समाचारं

Revealing DeepSeek: चीनी प्रौद्योगिकी आदर्शवादस्य अधिका चरम कथा |.36Kr Exclusive

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.यु लिली
सम्पादक |

चीनदेशस्य सप्तसु बृहत्-माडल-स्टार्टअप-संस्थासु डीपसीक्-इत्येतत् न्यूनतमं प्रसिद्धम् अस्ति, परन्तु अप्रत्याशितरूपेण सर्वदा स्मर्तुं शक्यते ।

एकवर्षपूर्वं एतत् आश्चर्यं तथ्यतः आगतं यत् तस्य पृष्ठतः परिमाणात्मकः निजी इक्विटी दिग्गजः हुआन् फाङ्गः प्रमुखनिर्मातृभ्यः बहिः एकमात्रः कम्पनी आसीत् यः १०,००० ए१०० चिप्स् आरक्षितवान् एकवर्षेण अनन्तरं एतत् तथ्यतः आगतं यत् एषा एव स्रोतः आसीत् चीनस्य बृहत् मॉडल् कृते मूल्ययुद्धम्।

एआइ-इत्यनेन निरन्तरं बम-प्रहारः कृतः मे-मासे डीपसीक्-इत्येतत् प्रसिद्धम् अभवत् । कारणं यत् तेषां DeepSeek V2 इति मुक्तस्रोतप्रतिरूपं विमोचितम्, यत् अपूर्वं व्यय-प्रभावशीलतां प्रदाति: अनुमानव्ययः केवलं 1 युआन् प्रति मिलियन टोकनपर्यन्तं न्यूनीकृतः भवति, यत् Llama3 70B, GPT-4 One- 1000 इत्यस्य सप्तमांशं प्रायः अस्ति । टर्बो इत्यस्य सप्ततितमः ।

यद्यपि DeepSeek इत्यस्य शीघ्रमेव "AI उद्योगस्य Pinduoduo" इति नामाङ्कनं जातम्, तथापि ByteDance, Tencent, Baidu, Alibaba इत्यादयः प्रमुखाः निर्मातारः अपि तत् सहितुं न शक्तवन्तः, एकस्य पश्चात् अन्यस्य मूल्येषु कटौतीं कृतवन्तः चीनदेशस्य बृहत् आदर्शमूल्ययुद्धं प्रारभ्यते।

धूमः धूमः च वस्तुतः एतत् तथ्यं गोपयति यत् अनुदानार्थं धनं दहन्तः बहवः बृहत्कम्पनयः इव डीपसीक् लाभप्रदः अस्ति ।

अस्य पृष्ठतः DeepSeek इत्यस्य मॉडल आर्किटेक्चर इत्यस्मिन् सर्वतोमुखी नवीनता अस्ति । एतत् एकं नूतनं विधायकं (वृषभाणां कृते नूतनं सम्भाव्यं ध्यानतन्त्रम्) आर्किटेक्चर, पूर्वं सर्वाधिकं प्रयुक्तस्य MHA आर्किटेक्चरस्य 5%-13% यावत् स्मृतिस्य उपयोगं न्यूनीकरोति तस्मिन् एव काले, तस्य मूल DeepSeekMoESparse संरचना अपि गणनायाः मात्रां चरमपर्यन्तं न्यूनीकरोति, ये सर्वे अन्ततः योगदानं ददति व्ययस्य न्यूनीकरणम् ।

सिलिकन-उपत्यकायां डीपसीक्-इत्येतत् "पूर्वदिशि गूढशक्तिः" इति उच्यते । SemiAnalysis इत्यस्य मुख्यविश्लेषकः मन्यते यत् DeepSeek V2 इति पत्रं "अस्मिन् वर्षे सर्वोत्तमम् भवितुम् अर्हति" इति । पूर्वः ओपनएआइ-कर्मचारिणः एण्ड्रयू कारः पत्रिकां "आश्चर्यजनकबुद्ध्या पूर्णम्" इति उक्तवान्, तस्य प्रशिक्षणसेटिंग्स् च स्वस्य मॉडल्-मध्ये प्रयुक्तवान् । ओपनएआइ-संस्थायाः पूर्वनीतिनिदेशकः एन्थ्रोपिक्-संस्थायाः सहसंस्थापकः च जैक् क्लार्कः मन्यते यत् डीपसीक् "अप्रत्याशितजादूगरानाम् एकं समूहं नियोजयति" तथा च मन्यते यत् चीनदेशे निर्मिताः बृहत्माडलाः "ड्रोन्-विद्युत्काराः इव महत्त्वपूर्णाः भविष्यन्ति येषां अवहेलना कर्तुं न शक्यते" इति बलः।"

एआइ तरङ्गस्य एषा दुर्लभा स्थितिः यत्र सिलिकन वैली मूलतः कथां चालयति।उद्योगस्य बहवः अन्तःस्थजनाः अस्मान् अवदन्,इयं प्रबलप्रतिक्रिया वास्तुस्तरस्य नवीनतायाः उद्भूतः अस्ति, यत् घरेलुबृहत्माडलकम्पनीभिः अपि च वैश्विकमुक्तस्रोतआधारबृहत्माडलानाम् अपि दुर्लभः प्रयासः अस्ति एकः एआइ-संशोधकः अवदत् यत् एटेन्शन-वास्तुकला बहुवर्षेभ्यः प्रस्ताविता अस्ति, परन्तु बृहत्-प्रमाणेन सत्यापनम् किमपि न, प्रायः कदापि सफलतया परिवर्तनं न कृतम् "एषः अपि विचारः यः निर्णयनिर्माणात् विच्छिन्नः भवति यतोहि अधिकांशजनानां आत्मविश्वासस्य अभावः भवति।"

अपरपक्षे, घरेलुबृहत्प्रतिमानाः पूर्वं वास्तुस्तरस्य नवीनतायां दुर्लभाः एव आसन्, एतदपि यतोहि एतादृशं रूढिवादं भङ्गयितुं अल्पाः जनाः एव उपक्रमं कुर्वन्ति:अमेरिकादेशः ०-१ तः प्रौद्योगिकी नवीनतायां श्रेष्ठः अस्ति, चीनदेशः तु १-१० तः अनुप्रयोगनवीनीकरणे श्रेष्ठः अस्ति । किं च, एतादृशः व्यवहारः अतीव गैर-आर्थिकः अस्ति - स्वाभाविकतया कतिपयेषु मासेषु केनापि नूतन-पीढीयाः आदर्शानां उत्पादनं भविष्यति, चीनीय-कम्पनीभिः केवलं तस्य अनुसरणं सम्यक् प्रयोक्तुं च आवश्यकम् |. आदर्शसंरचनायाः नवीनीकरणस्य अर्थः अस्ति यत् अनुसरणीयः मार्गः नास्ति, अनेकानि असफलतानि अवश्यं अनुभवितव्यानि, समयः आर्थिकव्ययः च महती भवति ।

