समाचारं

विदेशेषु नेटिजन्स् HLE - कृते T1 इत्यस्य हानिविषये उष्णतया चर्चां कुर्वन्ति: केरिया किं करोति? ज़ीउस् एतावत् दुष्टः आसीत्

2024-07-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टी१-एचएलई-योः मध्ये एलसीके-ग्रीष्मकालीननियमित-सीजन-क्रीडायां टी-१ ०-२ इति अभिलेखेन एच्.एल.ई. अचिरेण एव अयं क्रीडा विदेशेषु नेटिजनेषु अपि बहु उष्णविमर्शं प्रेरितवान् पश्यामः तेषां मतं किम्?

-Zeus vs Doran, खलु शताब्दस्य मेलः अस्ति।

-Gnar and Yone इत्येतयोः अतिरिक्तं Zelie एकमात्रः नायकः अस्ति यत् Zeus अस्मिन् संस्करणे उत्तमं क्रीडति तस्य Jayce अपि लेनतः बहिः मध्यमः अस्ति, तथा च अहं मन्ये Jayce इत्यस्य शीर्ष लेनरः अस्मिन् क्षणे तावत् उत्तमः नास्ति।

-यदा डोरान् तस्मात् घातपातात् जीवितः अभवत् तदा अहं जानामि यत् एतत् समाप्तम् अस्ति।

-मम मते Leopard Girl इत्यस्य Q 100 वारं अधिकं रिक्तं भवति।

-डोरान् ज़ीउसस्य पिता अस्ति।

-अस्माकं आवश्यकता अस्ति यत् डोरान् ज़ीउस् इत्यस्य पराजयस्य शीर्ष-दश-वीडियो-सङ्ग्रहं करणीयम्, एतत् बहुधा भवति।

-अनावश्यकदलयुद्धानां कारणेन केरिया कतिवारं क्रीडां हारितवान्, एषः क्रीडा T1 कृते महती असफलता आसीत्।

-अहं T1 इत्यस्य संचारं श्रोतुम् इच्छामि, तेषां प्रदर्शनं वास्तवमेव भ्रान्तिकं अस्ति।

-केरिया यदा कदापि कञ्चित् पश्यति तदा आक्रमणं करिष्यति, प्रतिद्वन्द्वी वा सङ्गणकस्य सहचराः वा उत्तमस्थाने सन्ति वा न वा इति न कृत्वा सः 2V5 इति चिन्तां न करोति।

-keria Hylissang इत्यस्मात् शिक्षते।

-न केवलं केरिया, अपितु सम्पूर्णं T1। केवलं एकः एव शुभः दुष्टः च।

-तर्हि कोरियादेशे अयं दिवसः पितृदिवसः अस्ति?

-अहं न जानामि यत् T1 वास्तवमेव मन्दतायां पतितः अथवा HLE यथार्थतया उत्थितः अस्ति वा।

-उभौ, तौ द्वौ अपि FOX इत्यनेन सह पराजितौ।

-T1 अतीव श्रान्तः भवेत्, ते बहुकालं यावत् विश्रामं न कृतवन्तः।

-ज़ीउस् प्रत्येकं डोरं दृष्ट्वा विस्मयकारी अभिनयं करोति एतत् किञ्चित् यस्य सावधानीपूर्वकं अध्ययनं करणीयम्।

-केरियायाः प्रदर्शनं भयंकरं जातम्, मम विश्वासः नास्ति यत् सः एवं क्रीडति।

-अहं न जानामि यत् केरिया एशे वा लेनाटा वा किमर्थं न क्रीडति।

-T1 प्रायः स्वयमेव Ashe इत्यस्य प्रतिबन्धं करोति, परन्तु अहम् अपि Lenata इत्यस्य विषये न अवगच्छामि।

-सऊदी कपेन T1 इत्यस्मात् सर्वा शक्तिः अपहृता?

-ज़ीउस् इति उपहारः डोरान् इत्यस्मै तस्य पदार्पणस्य पञ्चमवर्षस्य स्मरणार्थं दत्तः अस्ति ।

-ज़ीउसस्य सम्मुखे डोरनः बहु भिन्नः दृश्यते।

-अस्य दलस्य परिचयः नष्टः अस्ति, यदि भवान् १५ निमेषेषु T1 1.5K अग्रणीं पश्यति तर्हि भवान् जानाति यत् क्रीडा समाप्तम् अस्ति यतोहि ते इतः परं क्रीडां जितुम् न जानन्ति।

-अधिकं मेटा इव तेषां मध्य-जङ्गल-युगलस्य अनुकूलं नासीत्।

-T1 कृते किं संस्करणं उपयुक्तम् अस्ति? २०२३ तमस्य वर्षस्य MSI संस्करणं T1 कृते उपयुक्तं नास्ति इति उक्तिः मया श्रोतुं आरब्धम्। वास्तविकता एषा यत् टी१ कालान्तरेण न सुधरति, परन्तु अन्यदलानि सुधरन्ति।

-HLE स्पष्टतया अन्यस्मिन् स्तरे अस्ति।

-वाइपरः डिलाइट् च अतीव उन्मत्तः तललेनयुगलः अस्ति, ते वास्तवतः घृणितौ स्तः।

-ग्राहकः ज़ीउसस्य कृते यत् ज़ारः शूरवीरस्य कृते अस्ति। एषः एव नायकः सः अस्मिन् क्षणे सर्वाधिकं दुष्टं क्रीडति अहं न जानामि यत् T1 इत्यनेन तस्य कृते एषः नायकः किमर्थं चितः सः कदापि एतत् नायकं सम्यक् क्रीडितुं न शक्नोति।

-टी१ पुनः ग्रीष्मकालीनविभाजने पराजितः, अतः पुनः विश्वविजेता वा?

-केरिया किं करोति ?

-ज़ीउस् भयंकरः अस्ति।

-इदं भवति यत् T1 मध्ये सर्वे भिन्नं क्रीडां क्रीडन्ति, विशेषतः ओनेर् केरिया च, सऊदी कप-क्रीडायां तेषां समन्वयः, ते अधुना कुत्र सन्ति? गुमायुसि इत्यस्य स्थितिः अपि विचित्रः अस्ति T1 इत्यस्य किं जातम्?

-किं T1 अद्यापि विश्वचैम्पियनशिपं प्राप्तुं शक्नोति?

अतः, एतेषां विदेशेषु स्थितानां नेटिजनानाम् विचाराणां विषये भवतः किमपि वक्तव्यं अस्ति वा? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।