समाचारं

एमआईटी प्राध्यापकः - एआइ-सम्बद्धानां कार्याणां १/४ भागं एव आगामिषु १० वर्षेषु व्यय-प्रभावितेण स्वचालितं कर्तुं शक्यते

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़िटोङ्ग वित्त एपीपी इत्यनेन ज्ञातं यत् म्यासाचुसेट्स् इन्स्टिट्यूट् आफ् टेक्नोलॉजी (एमआईटी) रिसर्च इन्स्टिट्यूट् इत्यस्य प्राध्यापकः डारोन् एसेमोग्लु इत्यनेन उक्तं यत् आगामिषु दशवर्षेषु कृत्रिमबुद्धिसम्बद्धानां कार्याणां केवलं एकचतुर्थांशं एव व्यय-प्रभावितेण स्वचालितं कर्तुं शक्यते।

एसेमोग्लुः गोल्डमैन् सैच्स् एक्स्चेन्ज पोड्कास्ट् इत्यत्र अवदत् यत् कृत्रिमबुद्धौ महती सफलता अस्ति चेदपि तस्य प्रभावः कतिपयवर्षपर्यन्तं न अनुभूयते।

गोल्डमैन् सैच्स् इत्यनेन उक्तं यत् अस्य अर्थः अस्ति यत् आगामिषु १० वर्षेषु कृत्रिमबुद्धिः सर्वेषां कार्याणां ५% तः न्यूनं प्रभावितं करिष्यति, अमेरिकी उत्पादकतायां केवलं ०.५% वृद्धिं करिष्यति, तथा च सञ्चितरूपेण सकलराष्ट्रीयउत्पादवृद्धौ केवलं ०.९% योगदानं करिष्यति।

सः अवदत् यत् – “एतत् निष्पद्यते यत् वर्तमानस्य बृहत्भाषाप्रतिरूपस्य (LLM) वास्तुकला बहुजनानाम् पूर्वानुमानात् अधिकं प्रभावशालिनी अस्ति, परन्तु अहं मन्ये यत् केवलं अग्रिमशब्दस्य पूर्वानुमानार्थं अस्याः वास्तुकलायां अवलम्ब्य "स्पेस् २००१" इत्यादि किमपि प्राप्तुं शक्नुमः "द वाण्डरर्" इत्यस्मिन् रोबोट् हाल् इव स्मार्टः किमपि अद्यापि बहु आत्मविश्वासस्य आवश्यकता वर्तते ।

"अस्माकं वर्तमानं एलएलएम-वास्तुकला अतीव भृशं सीमितं भवितुम् अर्हति" इति एसेमोग्लुः अवदत् ।

सः अपि शङ्कते यत् एआइ केवलं अधिकं GPU क्षमतां तस्मिन् क्षिप्य शीघ्रं आवश्यकानि लक्ष्याणि प्राप्तुं शक्नोति।

क्षमतायाः अपेक्षया अधिकाधिकगुणवत्तायुक्तानां दत्तांशस्य आवश्यकता भविष्यति, तथा च एतादृशदत्तांशः कुतः आगमिष्यति इति अस्पष्टम् इति सः अजोडत्।

गोल्डमैन् सैच्स् इत्यस्य वैश्विक इक्विटी रिसर्च इत्यस्य प्रमुखः जिम कोवेलो इत्यनेन उक्तं यत् एनवीडिया (NVDA.US), माइक्रोसॉफ्ट (MSFT.US), गूगल (GOOGL.US), मेटा (META.US) इत्येतयोः लाभं प्राप्तुं अपेक्षिताः सन्ति आगामिषु कतिपयेषु वर्षेषु कृत्रिमबुद्धिपूञ्जीव्ययेषु निवेशं कर्तुं अमेजन (AMZN) तथा सुपर माइक्रोकम्प्यूटर (SMCI) इत्यादीनां कम्पनीनां कृते पुरस्कारं प्राप्तुं कृत्रिमबुद्धिः जटिलसमस्यानां समाधानं कर्तुं समर्था भवितुमर्हति।

"वयं कतिपयवर्षेभ्यः तस्मिन् कार्यं कुर्मः, अस्मिन् क्षणे, किमपि व्यय-प्रभावी नास्ति" इति सः अवदत् "अहं मन्ये यत् एषा प्रौद्योगिकी किं करोति इति अविश्वसनीयः दुर्बोधः अस्ति। एतेन ये समस्याः समाधानं भवति तत् महत् कार्यं नास्ति .