डीपसीक् स्पष्टतया विद्रोही अस्ति। बृहत् मॉडल प्रौद्योगिकीः अनिवार्यतया अभिसृत्य अनुसरणं करिष्यन्ति इति कोलाहलस्य मध्ये एकः चतुरः शॉर्टकटः अस्ति, DeepSeek "चक्रमार्गेषु" सञ्चितं मूल्यं मूल्यं ददाति तथा च मन्यते यत् अनुप्रयोगनवाचारस्य अतिरिक्तं चीनस्य बृहत् मॉडल उद्यमिनः वैश्विकप्रौद्योगिकी नवीनता In इत्यत्र अपि सम्मिलितुं शक्नुवन्ति प्रवाहः ।

DeepSeek इत्यस्य बहवः विकल्पाः अद्वितीयाः सन्ति । अधुना चीनदेशे ७ बृहत्-स्तरीय-माडल-स्टार्टअप-मध्ये एतत् एकमेव अस्ति यत् "आवश्यकता च इच्छा" इति मार्गं त्यक्त्वा toC अनुप्रयोगं न कृत्वा अनुसन्धानं प्रौद्योगिक्यां च केन्द्रीकृतवान् अस्ति that has not fully considered commercialization and firmly chosen एतादृशाः कम्पनयः सन्ति ये मुक्तस्रोतमार्गे पूंजीम् अपि न संग्रहितवन्तः। एतेषां कृते पोकर-मेजस्य बहिः प्रायः विस्मृतं भवति, परन्तु अन्यस्मिन् अन्ते, प्रायः "नल-जलम्" इव समुदायस्य उपयोक्तृभिः प्रसारितं भवति ।

DeepSeek कथं निर्मितं भवति ? एतदर्थं वयं DeepSeek इत्यस्य संस्थापकस्य Liang Wenfeng इत्यस्य साक्षात्कारं कृतवन्तः यः दुर्लभतया एव दृश्यते।

८० तमस्य दशकस्य उत्तरार्धस्य अयं संस्थापकः, यः मैजिक स्क्वेर् युगात् पर्दापृष्ठे प्रौद्योगिक्याः अध्ययनं कुर्वन् अस्ति, सः अद्यापि डीपसीक् युगे अपि स्वस्य निम्न-कुंजीशैलीं निरन्तरं करोति, सः अपि "पत्राणि पठति, कोडं लिखति, समूहचर्चासु च भागं गृह्णाति प्रतिदिनं।

परिमाणात्मकनिधिनां बहवः संस्थापकानाम् विपरीतम् येषां विदेशेषु हेजफण्डेषु अनुभवः अस्ति तथा च अधिकतया भौतिकशास्त्रं, गणितम् इत्यादिषु प्रमुखं भवति, लिआङ्ग वेन्फेङ्गः सर्वदा स्थानीयपृष्ठभूमितः एव अस्ति तथा च प्रारम्भिकवर्षेषु झेजियांगविश्वविद्यालयस्य इलेक्ट्रॉनिकइञ्जिनीयरिङ्गविभागे कृत्रिमबुद्धेः अध्ययनं कृतवान् .

अनेकाः उद्योगस्य अन्तःस्थजनाः DeepSeek-संशोधकाः च अस्मान् अवदन् यत् वर्तमान-चीनी-AI-उद्योगे Liang Wenfeng अतीव दुर्लभः व्यक्तिः अस्ति यस्य "सशक्ताः इन्फ्रा-इञ्जिनीयरिङ्ग-क्षमता अपि च मॉडल-अनुसन्धान-क्षमता च द्वौ अपि सन्ति, तथा च संसाधनानाम् संयोजनं कर्तुं शक्नोति", "उच्चस्थानात् सटीकं निर्णयं कर्तुं शक्नोति , and can Someone who is "better than front-line researchers in details", he has "terrifying learning ability", and at the same time, he is "न तु सर्वथा बॉस इव, अपितु अधिकं गीक इव" अस्ति।

एषः विशेषतया दुर्लभः साक्षात्कारः अस्ति । साक्षात्कारे अयं तान्त्रिक-आदर्शवादी चीनस्य वैज्ञानिक-प्रौद्योगिकी-वृत्तेषु विशेषतया दुर्लभा स्वरं प्रदत्तवान्-सः कतिपयेषु जनासु अन्यतमः अस्ति यः "हितदृष्टेः" पुरतः "समीचीन-अनुचितयोः दृष्टिकोणं" स्थापयति, अस्मान् कालस्य जडतां स्मारयति, "मूल-नवीनीकरणं" च कार्यसूचौ स्थापयति

एकवर्षपूर्वं यदा DeepSeek इत्यस्य समाप्तिः एव अभवत् तदा वयं प्रथमवारं Liang Wenfeng इत्यस्य साक्षात्कारं कृतवन्तः: "Crazy Magic Square: The Road to Large Models of an Invisible AI Giant" इतियदि त्वं तस्मिन् समये तत् वाक्यं वदसि"भवता उन्मत्तः महत्त्वाकांक्षी भवितुम् अर्हति, परन्तु उन्मत्तः निष्कपटः अपि भवितुम् अर्हति।"अद्यापि सुन्दरः नारा अस्ति, परन्तु एकवर्षेण अनन्तरं, एतत् क्रियारूपेण परिणतम् अस्ति ।

सम्भाषणस्य भागः निम्नलिखितम् अस्ति ।

मूल्ययुद्धस्य प्रथमः शॉट् कथं आरब्धः ?

"अण्डरकरण्ट्": DeepSeek V2 मॉडलस्य विमोचनानन्तरं शीघ्रमेव रक्तरंजितं बृहत्-परिमाणं मॉडल् मूल्ययुद्धं प्रेरितवान् केचन जनाः अवदन् यत् भवान् उद्योगे कैटफिशः अस्ति।

लिआङ्ग वेनफेङ्ग: वयं बिडाल-मत्स्यः भवितुम् न अभिप्रेतवन्तः, केवलं यदृच्छया एकः अभवमः ।

"अण्डरकरन्ट्": किं एतत् परिणामं भवन्तं आश्चर्यचकितं करोति ?

