समाचारं

Reporter’s Notes|चीनी विद्युत्काराः “थाई उपभोक्तृभ्यः आश्चर्यं आनयन्ति”

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बैंकॉक्, २२ जुलाई (सञ्चारकस्य टिप्पणी | चीनीयविद्युत्काराः "थाई उपभोक्तृभ्यः आश्चर्यं आनयन्ति"।

सिन्हुआ न्यूज एजेन्सी संवाददाता गाओ बो

थाईलैण्ड्देशे चीनीयविद्युत्कारानाम् विज्ञापनफलकानि सर्वत्र दृश्यन्ते । बैंकॉक्-नगरस्य सुवर्णभूमिविमानस्थानके यात्रिकाः अवतरन्ति ततः परं ते राजमार्गे SAIC MG, BYD, GAC Aian इत्यादीनां चीनीयकारकम्पनीनां विशालानि विज्ञापनफलकानि द्रष्टुं शक्नुवन्ति

हाले थाईलैण्डदेशस्य भ्रमणकाले संवाददाता यथार्थतया अनुभूतवान् यत् चीनीयविद्युत्वाहनानि उच्चगुणवत्तायुक्तानि उत्पादानि, नवीनडिजाइनाः, प्रतिस्पर्धात्मकमूल्यानि च थाईलैण्डदेशे चीनीयकारकम्पनीनां निवेशः, कारखानानां निर्माणं च अधिकाधिकैः थाई उपभोक्तृभिः अनुकूलाः सन्ति .वाहन-उद्योगस्य परिवर्तनं उन्नयनं च।

जुलैमासस्य १७ दिनाङ्के थाईलैण्ड्देशे GAC Aian इत्यस्य स्मार्टकारखानम् आधिकारिकतया सम्पन्नं कृत्वा उत्पादनं प्रारब्धम् । इदम् अन्यत् विदेशे स्थितं कारखानम् अस्ति यत् चीनदेशस्य कारकम्पनी BYD इत्यस्य थाईलैण्ड् कारखानस्य निर्माणं जुलैमासस्य ४ दिनाङ्के समाप्तस्य अनन्तरं थाईलैण्ड्देशे उत्पादनं कृतवती अस्ति। एकमासान्तरे चीनदेशस्य कारकम्पनीद्वयेन थाईलैण्ड्देशे स्वकारखानानां निर्माणं सम्पन्नं कृत्वा उत्पादनं आरब्धम्, येन चीनीयकारकम्पनीनां थाईलैण्डदेशे विदेशेषु विस्तारस्य उत्साहः दर्शितः

विक्रय-आँकडानि अपि लोकप्रियतां दर्शयन्ति । थाईलैण्ड्-देशस्य ऑटोमोबाइल-सङ्घस्य आँकडानुसारं २०२३ तमे वर्षे थाईलैण्ड्-देशे पञ्जीकृतानां विद्युत्-वाहनानां कुलसंख्या प्रायः ७६,००० भविष्यति, यत् कुल-वाहन-पञ्जीकरणानां १२% भागं भवति, तेषु शीर्षचतुर्णां सर्वे चीनीय-ब्राण्ड्-समूहाः सन्ति, तथा च चीनदेशस्य ब्राण्ड्-समूहानां शीर्षदशसु ८ आसनानि सन्ति ।

BYD इत्यस्य थाईलैण्ड्-कारखानस्य समाप्तिसमारोहे BYD Co., Ltd. इत्यस्य अध्यक्षः अध्यक्षश्च Wang Chuanfu इत्यनेन उक्तं यत् थाईलैण्ड्देशे शुद्धविद्युत्वाहनानां प्रवेशस्य दरः २०२१ तमस्य वर्षस्य आरम्भे १% तः न्यूनः आसीत्, अद्यत्वे १२% यावत् महतीं वृद्धिः अभवत् चीनीयविपण्यस्य विकासानुभवस्य उल्लेखं कुर्वन् यदा नूतनानां ऊर्जावाहनानां प्रवेशदरः १०% महत्त्वपूर्णबिन्दुं भङ्गयति तदा तत् कूर्दनविकासस्य आरम्भं करिष्यति। "थाईलैण्ड् नूतन ऊर्जावाहनानां कृते सुवर्णविकासकालस्य आरम्भं करोति इति वयं निश्चिन्ताः स्मः।"

