समाचारं

"साझा शक्तिबैङ्कं स्वकीयं करणं" इति विषये पाठ्यक्रमः अस्ति वा?वकीलः - अपराधे सहायतां कर्तुं शङ्कितः

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २२ जुलै दिनाङ्के ज्ञापितं यत् अद्य बीजिंग यूथ् डेली इत्यस्य प्रतिवेदनानुसारं केचन नेटिजनाः बेइकिङ्ग् डेली इत्यस्य संवाददातृभ्यः अवदन् यत् अनेके व्यापारिणः सेकेण्ड हैण्ड् कमोडिटी ट्रेडिंग् मञ्चे “किमपि धनं न व्यययित्वा साझां पावरबैङ्कं स्वकीयं गृह्यताम्” इति शक्नोति इति दावान् कुर्वन्एकं पैसा अपि न व्ययः भवति, विपण्यां सामान्यसाझीकृतशक्तिबैङ्कं व्यक्तिगतस्वामित्वं परिणमयति।


▲सेकेण्ड्-हैण्ड्-वस्तूनाम् व्यापार-मञ्चस्य स्क्रीनशॉट्, अधः समानम्

रिपोर्टरः व्यापारिभिः प्रदत्तानां "ट्यूटोरियल्"-अनुसारं मॉलद्वयं गत्वा भिन्न-भिन्न-ब्राण्ड्-द्वयोः साझा-शक्ति-बैङ्कयोः भाडेन गृहीतवान् । "पाठ्यक्रम" अनुसारं मञ्चग्राहकसेवाया: सम्पर्कं कृत्वा,उभयोः कम्पनीयोः ग्राहकसेवा विद्युत्बैङ्कं न प्रत्यागत्य किरायादेशस्य समाप्तिम् अकरोत् ।

अस्मिन् विषये साझाशक्तिबैङ्कमञ्चस्य ग्राहकसेवायां उक्तं यत् केषाञ्चन ग्राहकानाम् विद्युत्बैङ्कं भाडेन स्वीकृत्य समस्याः अवश्यं भवन्ति ग्राहकानाम् गोपनीयतायाः रक्षणार्थं विद्युत्बैङ्काः वास्तविकसमयस्थानानां निरीक्षणं न करिष्यन्ति। अन्यस्य साझीकृतशक्तिबैङ्कमञ्चस्य ग्राहकसेवा अवदत् यत्,ग्राहकः शिकायतां उत्थापितस्य अनन्तरं मञ्चः उपयोक्तृभ्यः समस्यायाः समाधानार्थं सहायतां कर्तुं प्राथमिकताम् अददात् । , अतः ते प्रथमं ग्राहकानाम् उपरि विश्वासं कर्तुं चयनं करिष्यन्ति। एतादृशानां समस्यानां प्रतिक्रियारूपेण ग्राहकसेवा समये एव प्रबन्धनं सुदृढं कर्तुं वरिष्ठानां कृते प्रतिक्रियां सत्यापनञ्च प्रदास्यति।

बीजिंग काङ्गडा लॉ फर्मस्य वकीलः हान जिओ इत्यनेन उक्तं यत् अपराधिनः व्यक्तिपरकरूपेण अवैधकब्जस्य उद्देश्यं कृतवान्, तथा च वस्तुनिष्ठरूपेण साझीकृतशक्तिबैङ्कं स्वस्य इति ग्रहीतुं मञ्चस्य लूपहोल्-विश्वासस्य च लाभं गृहीतवान्, यत् सङ्गतम् अस्ति गुप्तचोरीयाः व्यवहारलक्षणं च वस्तुनिष्ठतया चोरीं भवति ,।कतिपयेषु परिस्थितिषु चोरीअपराधः भवितुम् अर्हति

तदतिरिक्तं ये व्यापारिणः एतादृशं "उचितं" पाठ्यक्रमं ऑनलाइन विक्रयन्ति,तस्य व्यवहारः अपराधे सहायकः इति शङ्कितः अस्ति , विशेषपरिस्थितौ चोरीअपराधे सहभागी अपि भवितुम् अर्हति । तदतिरिक्तं यदि कश्चन व्यापारी अपराधिभ्यः प्रत्यक्षं मार्गदर्शनं करोति तर्हि तेषां व्यवहारः लोकसुरक्षाप्रशासनदण्डकानूनस्य अपि उल्लङ्घनं कर्तुं शक्नोति ।


IT Home इत्यस्य विमोचनसमये, एकस्मिन् सेकेण्ड-हैण्ड्-व्यापार-मञ्चे अद्यापि विक्रयणार्थं "साझा-शक्ति-बैङ्कं स्वकीयं करणीयम्" इति विषये केचन पाठ्यक्रमाः सन्ति, केचन व्यापारिणः च "डिकोडेड् तथा रिचार्जेबल" इति विज्ञापनं कृतवन्तः