लिआङ्ग वेनफेङ्ग : अतीव अप्रत्याशितम्। मूल्यं सर्वान् एतावत् संवेदनशीलं करिष्यति इति मया न अपेक्षितम् । वयं केवलं स्वगत्या कार्याणि कुर्मः, मूल्यमूल्यांकनं च कुर्मः। अस्माकं सिद्धान्तः अस्ति यत् धनं न दातव्यं, महत् लाभं वा न कर्तव्यम्। एतत् मूल्यं अपि व्ययात् किञ्चित् उपरि लाभः भवति ।

"अण्डरकरन्ट्": ज़िपु एआइ इत्यनेन ५ दिवसेभ्यः अनन्तरं अनुवर्तनं कृतम्, तदनन्तरं बाइट्, अलीबाबा, बैडु, टेनसेण्ट् इत्यादयः प्रमुखाः कम्पनयः ।

लिआङ्ग वेनफेङ्ग : Zhipu AI एकः प्रवेशस्तरीयः उत्पादः अस्ति, अस्माकं समानस्तरस्य मॉडल् अद्यापि अतीव महत् अस्ति। बाइट् वस्तुतः प्रथमः आसीत् । अस्माकं मूल्ये एव प्रमुखः मॉडलः पतितः, येन ततः अन्येषां प्रमुखनिर्मातृणां मूल्यं कटयितुं प्रेरितम् । यतो हि प्रमुखनिर्मातृणां मॉडल्-व्ययः अस्माकं अपेक्षया बहु अधिकः अस्ति, अतः अस्माभिः अपेक्षितं नासीत् यत् एतत् कृत्वा कश्चन धनहानिम् अनुभविष्यति, अन्ते च अन्तर्जालयुगे धनदहन-अनुदानस्य तर्कः अभवत्

"अण्डरकरन्ट्": बहिः मूल्यकटनं उपयोक्तृन् ग्रहीतुं प्रयतमाना इव दृश्यते, यत् प्रायः अन्तर्जालयुगे मूल्ययुद्धेषु भवति ।

लिआङ्ग वेनफेङ्ग : उपयोक्तृणां ग्रहणं अस्माकं मुख्यं उद्देश्यं नास्ति। एकतः वयं मूल्यं न्यूनीकृतवन्तः यतोहि वयं अग्रिमपीढीयाः प्रतिरूपस्य संरचनायाः अन्वेषणं कुर्मः, अपरतः च एपिआइ तथा एआइ इत्येतयोः द्वयोः अपि सर्वेषां कृते सार्वत्रिकं किफायती च भवितुमर्हति इति अपि वयं अनुभवामः।

"अण्डरकरन्ट्": अस्मात् पूर्वं अधिकांशः चीनीयः कम्पनयः प्रत्यक्षतया एतस्य पीढीयाः ल्लामा-संरचनायाः प्रतिलिपिं कुर्वन्ति स्म, यत् भवान् आदर्श-संरचनायाः आरम्भं किमर्थम् अकरोत् ?

लिआङ्ग वेनफेङ्ग : यदि लक्ष्यं अनुप्रयोगं कर्तुं भवति तर्हि ल्लामा-संरचनायाः तथा लघु-सपाट-द्रुत-उत्पादानाम् उपयोगः अपि उचितः विकल्पः अस्ति । परन्तु अस्माकं गन्तव्यं एजीआई अस्ति, यस्य अर्थः अस्ति यत् सीमितसंसाधनानाम् अन्तर्गतं सशक्ततरं आदर्शक्षमतां प्राप्तुं नूतनानां आदर्शसंरचनानां अध्ययनं करणीयम्। बृहत्तरं प्रतिरूपं यावत् स्केल-अप कर्तुं आवश्यकेषु मूलभूत-अध्ययनेषु एषः अन्यतमः अस्ति । आदर्शसंरचनायाः अतिरिक्तं अन्ये अपि बहु संशोधनं कृतवन्तः, यथा दत्तांशस्य संरचना कथं करणीयम्, आदर्शं कथं मनुष्याणां सदृशं करणीयम् इत्यादयः, ये सर्वे अस्माभिः विमोचितेषु आदर्शेषु प्रतिबिम्बिताः सन्ति तदतिरिक्तं प्रशिक्षणदक्षतायाः अनुमानव्ययस्य च दृष्ट्या ल्लामायाः संरचना विदेशीय उन्नतस्तरात् द्वौ पीढौ पृष्ठतः इति अनुमानितम् अस्ति

"अण्डरकरन्ट्": एषः पीढी-अन्तरालः मुख्यतया कुतः आगच्छति ?

लिआङ्ग वेनफेङ्ग : प्रथमं प्रशिक्षणदक्षतायां अन्तरं वर्तते। वयं अनुमानयामः यत् उत्तम-घरेलु-माडल-उत्तम-विदेशीय-माडलयोः मध्ये आदर्श-संरचना प्रशिक्षण-गतिशीलता च द्विगुणा भिन्ना भवितुम् अर्हति । तदतिरिक्तं दत्तांशदक्षतायां दुगुणं अन्तरं भवितुम् अर्हति, यस्य अर्थः अस्ति यत् समानं प्रभावं प्राप्तुं अस्माभिः द्विगुणं प्रशिक्षणदत्तांशं गणनाशक्तिं च उपभोक्तव्यम् समग्रतया अस्य ४ गुणाधिकं कम्प्यूटिंग्-शक्तिः उपभोगः भवति । अस्माभिः यत् कर्तव्यं तत् अस्ति यत् एतानि अन्तरालानि संकुचितं कुर्वन्तः एव तिष्ठामः।

"अण्डरकरन्ट्": अधिकांशः चीनीयः कम्पनयः मॉडल् अपि च अनुप्रयोगाः च भवितुं चयनं कुर्वन्ति यत् वर्तमानकाले DeepSeek केवलं शोधं अन्वेषणं च कर्तुं किमर्थं चयनं करोति?

लिआङ्ग वेनफेङ्ग : यतः वयं मन्यामहे यत् अधुना सर्वाधिकं महत्त्वपूर्णं वस्तु वैश्विकनवीनीकरणस्य तरङ्गे भागं ग्रहीतुं वर्तते। विगतबहुवर्षेभ्यः चीनीयकम्पनयः अन्येषां प्रौद्योगिकी नवीनतां कर्तुं अभ्यस्ताः सन्ति, वयं च तान् अनुप्रयोगानाम् मुद्राकरणाय उपयुञ्ज्महे, परन्तु एतत् निश्चितं विषयं नास्ति अस्मिन् तरङ्गे अस्माकं आरम्भबिन्दुः भाग्यनिर्माणस्य अवसरस्य लाभं ग्रहीतुं न, अपितु सम्पूर्णस्य पारिस्थितिकीतन्त्रस्य विकासं प्रवर्धयितुं प्रौद्योगिक्याः अग्रणीं गन्तुं भवति |.

"अण्डरकरन्ट्": अन्तर्जाल-मोबाईल-अन्तर्जाल-युगे अधिकांशजनानां कृते अवशिष्टा जड-धारणा अस्ति यत् अमेरिका-देशः प्रौद्योगिकी-नवीनीकरणे उत्तमः अस्ति, यदा तु चीन-देशः अनुप्रयोगेषु श्रेष्ठः अस्ति

लिआङ्ग वेनफेङ्ग: वयं मन्यामहे यत् आर्थिकविकासेन सह,चीनदेशः अपि सर्वदा मुक्तसवारः न भवितुं क्रमेण योगदानदाता भवितुम् अर्हति ।विगतत्रिंशत् वर्षाणां वा सूचनाप्रौद्योगिकी-तरङ्गस्य कालखण्डे वयं मूलतः वास्तविक-प्रौद्योगिकी-नवीनीकरणे भागं न गृहीतवन्तः | वयं आकाशात् पतन् मूर्-नियमस्य अभ्यस्ताः स्मः, गृहे केवलं १८ मासानां अनन्तरं उत्तमं हार्डवेयरं सॉफ्टवेयरं च बहिः आगमिष्यति। स्केलिंग् लॉ इत्यस्य अपि एवं व्यवहारः भवति ।

परन्तु वस्तुतः एतत् किञ्चित् यत् पाश्चात्य-प्रधानः प्रौद्योगिकी-समुदायः पीढयः यावत् निर्मातुं अथकं कार्यं कृतवान्, केवलं यतोहि वयं पूर्वं अस्मिन् प्रक्रियायां भागं न गृहीतवन्तः, अतः वयं तस्य अस्तित्वस्य अवहेलनां कृतवन्तः |.