चीनदेशस्य विद्युत्वाहनानि थाई-विपण्ये प्रविष्टानि, येन थाई-उपभोक्तृभ्यः अधिकाः विकल्पाः आगताः । अस्मिन् वर्षे एप्रिलमासे बैंकॉक्-अन्तर्राष्ट्रीय-वाहन-प्रदर्शने ६८ वर्षीयः थाई-ग्राहकः केन्रुओ पत्रकारैः अवदत् यत् तस्य परिवारस्य पूर्वमेव BYD-कारः अस्ति, अपि च सः स्वपुत्रस्य कृते अन्यत् चीनीय-ब्राण्ड्-विद्युत्-कारं वाहनप्रदर्शने क्रेतुं योजनां करोति चीनी विद्युत् काराः" कारस्य रचनात्मकं डिजाइनं बुद्धिमान् चालनप्रौद्योगिकी च नेत्रं उद्घाटयति तथा च थाई उपभोक्तृभ्यः आश्चर्यं जनयति एव।"

चीनीयकारकम्पनीनां निवेशः थाईलैण्ड्देशे कारखानानां निर्माणं च न केवलं तेषां विदेशविन्यासस्य गतिं करोति, अपितु थाईलैण्डस्य वाहन-उद्योगस्य परिवर्तनं उन्नयनं च प्रवर्धयति थाई विद्युत् वाहनसङ्घस्य उपाध्यक्षः सुलो सन्नी एकदा पत्रकारैः सह साक्षात्कारे अवदत् यत् चीनीयवाहननिर्मातारः स्वस्य उन्नतप्रौद्योगिकीलाभानां उपयोगं कृत्वा थाईलैण्ड्देशे कारखानानि स्थापयित्वा संयुक्तोद्यमानि निर्मान्ति, तस्य बृहत्तमाः लाभार्थिनः थाईजनाः थाईवाहनानि च सन्ति उद्योग।

थाईलैण्ड्देशे स्वस्य स्मार्ट-कारखानस्य समाप्तेः, चालूकरण-समारोहे च जीएसी-आइओन्-संस्थायाः प्रथमं वैश्विक-रणनीतिक-प्रतिरूपं थाई-कारखाने रोल-ऑफ् कर्तुं चयनं कृतम्, यत् थाई-विपण्ये तस्य बलं पूर्णतया प्रतिबिम्बयति जीएसी समूहस्य अध्यक्षः जेङ्ग किङ्ग्होङ्ग् इत्यनेन उक्तं यत् थाईलैण्ड्-कारखानस्य समाप्त्या सह जीएसी ऐयन् न केवलं थाईलैण्ड्देशे एकत्रैव अत्यन्तं उन्नतप्रौद्योगिकीनां उत्पादानाञ्च परिचयं करिष्यति, अपितु थाईलैण्ड्देशस्य स्थानीयनवीनऊर्जावाहननिर्माणक्षमतां वर्धयितुं स्थानीयोत्पादनं च सुधारयितुम् अपि सहायकं भविष्यति "प्रकाशस्तम्भकारखाना" बुद्धिमान् निर्माणप्रणालीं निर्माय नवीन ऊर्जावाहनानां क्षमता।

सु लुओ इत्यस्य मतं यत् थाई-विपण्ये चीनीय-विद्युत्-वाहनानां परिनियोजनेन एकतः थाई-उपभोक्तृभ्यः अधिकाः विकल्पाः प्राप्यन्ते, अपरतः च उन्नत-प्रौद्योगिकीम् आनयिष्यति, यत् थाईलैण्ड्-देशस्य सम्पूर्णं विद्युत्-वाहन-उद्योग-शृङ्खलां निर्मातुं साहाय्यं करिष्यति, भविष्यति च स्थानीयरोजगारस्य अपि प्रचारं कुर्वन्ति।

थाईलैण्ड्-वाहनसंस्थायाः रणनीतिविभागस्य निदेशिका रत्चनिता इत्यनेन दर्शितं यत् चीनस्य विद्युत्वाहनानि मार्केट्-मध्ये अग्रणीः सन्ति, येन न केवलं थाईलैण्ड्-देशस्य मूल-वाहन-सहायक-कम्पनीनां, थाईलैण्ड-देशे कारखानानां स्थापनां कृतवन्तः चीनी-कार-कम्पनीनां च मध्ये उत्पादन-क्षमता-सहकार्यं प्रवर्धयति, अपितु थाईलैण्ड्-देशे कारखानानि अपि स्थापितानि सन्ति बैटरी, चार्जिंग ढेर इत्यादीनां आपूर्तिशृङ्खलां त्वरयति उद्यमविकासः थाईलैण्डं सम्पूर्णं विद्युत्वाहनउद्योगशृङ्खलां निर्मातुं साहाय्यं करोति। (उपरि)