समाचारं

चीन यूनिकॉम "Navigator Phased Array" उपग्रहसञ्चार उत्पादं विमोचयति, यस्य प्रारम्भिकमूल्यं ३९,८०० युआन् अस्ति

2024-07-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २२ जुलै दिनाङ्के ज्ञापितं यत् २० जुलै दिनाङ्के चीन यूनिकॉमस्य हाङ्गमेई उपग्रहसञ्चारस्य उत्पादः “Navigator Phased Array” इति आधिकारिकतया २०२४ तमे वर्षे शङ्घाई विश्व एक्स्पो केन्द्रे चीन यूनिकॉम भागीदारसम्मेलने विमोचितम् अस्ति यत् मम देशस्य मध्यमे निम्नकक्षायां च उपयोक्तुं शक्यते उपग्रहसञ्चारक्षेत्रं सुझातं खुदरामूल्यं ५९,८०० युआन् अस्ति ।३९,८०० युआन् (व्यक्तिगतग्राहकानाम् कृते सीमितम्) इत्यस्य विशेषः प्रारम्भिकमूल्यम् ।

प्रथमेषु १०० यूनिटेषु विमोचितानाम् अनन्यः : १.

  • विक्रयपूर्वं टर्मिनल् प्राप्तिदिनात् षड्मासाभ्यन्तरे प्रत्यागन्तुं शक्यते यदि तेषु 1GB यातायातः भवति तथा च 6 मासान् यावत् वैधः भवति तर्हि निःशुल्कपरीक्षणरूपेण व्यवह्रियते।

  • ये उपयोक्तारः मालम् न प्रत्यागतवन्तः तेषां कृते प्राप्तिदिनात् सप्तममासात् आरभ्य 3GB यातायातस्य प्राप्तिः भविष्यति, यत् 6 मासान् यावत् वैधम् अस्ति।


IT House इत्यनेन अधिकारीतः ज्ञातं यत् "Navigator Phased Array" इति उत्पादः,मुख्यभूमिचीनदेशे (हाङ्गकाङ्ग, मकाओ, ताइवान इत्यादिषु) तथा च केषुचित् अपतटीयक्षेत्रेषु प्रवेशस्य आवश्यकताः पूर्तयितुं शक्नोति । . उत्पादस्य विमोचनात् पूर्वं हाङ्गकाङ्ग, मकाओ, ताइवान, निङ्गक्सिया, शङ्घाई, चोङ्गकिंग च विहाय देशस्य सर्वेषु प्रान्तीयप्रशासनिकक्षेत्रेषु क्रीडाकारानाम् वास्तविकपरीक्षणं सम्पन्नम् आसीत् कुलमाइलेजः प्रायः २०,००० किलोमीटर् आसीत्, यत् २ मासान् यावत् चलति स्म अधिककठोरावश्यकतानां पूर्तये २ पुनरावृत्तीनां ट्यूनिङ्गस्य च अनन्तरं उत्पादे निरन्तरं सुधारः कृतः अस्ति ।


उत्पादस्य मुख्यविषयाणि

उत्पादस्य प्रदर्शनम्

द्रुतपुञ्जस्कैनिङ्गं प्राप्तुं इलेक्ट्रॉनिकस्कैनिङ्गप्रौद्योगिक्याः उपयोगः पारम्परिकयान्त्रिकस्कैनिङ्गस्य तुलने शीघ्रं किरणस्य दिशां परिवर्तयितुं लक्ष्यनिरीक्षणं च सुधारयितुं शक्नोति ।

