समाचारं

सः बैंक् आफ् अमेरिका इत्यस्मिन् स्वस्य धारणाम् न्यूनीकृत्य प्रायः १.५ अर्ब अमेरिकी डॉलरं नगदं कृतवान् ।

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बफेट् इत्यस्य स्थितिसमायोजनं निरन्तरं वर्तते।

समग्रतया बफेट्-नगरस्य बर्कशायर-हैथवे-संस्थायाः नगद-भण्डारः वर्धमानः अस्ति, द्वितीय-त्रिमासिकस्य अन्ते यावत् तस्य कुल-नगद-भण्डारः २०० अरब-अमेरिकीय-डॉलर्-अधिकः भविष्यति इति अपेक्षा अस्ति

वस्तुतः गतवर्षस्य चतुर्थत्रिमासे आरभ्य एनवीडिया-नेतृत्वेन अमेरिकी-प्रौद्योगिकी-सञ्चयैः तुल्यकालिकं विशालं वर्धमान-चक्रं आरब्धम्, तत्सह, तेषां कतिपयानि जोखिमानि अपि सञ्चितानि

अतः गतवर्षस्य चतुर्थे त्रैमासिके आरभ्य बफेट् इत्यनेन एप्पल्-कम्पनीयां स्वस्य धारणानां न्यूनीकरणं कर्तुं आरब्धम्, येन सः एप्पल्-कम्पनीयां स्वस्य धारणानां न्यूनीकरणं कृतवान् प्रथमत्रिमासे बफेट् २० अरब अमेरिकीडॉलर् अधिकं नगदं कृतवान् । परन्तु एतत् ज्ञातव्यं यत् बफेट् इत्यनेन स्वस्य धारणानि न्यूनीकृत्य एप्पल्-कम्पन्योः शेयर-मूल्यं न पतितम्, अपितु तस्य स्थाने अभिलेख-उच्चतां प्राप्तवान् ।



अन्येषु शब्देषु, बफेट् इत्यस्य धारणानां न्यूनीकरणेन केवलं केचन संकेताः एव मुक्ताः, परन्तु अमेरिकी-प्रौद्योगिकी-समूहानां विपण्यं समाप्तम् इति पूर्णतया न सूचितम् । तदतिरिक्तं बफेट् इत्यस्य धारणानां न्यूनीकरणं प्रौद्योगिक्याः उपभोक्तृक्षेत्रेषु च सीमितम् अस्ति, तथा च बफेट् इत्यस्य कृते स्वस्य धारणानां न्यूनीकरणाय बैंकक्षेत्रम् अपि प्रमुखं क्षेत्रम् अस्ति

एकस्य सार्वजनिकदस्तावेजस्य अनुसारं १७ जुलैतः १९ पर्यन्तं बफेट्’स् बर्कशायर हैथवे इत्यनेन क्रमशः बैंक आफ् अमेरिका इत्यस्य प्रायः ३४ मिलियनं भागं विक्रीतम्, येन कुलम् प्रायः १.४८ अर्ब अमेरिकी डॉलरं नगदं कृतम् ।

२०२० तमस्य वर्षस्य तृतीयत्रिमासे अनन्तरं प्रथमवारं बफेट् इत्यनेन बैंक् आफ् अमेरिका इत्यत्र स्वस्य धारणा न्यूनीकृता इति सूचना अस्ति ।

अस्य न्यूनीकरणस्य समाप्तेः अनन्तरं बर्कशायर-हैथवे-संस्थायाः अद्यापि प्रायः ९९९ मिलियन-बैङ्क-ऑफ्-अमेरिका-देशस्य भागाः सन्ति, यस्य शेयर-बजार-मूल्यं ४२.५ अब्ज-अमेरिकीय-डॉलर्-अधिकं भवति, येन बर्कशायर-नगरस्य द्वितीयः बृहत्तमः भागः अस्ति

बफेट् इत्यस्य कार्याणि दृष्ट्वा वस्तुतः गतवर्षस्य चतुर्थत्रिमासात् "रक्षात्मकता" स्पष्टा आसीत् । प्रथमत्रिमासे अन्ते बर्कशायरस्य हाले स्थितानां स्थानानां अनुसारं मार्चमासस्य ३१ दिनाङ्कपर्यन्तं बर्कशायरस्य एप्पल् इत्यस्य ७८९ मिलियनं भागाः आसन्, येषां मूल्यं वर्तमानकाले प्रायः १५५ अरब डॉलरः आसीत्, यत् बर्कशायरस्य स्टॉक् पोर्टफोलियो इत्यस्य प्रायः ४०% भागं भवति

अन्येषु शब्देषु, यद्यपि एप्पल् अद्यापि तस्य बृहत्तमः धारणा अस्ति तथापि तस्य धारणानां समग्रः अनुपातः प्रायः १०% न्यूनीकृतः अस्ति, बर्कशायरस्य कृते एतत् वस्तुतः तस्य धारणासु तुल्यकालिकरूपेण बृहत् परिवर्तनम् अस्ति

