समाचारं

GEN इत्यनेन DK 2-1 इति स्कोरेन पराजितः, 10 क्रमशः विजयाः च प्राप्ताः! कििन् ग्राहः युद्धदेव इव उग्रः अस्ति

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

LCK ग्रीष्मकालस्य नियमितसीजनस्य GEN-DK-योः मध्ये BO3-क्रीडायां द्वयोः पक्षयोः 3 क्रीडाः यावत् युद्धं कृत्वा GEN-इत्यनेन DK-इत्येतत् २-१ इति अभिलेखेन पराजितम् यद्यपि ग्रीष्मकालीनऋतौ प्रथमा लघुक्रीडापराजयः अभवत् ते अपि बृहत्क्रीडायां क्रमशः १० विजयानि प्राप्तवन्तः ।

प्रथमे क्रीडने GEN शीर्ष लेनर Quesanti, jungler Leopard Girl, Mid laner Yongen, तथा bottom lane Ashe Gablon, jungler Lee Sin, mid laner Card, तथा bottom lane EZ Gallo; ९ निमेषेषु चत्वारः डीके-क्रीडकाः गृहीताः, लेहेण्ड्स् ब्रौम् इत्यस्य वधार्थं गोपुरस्य उपरि कूर्दन्तः, एइमिङ्ग् इत्यस्य ईजेड् प्रथमं रक्तं प्राप्तवान् । ११ निमेषेषु GEN ६ ब्रूड् वर्म्स् अवतारितवान् । तदनन्तरं डीके इत्यनेन ड्रैगनसमूहः, अग्रणीसमूहः च द्वौ अपि विजयः प्राप्तः । मध्यावधिषु शोमेकरकार्ड् इत्यनेन जनान् ग्रहीतुं उन्मत्तबृहत् चालनानि प्रयुक्तानि, येन २१ तमे मिनिट् मध्ये लेहेण्ड्स् ब्रौमस्य जङ्गले मारितस्य अनन्तरं डी.के. २२ निमेषेषु डी.के. अन्तिमे २८ निमेषेषु डीके इत्यनेन कीमिया ड्रैगन सोल् इति क्रीडासमूहः गृहीतस्य अनन्तरं प्रथमे क्रीडने डीके इत्यनेन जीईएन इत्यस्य २०-० इति अभिलेखेन पराजयः कृतः, प्रथमक्रीडायां विजयः प्राप्तः । प्रथमे क्रीडने उभयपक्षस्य उत्पादनं निम्नलिखितम् अस्ति यत् Aiming इत्यस्य EZ इत्यनेन क्रीडायां सर्वाधिकं क्षतिः कृता, GEN इत्यस्य पक्षे च सर्वाधिकं क्षतिः अभवत् ।

द्वितीयक्रीडायां डीके टॉप लेनर ग्नार्, वाइल्ड बोअर गर्ल्, मिड् लेनर एन्चान्ट्रेस्, बॉटम लेन ईजेड् प्लस् फैन् मॉम इति क्रीडाङ्गणं कृतवान् ८ निमेषे द्वयोः पक्षयोः अजगरस्य कृते स्पर्धा अभवत् यद्यपि GEN इत्यनेन अजगरः गृहीतः तथापि Aiming इत्यस्य EZ इत्यनेन Canyon Leopard Girl इत्यस्य वधः कृतः, DK इत्यनेन प्रथमं रक्तं प्राप्तम् । प्रारम्भिकपदे डीके इत्यनेन तलमार्गे प्रथमं रक्तगोपुरं अधः धक्काय अर्थव्यवस्थायाः ३ के अग्रणी अभवत् । मध्यावधिस्य १८ तमे मिनिट् मध्ये द्वयोः पक्षयोः मध्ये मेलनं जातम्, २६ तमे मिनिट् मध्ये डी.के .पेयज् ऐ शी तथा कैन्यन लेपर्ड गर्ल् च फलानि कटितवन्तौ, GEN च डी.के. उत्तरार्धे ३१ निमेषेषु द्वयोः पक्षयोः मध्ये जङ्गले मेलनं जातम् । अन्तिमे ३५ निमेषेषु GEN इत्यनेन उच्चभूमौ DK-क्रीडकद्वयं मारयित्वा ते द्वितीयक्रीडायां विजयं प्राप्तुं पुनः आगतवन्तः । POG इत्यनेन Peyz इत्यस्य Ashe इति दत्तम्।

तृतीये क्रीडने GEN टॉप लेनर क्रोकोडाइल, जंगलर लेपर्ड गर्ल्, मिड् लेनर जार, बॉटम लेन सेना प्लस् ट्री, डीके टॉप लेनर कप्तान, जंगलर फोयेगो, मिड लेनर बम्बर्मैन, बॉटम लेन स्केटबोर्ड जूता गरेनाटा; ८ निमेषे GEN इत्यनेन गृहीतः, कप्तानः किङ्गेन् इत्यस्य वधार्थं गोपुरस्य उपरि कूर्दितुं इच्छति स्म, परन्तु DK इत्यनेन समये एव समर्थनं कृतम्, शोमेकर बम्बर् इत्यनेन लेहेण्ड्स् वृक्षः मारितः, डी.के. ११ निमेषेषु जेन् शीर्षलेन् मध्ये प्रथमं रक्तगोपुरं अधः धक्कायति स्म । प्रारम्भिकपदे GEN इत्यनेन ३ रक्षागोपुराणि पातितानि, आर्थिकाग्रता च १K आसीत् । मध्यकालस्य २२ तमे मिनिट् मध्ये जेन् ड्रॉ ड्रैगनं जित्वा । २६ तमे मिनिट् मध्ये जेन् इत्यनेन जङ्गले केलिन् लिएनाटा इत्यस्य वधं कृत्वा प्रथमं बृहत् अजगरं जित्वा । २९ तमे मिनिट् मध्ये किन् क्रोकोडाइल् इत्यनेन कप्तानः किङ्गेन् एकः एव मारितः । तदनन्तरं ३३ निमेषेषु मार्गे द्वयोः पक्षयोः युद्धं जातम् । ३५ निमेषेषु GEN द्वितीयं ड्रैगनं जित्वा । अन्तिमेषु ३७ निमेषेषु हाईलैण्ड्-दलेन डी.के.

अतः, अस्य क्रीडायाः विषये भवता किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।