प्रबलतरः हस्तक्षेपविरोधी

चरणबद्धसरणीनां इलेक्ट्रॉनिकस्कैनिङ्गलक्षणं तान् हस्तक्षेपप्रति अधिकं प्रतिरोधकं करोति तथा च जटिलवातावरणेषु कार्यक्षमतां निर्वाहयितुं शक्नोतिबेसबैण्ड प्रणाली प्रसार स्पेक्ट्रम प्रौद्योगिक्याः समर्थनं करोति, यत् प्रभावीरूपेण टर्मिनल् लघुकरणेन उत्पन्नस्य घटिया डिमोड्यूलेशन थ्रेशोल्डस्य तथा लिफाफ स्पेक्ट्रम घनत्वस्य समस्यायाः समाधानं करोति

लघुतरभारः

प्रथमः घरेलुः लघुकृतः नागरिकचरणीयः सरणी उपग्रहटर्मिनलः पारम्परिक BUC, LNB इत्यादीनां उपकरणानां स्थाने TR घटकानां उपयोगं करोति, येन उपकरणस्य भारः बहुधा न्यूनीकरोति, यत्र सम्पूर्णस्य यन्त्रस्य भारः २.२६KG इत्येव न्यूनः भवति

लघुतरः आकारः

समग्रः आकारः २६३x२३८x४२मिमी अस्ति, यस्य संग्रहणं, वहनं, स्थापनां, एकस्य व्यक्तिस्य पृष्ठे वहनं च सुलभम् अस्ति ।

व्यापकाः अनुप्रयोगपरिदृश्याः

लघुकरणं, लघुभारः, न्यूनशक्ति-उपभोगः इत्यादीनि विशेषतानि अनुप्रयोगपरिदृश्यानां बहु विस्तारं कुर्वन्ति, यथा उपयोगपरिदृश्यानि येषु उपग्रहसञ्चारसाधनानाम् आकारे भारस्य च सख्तप्रतिबन्धाः सन्ति

अधिकं सङ्गतम्

उच्च-कक्षा-उपग्रह-उपग्रह-सञ्चारस्य समर्थनं करोति, ध्रुवीकरणं, स्विचिंग-एल्गोरिदम् च, OTA-सॉफ्टवेयरं अद्यतनं कृत्वा, उच्च-बैण्डविड्थ-अनुभवस्य आनन्दं प्राप्तुं भवान् न्यून-कक्षा-उपग्रह-नक्षत्रं प्राप्तुं शक्नोति



अनुप्रयोगाः

स्थलीय अनुप्रयोगाः : १.

कारस्य छतौ चरणबद्धं सरणी उपग्रहसञ्चारटर्मिनलं स्थापयित्वा उपग्रहैः सह संचारसंयोजनं प्राप्यते, उच्चगतिगतेः समये उपग्रहनिरीक्षणं निर्वाह्यते, उच्चगतिः, उच्च-बैण्डविड्थः, उच्च-विश्वसनीयता च जालसंयोजनं च प्राप्यते उच्चकक्षायुक्तानि न्यूनकक्षायुक्तानि च उपग्रहाणि उपयोक्तुं शक्यन्ते ।

वाहनजालस्य माध्यमेन वाहनस्य अन्तः विविधाः प्रणाल्याः उपकरणानि च संयोजिताः भवन्ति येन दत्तांशसञ्चारः, साझेदारी च साकारः भवति । वाहनस्य अन्तः ईथरनेट्, वाई-फाई इत्यादीनां प्रौद्योगिकीनां उपयोगेन वयं स्थिरं विश्वसनीयं च अन्तर्जालजालं निर्मामः यत् बहुविधयन्त्राणां अभिगमनं, आँकडासंचरणं च समर्थयति।

वाहनस्य उपरि आँकडा-अधिग्रहण-मॉड्यूल-स्थापनेन वाहनस्य संचालन-दत्तांशः, यथा गतिः, ईंधनस्य उपभोगः, चालन-प्रक्षेपवक्रता इत्यादयः, एकत्रिताः भवन्ति, विश्लेषणाय, प्रसंस्करणाय च उपग्रह-लिङ्क्-माध्यमेन मेघे अपलोड् भवन्ति, येन वाहनस्य अनुरक्षणाय, मरम्मताय च सन्दर्भः प्राप्यते तथा अधिकं सटीकं वाहनप्रबन्धनं सेवा च।

समुद्री अनुप्रयोगाः : १.