तदतिरिक्तं बफेट् इत्यनेन प्रथमत्रिमासे शेवरॉन् तथा पैरामाउण्ट् वर्ल्डवाइड् इत्यत्र अपि स्वस्य धारणा न्यूनीकृता, एचपी इत्यस्य प्रायः २३ मिलियनं भागं विक्रीतवान्, येन एचपी इत्यस्य भागाः पूर्णतया स्वच्छाः अभवन् तस्मिन् एव काले बफेट् ओक्सिडेंटल् पेट्रोलियम इत्यस्मिन् स्वस्य स्थानं वर्धयति स्म तथा च चब् इन्शुरन्स इत्यस्य क्रयणार्थम् अपि बहु धनं व्ययितवान् अस्य कदमस्य व्याख्या अपि बहिः जगति अमेरिकी-शेयर-बजारे एकः निश्चितः बुदबुदाः इति कृतः

अवश्यं यदि वयं बफेट् इत्यस्य स्थितिभिः परिचिताः भवेम तर्हि वयं पश्यामः यत् वस्तुतः बफेट् इत्यस्य क्रयविक्रयः सर्वदा सम्यक् न भवेत्, परन्तु सामान्यदिशि बफेट् प्रायः कदापि किमपि त्रुटिं न करोति। तदतिरिक्तं एप्पल्, बैंक् आफ् अमेरिका इत्यत्र स्वस्य धारणानां न्यूनीकरणस्य अतिरिक्तं बफेट् BYD इत्यत्र अपि स्वस्य धारणानां न्यूनीकरणं निरन्तरं कृतवान् ।

हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य प्रासंगिकदस्तावेजानां अनुसारं बफेट्-नगरस्य बर्कशायर-हैथवे-कम्पनी १९ जून-दिनाङ्के BYD H-शेयरस्य धारणाम् २.०१७५ मिलियन-शेयर-पर्यन्तं न्यूनीकृतवती, यत्र औसत-व्यवहारमूल्यं प्रति-शेयरं २३४.५७ हाङ्गकाङ्ग-डॉलर्-रूप्यकाणि अभवत् न्यूनीकरणानन्तरं बर्कशायर हैथवे इत्यस्य होल्डिङ्ग् रेशियो ६.१८% तः ५.९९% यावत् न्यूनीकृतः ।

केचन उद्योगविश्लेषकाः विश्लेषितवन्तः यत् बफेट् इत्यस्य BYD इत्यस्मिन् स्वस्य धारणानां परिसमापनपर्यन्तं न्यूनीकरणस्य योजना भवितुम् अर्हति । अयं व्यक्तिः मन्यते यत् एकदा भागधारकानुपातः ५% यावत् न्यूनीभवति तदा बफेट् धारणानां न्यूनीकरणं शीघ्रं करिष्यति, यतः ५% तः न्यूनभागधारकैः भागधारकैः धारणानां न्यूनीकरणं प्रकटयितुं आवश्यकता नास्ति

बर्कशायरस्य धारणासु केचन परिवर्तनानि विहाय। बफेट् इत्यनेन अपि किञ्चित्कालपूर्वं तस्य मृत्योः व्यवस्था कृता । पूर्वं सः माध्यमैः सह साक्षात्कारे अवदत् यत् तस्य मृत्योः अनन्तरं तस्य अवशिष्टं प्रायः सर्वं धनं तस्य पुत्र्या पुत्रद्वयेन च प्रबन्धितस्य नूतनस्य दानन्यासस्य हस्ते समर्पितं भविष्यति।

धनवितरणस्य विषये सः उक्तवान् यत् सः स्वस्य शुद्धधनस्य ९९% अधिकं दानार्थं दानं करिष्यामि। बफेट् इत्यनेन स्पष्टं कृतं यत् तस्य मृत्योः अनन्तरं बिल् एण्ड् मेलिण्डा गेट्स् फाउण्डेशन इत्यस्य दानं निवृत्तं भविष्यति।

कान्जियान् वित्तस्य मतं यत् बफेट् इत्यस्य वर्तमानकार्यश्रृङ्खलायाम् आधारेण बफेट् इत्यनेन सम्बन्धितविन्यासानां त्वरितता कृता, उत्तराधिकारस्य जोखिमान् समाप्तुं स्वस्य उत्तराधिकारिणां सहायतां कर्तुं सर्वोत्तमप्रयत्नः कृतः, भविष्ये सम्भाव्यसमस्यानां निवारणाय कम्पनीयाः नकदप्रवाहः अपि महत्त्वपूर्णतया वर्धितः वर्तमान समये बर्कशायर-नगरस्य नगदभण्डारः २०० अरब अमेरिकी-डॉलर्-अधिकः अस्ति, यस्य अर्थः अस्ति यत् उत्तराधिकारिणां दोषसहिष्णुतायाः दरः अतीव अधिकः अस्ति । अतः अस्मात् दृष्ट्या वयं बफेट् इत्यस्य वर्तमानव्यवहारं अवगन्तुं शक्नुमः ।