समाचारं

नूतनं एआइ-प्रतिरूपं पूर्वमेव अल्जाइमर-रोगस्य पूर्वानुमानं कर्तुं शक्नोति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २२ जुलाई (सिन्हुआ) अल्जाइमर रोगस्य प्रगतिम् प्रभावीरूपेण नियन्त्रयितुं शीघ्रं निदानं अतीव महत्त्वपूर्णम् अस्ति। यूनाइटेड् किङ्ग्डम्-देशस्य केम्ब्रिज-विश्वविद्यालयस्य अन्येषां संस्थानां च शोधकर्तारः नूतनं कृत्रिम-बुद्धि-प्रतिरूपं विकसितवन्तः इति दलेन उक्तं यत् एतत् प्रतिरूपं न केवलं आक्रामकं वा महत्-परीक्षणं वा परिहरितुं शक्नोति, अपितु पूर्वमेव अल्जाइमर-रोगस्य पूर्वानुमानं कर्तुं शक्नोति।

रिपोर्ट्-अनुसारं अल्जाइमर-रोगस्य सटीकं शीघ्रं निदानं कर्तुं सामान्यतया आक्रामक-अथवा महती-परीक्षण-विधिनाम् आवश्यकता भवति, यथा काटि-पंचर-अथवा पॉजिट्रॉन्-उत्सर्जन-टोमोग्राफी परन्तु सर्वेषु चिकित्सासंस्थासु एतादृशी परीक्षणस्य स्थितिः नास्ति । फलतः तृतीयभागपर्यन्तं रोगिणां दुर्निदानं भवति, अधिकाः बहवः अपि विलम्बेन निदानं कृत्वा प्रभावी चिकित्सां न प्राप्नुवन्ति । केम्ब्रिजविश्वविद्यालयस्य नेतृत्वे एआइ भविष्यवाणीप्रतिरूपं अनाक्रामकं न्यूनलाभयुक्तं च पद्धतिं प्रदाति यत् प्रभावीरूपेण पूर्वानुमानं कर्तुं शक्नोति यत् आगामिषु वर्षत्रयेषु शोधविषयेषु अल्जाइमररोगस्य विकासः भविष्यति वा इति। ब्रिटिश जर्नल् आफ् इलेक्ट्रॉनिक क्लिनिकल् मेडिसिन् इत्यस्मिन् प्रासंगिकं शोधं प्रकाशितम् अस्ति ।

ग्रे मैटर एट्रोफी-रोगेण पीडितानां ४०० रोगिणां कृते अमेरिकी-संशोधनदलेन एकत्रितस्य संज्ञानात्मकपरीक्षणस्य एमआरआइ-स्कैन्-दत्तांशस्य आधारेण शोधदलेन एआइ-पूर्वसूचना-प्रतिरूपस्य निर्माणार्थं यन्त्र-शिक्षण-एल्गोरिदम्-इत्यस्य उपयोगः कृतः, यूके-देशस्य अनेक-क्लिनिक-स्थानानां वास्तविक-दुनिया-आँकडानां उपयोगेन च मॉडलस्य परीक्षणं कृतम् , सिङ्गापुर इत्यादयः देशाः Model. पाठः चित्राणि च इत्यादीनां बहुविधदत्तांशस्य उपयोगस्य कारणात्, पारम्परिकनैदानिकनिदानस्य अपेक्षया प्रारम्भिकलक्षणानाम् अल्जाइमररोगे परिवर्तनस्य सम्भावनायाः अधिकसटीकरूपेण पूर्वानुमानं कर्तुं शक्नोति

परीक्षणपरिणामेषु ज्ञातं यत् एतत् प्रतिरूपं ८२% समीचीनं आसीत् यत् तेषां जनानां पहिचाने भवति ये वर्षत्रयेण अन्तः अल्जाइमररोगं न प्राप्नुयुः, तथा च ८१% सटीकः आसीत् ये जनाः वर्षत्रयेण अन्तः अल्जाइमररोगं न प्राप्नुयुः इति

विश्वे ५५ मिलियनतः अधिकाः जनाः विक्षिप्ततायाः पीडिताः सन्ति, यस्य सर्वाधिकं सामान्यः प्रकारः अल्जाइमर-रोगः अस्ति । भविष्ये अन्यप्रकारस्य विक्षिप्ततायाः, यथा नाडीविक्षिप्तता, अग्रकालविक्षिप्तता च, पूर्वानुमानं कर्तुं, रक्तपरीक्षासु चिह्नानां इत्यादीनां भिन्नप्रकारस्य दत्तांशस्य उपयोगं कर्तुं च दलं आशास्ति (उपरि)