मानवरहितजहाजाः: समुद्रीयपर्यावरणनिरीक्षणस्य, समुद्रीयसंसाधनस्य अन्वेषणस्य, समुद्रीयसर्वक्षणस्य अनुसन्धानस्य, समुद्रीय-उद्धारस्य, समुद्रीयसुविधानिरीक्षणस्य, तथा च सैन्यगस्त्यस्य टोहीस्य च आवश्यकतां पूरयन्ति, विडियो-प्रतिबिम्ब-सूचनाः (सुपर-वीडियो-संपीडन-उपकरणैः सह संयुक्ताः), IoT-संवेदन-सूचनाः, एकीकृत्य इत्यादि आँकडा वास्तविकसमये पुनः प्रसारिता भवति, तथा च निगरानीयकेन्द्रं वास्तविकसमये अग्रभागस्य स्थितिं ग्रहीतुं, एकत्रितदत्तांशसूचनायाः विश्लेषणं अध्ययनं च कर्तुं, ततः आदेशनिर्णयान् कर्तुं च शक्नोति

समुद्रीयबोया: समुद्रक्षेत्रनिरीक्षणस्य, जलविज्ञानस्य मौसमविज्ञानस्य च अवलोकनस्य, चैनलसूचनस्य चेतावनीयाश्च आवश्यकतां पूरयन्ति । विडियो इमेज सूचना (सुपर विडियो संपीडन उपकरणैः सह संयुक्ता), जलविज्ञानं मौसमविज्ञानं च सूचनां अन्यदत्तांशं च वास्तविकसमये प्रसारयित्वा, निगरानीयकेन्द्रं वास्तविकसमये अग्रभागस्य स्थितिं ग्रहीतुं शक्नोति, तथा च अग्रे- पाठस्य वा स्वरस्य वा माध्यमेन प्रदर्शनं वा घोषणासाधनं वा समाप्तं कुर्वन्तु।

विमानन अनुप्रयोगाः : १.

भार-वाहक-ड्रोनस्य अनुप्रयोगः : आपत्कालीन-आपदा-राहत-परिदृश्याः भार-वाहक-सामग्री-वितरणस्य ड्रोन्-इत्येतत् शीघ्रमेव आपातकालीन-सामग्री-वितरणार्थं निर्दिष्टस्थाने आगन्तुं शक्नोति, प्रकाशविद्युत्-फली-उपकरणस्य आधारेण, अवतरण-वातावरणं ग्रहीतुं विडियो-दत्तांशं पुनः प्रसारयितुं शक्यते अदृश्यक्षेत्रेषु सुरक्षितं अवरोहणं सुनिश्चित्य वास्तविकसमये।

निरीक्षणं टोही-ड्रोन् च : कृषि-वन-तटीय-सीमा-निरीक्षणं मिलन्ति । कम्प्यूटरदृष्टिः हस्तनिर्णयस्य स्थाने उपयुज्यते, गहनशिक्षणप्रौद्योगिकी च दृष्टिक्षेत्रे लक्ष्यस्य विशेषतानिष्कासनेन सह संयोजितं भवति, येन रुचिकरलक्ष्याणां कुशलतापूर्वकं पहिचानं भवति तथा च यूएवी-प्रणाल्याः स्वायत्ततां बुद्धिमान् च प्रभावीरूपेण वर्धते सुपर विडियो वास्तविकसमयसंपीडनसाधनस्य माध्यमेन लक्ष्यसूचना वास्तविकसमये प्रत्यागच्छति, निगरानीयकेन्द्रं च वास्तविकसमये निरीक्षणस्य स्थितिं गृहीत्वा निर्णयनिर्माणे सहायतां कर्तुं शक्नोति