वास्तविकं अन्तरं न एकं वर्षद्वयं वा, अपितु मौलिकतायाः अनुकरणस्य च भेदः

"अण्डरकरन्ट्": DeepSeek V2 सिलिकन वैली इत्यत्र बहवः जनान् किमर्थं आश्चर्यचकितं करिष्यति?

लिआङ्ग वेनफेङ्ग : अमेरिकादेशे प्रतिदिनं ये नवीनताः भवन्ति तेषां बहूनां संख्यायां एतत् अतीव सामान्यम् अस्ति ।तेषां आश्चर्यस्य कारणं आसीत् यत् एषा चीनीयकम्पनी आसीत् यस्य...अभिनवयोगदातारूपेण तेषां क्रीडायां सम्मिलितं भवन्तु।किन्तु अधिकांशः चीनदेशस्य कम्पनयः नवीनतां न कृत्वा अनुसरणं कर्तुं अभ्यस्ताः सन्ति ।

"अण्डरकरन्ट्": परन्तु चीनीयसन्दर्भे एषः विकल्पः अतिशयेन अतिशयः अस्ति । बृहत् मॉडलः एकः भारी-निवेश-क्रीडा अस्ति, तथा च सर्वेषु कम्पनीषु प्रथमं व्यावसायिकीकरणस्य विचारं विना केवलं नवीनतायाः विषये शोधं कर्तुं पूंजी नास्ति ।

लिआङ्ग वेनफेङ्ग : नवीनतायाः व्ययः निश्चितरूपेण न्यूनः नास्ति, विनियोगवादस्य पूर्वजडता अपि पूर्वराष्ट्रीयपरिस्थितिभिः सह सम्बद्धा अस्ति। परन्तु अधुना चीनस्य आर्थिकपरिमाणं पश्यन्तु वा बाइट्, टेन्सेण्ट् इत्यादीनां प्रमुखकम्पनीनां लाभं पश्यन्तु वा, ते विश्वे न्यूनाः न सन्ति। नवीनतायां अस्माकं यत् अभावः अस्ति तत् निश्चितरूपेण पूंजी न, अपितु आत्मविश्वासस्य अभावः, प्रभावी नवीनतां प्राप्तुं उच्चघनत्वप्रतिभानां आयोजनं कथं कर्तव्यमिति न जानाति च।

"अण्डरकरन्ट्": चीनीयकम्पनयः, येषु बृहत्कम्पनयः अपि सन्ति, येषां धनस्य अभावः नास्ति, ते द्रुतव्यापारीकरणं प्रथमप्राथमिकतारूपेण किमर्थम् एतावत् सहजतया मन्यन्ते?

लिआङ्ग वेनफेङ्ग : विगतत्रिंशत् वर्षेषु वयं केवलं धनं प्राप्तुं बलं दत्तवन्तः, नवीनतायाः अवहेलनां च कृतवन्तः। नवीनता पूर्णतया व्यापारेण चालिता नास्ति, अपितु जिज्ञासायाः, सृजनशीलतायाः च आवश्यकता वर्तते । वयं केवलं अतीतस्य जडतायाः बद्धाः स्मः, परन्तु तत् अपि चरणम् अस्ति।

"अण्डरकरन्ट्": परन्तु सर्वथा, भवान् एकः वाणिज्यिकः संगठनः अस्ति, न तु जनकल्याणकारी वैज्ञानिकसंशोधनसंस्था अस्ति, भवान् मुक्तस्रोतस्य माध्यमेन नवीनतां कर्तुं च साझां कर्तुं चयनं करोति। मेमासे विधायकवास्तुकला इत्यादीनां नवीनतानां प्रतिलिपिः अन्यैः कम्पनीभिः शीघ्रमेव भविष्यति, किम्?

लिआङ्ग वेनफेङ्ग:अस्ति विघटनकारीप्रौद्योगिकीनां सम्मुखे बन्दस्रोतेन निर्मितः खातः अल्पायुषः भवति । OpenAI बन्द स्रोतः अस्ति चेदपि अन्यैः तस्य अतिक्रमणं निवारयितुं न शक्नोति ।अतः वयं दलस्य मूल्यं निक्षेपयामः अस्माकं सहकारिणः प्रक्रियायां वर्धन्ते, बहु ज्ञानं सञ्चयन्ति, नवीनतां कर्तुं शक्नुवन्ति इति संस्थां संस्कृतिं च निर्मान्ति, यत् अस्माकं खातम् अस्ति।

वस्तुतः मुक्तस्रोतस्य प्रकाशनपत्राणां च किमपि नष्टं न भवति । तकनीकीकर्मचारिणां कृते अनुसरणं महती सिद्धेः भावः भवति। वस्तुतः मुक्तस्रोतः व्यावसायिकव्यवहारस्य अपेक्षया सांस्कृतिकव्यवहारस्य सदृशः अधिकः अस्ति । दानं वस्तुतः अतिरिक्तः सम्मानः एव। एतत् कुर्वती कम्पनीयाः सांस्कृतिकं आकर्षणमपि भविष्यति।

"अण्डरकरन्ट्": झू जिओहु इत्यादीनां विपण्यविश्वासिनः विषये भवतः किं मतम्?

लिआङ्ग वेनफेङ्ग: झू जिओहु स्वयमेव सुसंगतः अस्ति, परन्तु तस्य क्रीडाशैली शीघ्रं धनं अर्जयन्ति इति कम्पनीभ्यः अधिकं उपयुक्ता अस्ति तथा च यदि भवान् अमेरिकादेशस्य सर्वाधिकं लाभप्रदकम्पनीः पश्यति तर्हि ते सर्वे गहनसञ्चययुक्ताः उच्चप्रौद्योगिकीयुक्ताः कम्पनयः सन्ति।

"अण्डरकरन्ट्": परन्तु यदा बृहत्-परिमाणस्य मॉडलस्य विषयः आगच्छति तदा केवलं प्रौद्योगिक्यां अग्रणीः भूत्वा निरपेक्षं लाभं निर्मातुं कठिनं भवति यत् भवन्तः यत् बृहत्तरं सट्टेबाजीं कुर्वन्ति?

