक्षबिन्दुः प्रारब्धः । सः पेरिस्-नगरे प्रभाववादीनां चित्रकारौ डेगास्-मानेट्-इत्यादीनां साक्षात्कारं कृतवान्, सार्जन्ट्-इत्यनेन सह गहनमैत्रीं च निर्मितवान् । एतेषां समागमानाम् आदानप्रदानेन च मञ्चिनी इत्यस्य कलात्मकदृष्टेः महती विस्तारः अभवत् । सः कैनवासस्य उपरि इम्पास्टो-प्रविधिना प्रयोगं कर्तुं आरब्धवान्, यस्मिन् तन्त्रे ब्रशस्ट्रोक्, स्क्रेपर-चिह्नानि च स्थूललेपनद्वारा दृश्यन्ते, येन तस्य चित्राणि अधिकं अभिव्यञ्जकाः प्रभावशालिनः च भवन्ति तस्मिन् एव काले सः साहसेन कागदपत्रे चॉकस्य उपयोगं कृत्वा अद्वितीयं दृश्यप्रभावं निर्माति, येन स्वचित्रं अधिकं व्यक्तिगतं आकर्षकं च भवति ।



परन्तु अस्मिन् समये मांचिनी इत्यस्य उपरि दैवस्य युक्तिः अभवत् । १८८१ तमे वर्षे सः विकलाङ्गमानसिकरोगेण पीडितः अभवत्, यस्य प्रभावः तस्य कलात्मकसृष्टौ जीवने च महत् अभवत् । परन्तु मञ्चिनी रोगेन न पतितः सः अद्यापि स्वस्य ब्रशैः स्वस्य अन्तःलोकस्य निर्माणं, अभिव्यक्तिं च कर्तुं आग्रहं कृतवान् । तस्य चित्राणि रोगस्य यातनायाः अधः गभीराः, स्थूलतराः च अभवन्, जीवनप्रेमपूर्णाः, कलायां दृढता च पूर्णाः अभवन् ।
१८८३ तमे वर्षे मन्सिनी रोमनगरे निवसन् नूतनजीवनस्य आरम्भं कृतवान् । अत्र सः कलात्मकव्यञ्जनस्य नूतनानां रूपाणां निर्माणं अन्वेषणं च कुर्वन् अस्ति । विंशतिवर्षेभ्यः अनन्तरं सः फ्रास्काटी-नगरं गतः, तत्रैव सः जीवनस्य शेषं भागं यापयति स्म । यद्यपि परवर्तीषु वर्षेषु जीवनं कठिनम् आसीत् तथापि सः अनेकानि बहुमूल्यानि कलात्मकविरासतां त्यक्त्वा कलाप्रेमं, अनुसरणं च निर्वाहयति स्म ।











































































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।