लिआङ्ग वेनफेङ्गवयं यत् पश्यामः तत् अस्ति यत् चीनीयः एआइ सर्वदा अनुसरणस्य स्थाने न भवितुम् अर्हति। वयं प्रायः वदामः यत् चीनस्य एआइ-अमेरिका-देशयोः मध्ये एकवर्षद्वयस्य अन्तरं वर्तते, परन्तु वास्तविकः अन्तरः मौलिकतायाः अनुकरणस्य च भेदः एव । यदि एतत् न परिवर्तते तर्हि चीनदेशः सर्वदा अनुयायी भविष्यति अतः केचन अन्वेषणाः अपरिहार्याः सन्ति ।

एनवीडिया इत्यस्य नेतृत्वं केवलं एकस्याः कम्पनीयाः प्रयासः एव नास्ति, अपितु सम्पूर्णस्य पाश्चात्यप्रौद्योगिकीसमुदायस्य उद्योगस्य च संयुक्तप्रयत्नस्य परिणामः अस्ति । ते अग्रिमपीढीयाः प्रौद्योगिकीप्रवृत्तिः द्रष्टुं शक्नुवन्ति, हस्ते च मार्गचित्रं धारयितुं शक्नुवन्ति। चीनदेशे एआइ-विकासाय अपि एतादृशस्य पारिस्थितिकीतन्त्रस्य आवश्यकता वर्तते । अनेकाः घरेलुचिपाः समर्थक-तकनीकी-समुदायस्य अभावात् तथा केवलं सेकेण्ड-हैण्ड्-सूचनायाः अभावात् विकसितुं न शक्नुवन्ति अतः चीनदेशे प्रौद्योगिक्याः अग्रणीः कोऽपि अवश्यमेव अस्ति ।

अधिकं निवेशः अधिकं नवीनतां न जनयति इति अनिवार्यम्

"अण्डरकरन्ट्": वर्तमानस्य DeepSeek इत्यस्य OpenAI इत्यस्य आरम्भिकेभ्यः दिनेभ्यः एकप्रकारस्य आदर्शवादी स्वभावः अस्ति, अपि च सः मुक्तस्रोतः अपि अस्ति । भविष्ये भवन्तः निमीलितस्रोतं चिन्वन्ति वा ? OpenAI तथा Mistral इत्येतौ द्वौ अपि मुक्तस्रोतः बन्दस्रोतपर्यन्तं गमनस्य प्रक्रियां गतवन्तौ ।

लिआङ्ग वेनफेङ्ग : वयं स्रोतः न पिधास्यामः। प्रथमं सशक्तं तकनीकीपारिस्थितिकीतन्त्रं भवितुं अधिकं महत्त्वपूर्णम् इति वयं मन्यामहे।

"अण्डरकरन्ट्": भवतः वित्तपोषणयोजना अस्ति वा ? मीडिया-रिपोर्ट्-अनुसारं हुआनफाङ्ग्-इत्यस्य योजना अस्ति यत् सिलिकन-उपत्यकायां एआइ-स्टार्टअप-संस्थाः अन्ते प्रमुख-निर्मातृभ्यः अनिवार्यतया बाध्यतां प्राप्नुयुः ।

लिआङ्ग वेनफेङ्ग: अल्पकालीनरूपेण वित्तपोषणयोजना नास्ति यत् अस्माकं समक्षं समस्या कदापि धनं न अभवत्, अपितु उच्चस्तरीयचिप्सस्य प्रतिबन्धः एव।

"अण्डरकरन्ट्": बहवः जनाः मन्यन्ते यत् एजीआई करणं परिमाणनिर्धारणं च द्वौ सर्वथा भिन्नौ कार्यौ परिमाणीकरणं चुपचापं कर्तुं शक्यते, परन्तु एजीआई इत्यत्र अधिकानि उच्चस्तरीयप्रयत्नाः गठबन्धनानि च आवश्यकानि भवेयुः, येन भवतः निवेशः वर्धयितुं शक्यते।

लिआङ्ग वेनफेङ्ग : अधिकनिवेशेन अधिकं नवीनता न उत्पद्यते इति अनिवार्यम्। अन्यथा बृहत् निर्मातारः सर्वाणि नवीनतानि ग्रहीतुं शक्नुवन्ति ।

"अण्डरकरन्ट्": भवन्तः इदानीं अनुप्रयोगं न कुर्वन्ति, किं भवतः संचालनार्थं जीनानि नास्ति इति कारणतः?

लिआङ्ग वेनफेङ्ग : वयं मन्यामहे यत् वर्तमानः चरणः प्रौद्योगिकी-नवीनीकरणस्य विस्फोटकालः अस्ति, न तु अनुप्रयोगानाम् विस्फोटकालः। दीर्घकालं यावत् वयं एकं पारिस्थितिकीतन्त्रं निर्मातुम् आशास्महे यस्मिन् उद्योगः प्रत्यक्षतया अस्माकं प्रौद्योगिक्याः उत्पादनस्य च उपयोगं करोति, ततः अन्याः कम्पनयः DeepSeek इत्यस्य आधारेण toB तथा toC व्यवसायान् निर्मान्ति। यदि वयं सम्पूर्णं अपस्ट्रीम-डाउनस्ट्रीम-उद्योगं निर्मातुम् अर्हति तर्हि अस्माभिः स्वयमेव आवेदनानि कर्तुं आवश्यकता नास्ति । अवश्यं, यदि आवश्यकं भवति तर्हि अस्माकं कृते तस्य प्रयोगे कोऽपि बाधकः नास्ति, परन्तु अनुसन्धानं, प्रौद्योगिकी-नवीनीकरणं च अस्माकं प्रथमा प्राथमिकता सर्वदा भविष्यति |.

"अण्डरकरन्ट्": परन्तु यदा एपिआइ-चयनस्य विषयः आगच्छति तदा बृहत्-निर्मातृणां स्थाने DeepSeek-इत्यस्य चयनं किमर्थम्?

लिआङ्ग वेनफेङ्ग: भविष्यस्य जगत् विशेषश्रमविभागस्य भवितुं शक्यते मूलभूतबृहत्-परिमाणस्य प्रतिरूपेषु निरन्तरं नवीनतायाः आवश्यकता भवति बृहत्निर्मातृणां स्वकीयाः क्षमतासीमाः सन्ति तथा च अनिवार्यतया उपयुक्ताः न भवेयुः।

"अण्डरकरन्ट्": परन्तु किं प्रौद्योगिकी वास्तवमेव अन्तरं विस्तारयितुं शक्नोति?

लिआङ्ग वेनफेङ्ग : प्रौद्योगिक्यां कोऽपि रहस्यं नास्ति, परन्तु रीसेट् कर्तुं समयः, व्ययः च भवति । सिद्धान्ततः NVIDIA इत्यस्य ग्राफिक्स् कार्ड्स् इत्यत्र किमपि तकनीकी रहस्यं नास्ति तथा च प्रतिलिपिकरणं सुलभं भवति, परन्तु दलस्य पुनर्गठनं कर्तुं अग्रिमपीढीयाः प्रौद्योगिकीम् अपि गृहीतुं समयः भवति, अतः वास्तविकः खातः अद्यापि अतीव विस्तृतः अस्ति

"अण्डरकरन्ट्": भवता मूल्यं न्यूनीकृत्य, बाइट् प्रथमं अनुसरणं कृतवान्, यत् दर्शयति यत् ते अद्यापि किमपि प्रकारस्य धमकीम् अनुभवन्ति। बृहत्कम्पनीभिः सह स्पर्धां कर्तुं स्टार्टअप-संस्थानां कृते नूतनसमाधानस्य विषये भवतः किं मतम्?

लिआङ्ग वेनफेङ्ग : सत्यं वक्तुं शक्यते यत् अस्मिन् विषये वयं बहु चिन्तां न कुर्मः, केवलं वैसे एव कृतवन्तः। मेघसेवाप्रदानम् अस्माकं मुख्यं लक्ष्यं नास्ति। अस्माकं लक्ष्यम् अद्यापि एजीआई प्राप्तुं वर्तते।

एतावता मया किमपि नूतनं समाधानं न दृष्टम्, परन्तु बृहत् निर्मातृणां अपि स्पष्टः लाभः नास्ति । बृहत् निर्मातृणां सज्जाः उपयोक्तारः सन्ति, परन्तु तेषां नकदप्रवाहव्यापारः अपि भारः अस्ति, येन ते कदापि विध्वंसस्य दुर्बलाः भवन्ति ।

"अण्डरकरन्ट्": DeepSeek इत्यस्य अतिरिक्तं षट् बृहत्-माडल-स्टार्टअप-इत्यस्य परिणामस्य विषये भवतः किं मतम्?

लिआङ्ग वेनफेङ्ग : कदाचित् २ वा ३ वा परिवाराः जीविष्यन्ति। वयम् अद्यापि धनदहनपदे स्मः, अतः येषां स्पष्टस्वस्थापनं अधिकं परिष्कृतं च कार्यं भवति तेषां जीवितस्य सम्भावना अधिका भवति । अन्येषां कम्पनीनां पुनराविष्कारः भवितुं शक्नोति। मूल्यवस्तूनाम् अन्तर्धानं न भविष्यति, किन्तु परिवर्तनं भविष्यति।

"अण्डरकरन्ट्": जादूवर्गस्य युगे स्पर्धायाः सम्मुखे मनोवृत्तिः "स्वमार्गेण गमनम्" इति मूल्याङ्किता आसीत्, क्षैतिजतुलनासु दुर्लभतया ध्यानं च ददाति स्म स्पर्धायाः विषये भवतः चिन्तनस्य आरम्भः कः ?

लिआङ्ग वेनफेङ्ग : अहं प्रायः यत् चिन्तयामि तत् अस्ति यत् किमपि वस्तु समाजं अधिकं कार्यक्षमं कर्तुं शक्नोति वा, तस्य औद्योगिकश्रृङ्खलायां यत्र भवान् तस्मिन् कुशलः अस्ति तत्र भवान् एतादृशं स्थानं प्राप्नुयात् वा इति। यावत् अन्त्यफलं समाजं अधिकं कार्यकुशलं कर्तुं भवति तावत् तत् वैधम् अस्ति। मध्ये बहवः चरणाः सन्ति, अत्यधिकं ध्यानं भवतः चक्करः अवश्यं करिष्यति ।

"अगाह्य" कार्याणि कुर्वन्तः युवानां समूहः

"अण्डरकरन्ट्": ओपनएआइ इत्यस्य पूर्वनीतिनिदेशकः एन्थ्रोपिक् इत्यस्य सहसंस्थापकः च जैक् क्लार्कः मन्यते यत् डीपसीक् इत्यनेन "अप्रत्याशितविजार्ड्-समूहः" नियुक्तः ।

लिआङ्ग वेनफेङ्ग: ते सर्वे शीर्षविश्वविद्यालयेभ्यः अद्यतनस्नातकाः, पीएचडी ४, ५ च प्राप्ताः प्रशिक्षुणः सन्ति ये स्नातकाः न अभवन्, केचन युवानः च सन्ति ये केवलं कतिपयवर्षेभ्यः पूर्वं स्नातकाः अभवन्।

"अण्डरकरन्ट्": बहवः बृहत् मॉडल् कम्पनयः विदेशेषु जनानां शिकारं कर्तुं निष्ठावान् सन्ति।

लिआङ्ग वेनफेङ्ग : V2 मॉडल् इत्यस्मिन् विदेशात् आगताः जनाः नास्ति, ते सर्वे स्थानीयाः सन्ति। शीर्ष ५० प्रतिभाः चीनदेशे न सन्ति स्यात्, परन्तु भवतु वयं स्वयमेव एतादृशान् जनान् निर्मातुं शक्नुमः।

"अण्डरकरन्ट्": एतत् विधायकनवीनीकरणं कथं जातम्? मया श्रुतं यत् प्रथमं एकस्य युवानस्य शोधकर्तुः व्यक्तिगतरुचितः एव विचारः आगतः?

लिआङ्ग वेनफेङ्ग : Attention आर्किटेक्चर इत्यस्मिन् केषाञ्चन मुख्यधारापरिवर्तनानां सारांशं कृत्वा सः सहसा विकल्पस्य डिजाइनं कर्तुम् इच्छति स्म । परन्तु विचारात् कार्यान्वयनपर्यन्तं दीर्घप्रक्रिया अस्ति । अस्य कृते वयं एकं दलं निर्मितवन्तः, तस्य माध्यमेन गन्तुं च अस्माकं कतिपयानि मासानि यावत् समयः अभवत् ।

"अण्डरकरेन्ट": अस्याः विविधप्रेरणायाः जन्म भवतः पूर्णतया अभिनवसङ्गठनस्य संरचनायाः निकटतया सम्बद्धम् अस्ति। मैजिक स्क्वेर् युगे भवन्तः उपरितः अधः यावत् लक्ष्याणि वा कार्याणि वा दुर्लभानि एव नियुक्तयन्ति । परन्तु अनिश्चिततायाः परिपूर्णस्य सीमा अन्वेषणस्य एजीआई इत्यस्य कृते अधिकानि प्रबन्धनकार्याणि आवश्यकानि वा?

लिआङ्ग वेनफेङ्ग : DeepSeek अपि सर्वं अधः-ऊर्ध्वम् अस्ति। अपि च, वयं सामान्यतया श्रमविभागं पूर्वस्थानं न कुर्मः, अपितु स्वाभाविकं श्रमविभागं कुर्मः। सर्वेषां स्वकीयः विशिष्टः वृद्धि-अनुभवः भवति, स्व-विचारैः सह च आगच्छति, अतः तान् धक्कायितुं आवश्यकता नास्ति । अन्वेषणप्रक्रियायां यदा सः समस्यानां सम्मुखीभवति तदा अन्येषां विषये चर्चां कर्तुं आमन्त्रयिष्यति । परन्तु यदा कश्चन विचारः क्षमताम् दर्शयति तदा वयं उपरितः अधः यावत् संसाधनानाम् आवंटनं करिष्यामः।

"अण्डरकरन्ट्": मया श्रुतं यत् डीपसीक् कार्ड्स् जनान् च संयोजयितुं अतीव लचीला अस्ति।

लिआङ्ग वेनफेङ्ग : अस्माकं प्रत्येकस्य कार्डस्य जनानां च स्थानान्तरणस्य उपरि सीमा नास्ति। यदि भवतः विचारः अस्ति तर्हि सर्वे प्रशिक्षणसमूहस्य कार्डं कदापि अनुमोदनं विना आह्वयितुं शक्नुवन्ति। तत्सह, यतः पदानुक्रमाः, विभागान्तराणि च नास्ति, तावत् सर्वेषां कृते लचीलेन आह्वानं कर्तुं शक्यते यावत् परपक्षस्य अपि रुचिः अस्ति

"अंडरकण्ट्": एकः शिथिला प्रबन्धनपद्धतिः अपि भवता प्रबलप्रेमेण चालितानां जनानां समूहस्य चयनस्य उपरि निर्भरं भवति। मया श्रुतं यत् भवान् विवरणाधारितं जनानां नियुक्तौ अतीव कुशलः अस्ति, अपरम्परागतमूल्यांकनसूचकानाम् आधारेण च केचन उत्कृष्टान् जनान् चयनं कर्तुं शक्नोति।

लिआङ्ग वेनफेङ्ग : जनानां चयनस्य अस्माकं मापदण्डः सर्वदा प्रेम जिज्ञासा च एव आसीत्, अतः बहवः जनाः केचन अद्वितीयाः अनुभवाः भविष्यन्ति, यत् अतीव रोचकम् अस्ति। बहवः जनाः धनस्य चिन्तापेक्षया दूरं अधिकं शोधं कर्तुम् इच्छन्ति ।

"अण्डरकरण्ट्": ट्रान्सफॉर्मरस्य जन्म गूगलस्य ए.आइ.

लिआङ्ग वेनफेङ्ग : गूगल-लैब्स्, ओपनएआइ, अथवा प्रमुख-चीनी-कम्पनीनां एआइ-लैब्स् अपि भवतु, ते सर्वे बहुमूल्याः सन्ति । अन्ते OpenAI इत्यनेन तत् निर्मितम्, ऐतिहासिकः दुर्घटना अपि आसीत् ।

"अण्डरकरन्ट्": किं नवीनता बहुधा दुर्घटना अस्ति ? अहं पश्यामि यत् भवतः कार्यालयक्षेत्रस्य मध्ये सम्मेलनकक्षपङ्क्तौ वामदक्षिणयोः द्वाराणि सन्ति ये इच्छानुसारं उद्घाटयितुं शक्यन्ते। भवतः सहकारिणः अवदन् यत् एतत् यदृच्छया स्थानं त्यक्तुं भवति। ट्रांसफार्मरस्य जन्मनि एकः कथा आसीत् यत्र यदृच्छया गच्छन्तः जनाः तस्य विषये श्रुत्वा तस्मिन् सम्मिलिताः अभवन्, अन्ते सा सार्वत्रिकरूपरेखायां परिणमयन्ते स्म

लिआङ्ग वेनफेङ्ग : अहं मन्ये नवीनता सर्वप्रथमं विश्वासस्य विषयः अस्ति। सिलिकन वैली किमर्थम् एतावत् नवीनम् अस्ति ? प्रथमं साहसं करणीयम्। यदा Chatgpt बहिः आगतं तदा सम्पूर्णे देशे अत्याधुनिकनवाचारस्य विषये विश्वासः नासीत्, तदा सर्वेषां मनसि अभवत् यत् अन्तरं अतीव महत् अस्ति, अतः तेषां केवलं अनुप्रयोगाः एव कर्तव्याः इति। परन्तु नवीनतायाः प्रथमं आत्मविश्वासस्य आवश्यकता भवति। एषः आत्मविश्वासः प्रायः कनिष्ठेषु अधिकं दृश्यते ।

"अण्डरकरेन्ट": परन्तु भवान् वित्तपोषणे भागं न गृह्णाति, दुर्लभतया बहिः जगति वदति, तथा च भवतः सामाजिकवाणी निश्चितरूपेण ताः कम्पनयः इव उत्तमाः नास्ति ये वित्तपोषणे सक्रियः सन्ति ये जनाः बृहत् आदर्शाः निर्मातुम् इच्छन्ति?

लिआङ्ग वेनफेङ्ग: यतः वयं कठिनतमं कार्यं कुर्मः।शीर्षप्रतिभान् यत् अधिकं आकर्षयति तत् निश्चितरूपेण विश्वस्य कठिनतमसमस्यानां समाधानम् अस्ति । वस्तुतः चीनदेशे शीर्षप्रतिभानां न्यूनानुमानं भवति । यतो हि सम्पूर्णे सामाजिकस्तरस्य कठोर-नवीनीकरणानि अत्यल्पानि सन्ति, तेषां परिचयस्य सम्भावना नास्ति । वयं कठिनतमं कार्यं कुर्मः, यत् तेषां कृते आकर्षकम् अस्ति।

"अण्डरकरण्ट्": OpenAI इत्यस्य विमोचनेन किञ्चित्कालपूर्वं GPT5 इत्यस्य प्रतीक्षा न कृता यत् प्रौद्योगिकीवक्रं स्पष्टतया मन्दं भवति, अनेके जनाः च Scaling Law इत्यस्य विषये प्रश्नं कर्तुं आरब्धाः सन्ति।

लिआङ्ग वेनफेङ्ग : वयं आशावादीः स्मः तथा च सम्पूर्णः उद्योगः अपेक्षानुसारं दृश्यते। OpenAI देवः नास्ति, सर्वदा अग्रणीः भवितुम् न शक्नोति।

"Undercurrent": AGI इत्यस्य साकारीकरणाय कियत्कालं यावत् समयः स्यात् इति भवन्तः मन्यन्ते, DeepSeek V2 इत्यस्य विमोचनात् पूर्वं, भवान् कोड् जनरेशनं गणितीयं च मॉडल् अपि विमोचितवान्, अपि च सघन मॉडल् तः MOE इत्यस्मै परिवर्तनं कृतवान् अतः भवतां AGI रोडमैपस्य निर्देशांकाः के सन्ति?

लिआङ्ग वेनफेङ्ग : २ वर्षाणि, ५ वर्षाणि वा १० वर्षाणि वा भवेत् संक्षेपेण अस्माकं जीवने एव साकारं भविष्यति। मार्गचित्रस्य विषये अस्माकं कम्पनीयाः अन्तः अपि सहमतिः नास्ति। परन्तु वयं त्रिषु दिक्षु पणं कृतवन्तः। एकं गणितं संहिता च, द्वितीयं बहुविधता, तृतीया प्राकृतिकभाषा एव । गणितं कोडं च एजीआई इत्यस्य स्वाभाविकपरीक्षणस्थलम् अस्ति इयं किञ्चित् गो इव अस्ति इयं बन्दं सत्यापनीयं च प्रणाली अस्ति, तथा च स्वशिक्षणस्य माध्यमेन उच्चबुद्धिः प्राप्तुं शक्यते । अपरपक्षे, बहुविधशिक्षणं यत् वास्तविकजगति मनुष्यान् सम्मिलितं करोति, तत् एजीआई-कृते अपि आवश्यकं भवितुम् अर्हति । वयं सर्वेषां सम्भावनानां कृते मुक्ताः स्मः।

"अण्डरकरन्ट्": भवन्तः मन्यन्ते यत् बृहत् मॉडलस्य अन्तः कीदृशः भविष्यति?

लिआङ्ग वेनफेङ्ग : मूलभूतप्रतिमानं मूलभूतसेवाश्च प्रदातुं विशेषकम्पनयः भविष्यन्ति, व्यावसायिकश्रमविभागस्य दीर्घशृङ्खला च भविष्यति। समग्ररूपेण समाजस्य विविधानि आवश्यकतानि अधिकाः जनाः पूर्तयितुं शक्नुवन्ति।

सर्वाणि दिनचर्यानि पूर्वजन्मस्य उत्पादाः सन्ति

"अण्डरकरन्ट्": विगतवर्षे चीनस्य बृहत् आदर्श उद्यमशीलतायां बहवः परिवर्तनाः अभवन् यथा गतवर्षस्य आरम्भे सक्रियः वाङ्ग हुइवेन् मध्यावधितः कम्पनीतः निवृत्तः, पश्चात् सः सम्मिलितः कम्पनीः च भेदं दर्शयितुं आरब्धवान् ।

लिआङ्ग वेनफेङ्ग : वाङ्ग हुइवेन् स्वयमेव सर्वाणि हानिम् आदाय अन्येषां अक्षतिं पलायितुं दत्तवान्। सः एकं विकल्पं कृतवान् यत् स्वस्य कृते अत्यन्तं हानिकारकं किन्तु सर्वेषां कृते सर्वोत्तमम् आसीत्, अतः सः अतीव दयालुः व्यक्तिः अस्ति, यस्य अहं बहु प्रशंसयामि ।

"अण्डरकरन्ट्": इदानीं भवन्तः अधिकांशं ऊर्जां कुत्र केन्द्रीकुर्वन्ति?

लिआङ्ग वेनफेङ्ग : मुख्यं ध्यानं बृहत्प्रतिमानानाम् अग्रिमपीढीयाः शोधकार्यं भवति। अद्यापि बहवः अनुत्तरिताः प्रश्नाः सन्ति।

"अण्डरकरंट": अन्ये अनेके बृहत् मॉडल स्टार्टअप्स इत्येतयोः आग्रहः अस्ति यत् प्रौद्योगिकी स्थायी नेतृत्वं न आनयिष्यति DeepSeek मॉडल् रिसर्च इत्यत्र ध्यानं दातुं साहसं करोति it because आदर्शक्षमता पर्याप्तं नास्ति?

लिआङ्ग वेनफेङ्ग : सर्वाणि दिनचर्यानि पूर्वजन्मस्य उत्पादाः सन्ति, भविष्ये सत्यं न धारयितुं शक्नुवन्ति। एआइ इत्यस्य भविष्यस्य लाभप्रतिरूपस्य चर्चायै अन्तर्जालस्य व्यापारिकतर्कस्य उपयोगं कुर्वन्तु, यथा यदा मा हुआटेङ्गः स्वव्यापारस्य आरम्भं कृतवान् तदा भवान् जनरल् इलेक्ट्रिक्, कोका-कोला इत्येतयोः चर्चां कृतवान्। सम्भवतः खड्गं अन्वेष्टुं नौकायाः ​​उत्कीर्णनम् एकप्रकारस्य अस्ति ।

"अण्डरकरन्ट्": पूर्वं हुआनफाङ्ग्-नगरे प्रबलाः प्रौद्योगिकी-नवाचार-जीनानि आसन्, तस्य वृद्धिः च तुल्यकालिकरूपेण सुचारुरूपेण आसीत्, किं भवान् आशावादी अस्ति?

लिआङ्ग वेनफेङ्ग : मैजिक स्क्वेर् इत्यनेन प्रौद्योगिकी-सञ्चालित-नवीनीकरणे अस्माकं विश्वासः किञ्चित्पर्यन्तं वर्धितः, परन्तु सः सर्वदा सुचारुः मार्गः न भवति | वयं दीर्घकालीनसञ्चयप्रक्रियायाः माध्यमेन गतवन्तः। बहिः यत् पश्यामः तत् २०१५ तमस्य वर्षस्य अनन्तरं मैजिक् स्क्वेर् इत्यस्य भागः अस्ति, परन्तु वस्तुतः वयं १६ वर्षाणि यावत् तत् कुर्मः।

"अण्डरकरेन्ट": मूलनवीनतायाः विषये पुनः। इदानीं यदा अर्थव्यवस्था मन्दतां प्रविष्टा, पूंजी च शीतचक्रं प्रविष्टा, तदा मूलनवीनीकरणे अधिकानि बाधानि आनयिष्यति वा?

लिआङ्ग वेनफेङ्ग : अहं न मन्ये। चीनस्य औद्योगिकसंरचनायाः समायोजनं कठोरप्रौद्योगिकीषु नवीनतायाः उपरि अधिकं निर्भरं भविष्यति। यदा बहवः जनाः आविष्करिष्यन्ति यत् पूर्वं शीघ्रं धनं प्राप्तुं तत्कालस्य भाग्यस्य कारणेन एव आसीत् तदा ते अधिकं अवलम्ब्य वास्तविकं नवीनतां कर्तुं इच्छन्ति

"अण्डरकरन्ट्": अतः भवान् अपि अस्मिन् विषये आशावादी अस्ति?

लिआङ्ग वेनफेङ्ग : अहं १९८० तमे दशके गुआङ्गडोङ्ग-नगरस्य पञ्चम-स्तरीय-नगरे वर्धितः। मम पिता प्राथमिकविद्यालयस्य शिक्षकः अस्ति १९९० तमे दशके गुआङ्गडोङ्ग-नगरे धनं प्राप्तुं बहवः अवसराः आसन् । परन्तु इदानीं पश्चात् पश्यन् मम विचाराः परिवर्तिताः। यतः धनं प्राप्तुं कठिनं भवति, मम टैक्सी चालनस्य अवसरः अपि न स्यात् । तत् एकस्मिन् पीढौ परिवर्तते।

भविष्ये अधिकाधिकाः कठोर-नवीनताः भविष्यन्ति। इदानीं ज्ञातुं सुलभं न स्यात् यतोहि सम्पूर्णं सामाजिकसमूहं तथ्यविषये शिक्षितं भवितुम् आवश्यकम्। यदा अयं समाजः कट्टर-नवीन-जनानाम् सफलतां प्राप्तुं शक्नोति तदा समूह-चिन्तनं परिवर्तयिष्यति |अस्माकं केवलं तथ्यानां समूहः प्रक्रिया च आवश्यकी अस्ति।