समाचारं

विशेषज्ञाः भूमिव्यवस्थासुधारस्य व्याख्यां कुर्वन्ति : नगरीयग्रामीणनिवासिनः आयान्तरं संकुचितं कर्तुं चतुर्णां पक्षेषु ध्यानं ददति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिखित |

१८ जुलै दिनाङ्के चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य विज्ञप्तौ “मूलभूतग्रामीणप्रबन्धनव्यवस्थायाः समेकनं सुधारणं च, कृषकाणां सुदृढीकरणाय, लाभाय च, कृषकान् समृद्धीकर्तुं च समर्थनव्यवस्थायां सुधारः, सुधारस्य गहनीकरणं च प्रस्तावितं भूमिव्यवस्थायाः” इति ।

चीनस्य साम्यवादीदलस्य एकादशस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रात् आरभ्य मम देशस्य आर्थिकविकासे भूमिव्यवस्थासुधारस्य महती भूमिका अस्ति।

१९८२ तमे वर्षे कृषकाणां भूमि-अनुबन्ध-प्रबन्धनस्य अधिकारस्य रक्षणाय ग्रामीण-उत्पादकता-मुक्ति-प्रणाल्याः आरभ्य १८ तमे राष्ट्रिय-काङ्ग्रेस-पक्षे १८ तमे राष्ट्रिय-काङ्ग्रेसेन मुक्तबाजारे भूमि-अनुबन्ध-प्रबन्धन-अधिकारस्य बृहत्-व्यावसायिक-गृहेषु, पारिवारिक-कृषिक्षेत्रेषु च स्थानान्तरणं प्रोत्साहितम् , कृषकसहकारीसंस्थाः, कृषि उद्यमाः च , ग्रामीणा आर्थिकविकासे महती प्रगतिः अभवत् ।

अद्य केन्द्रसर्वकारेण नगरीयग्रामीणनिवासिनां मध्ये आयस्य अन्तरं संकुचितं कर्तुं लक्ष्यं कृत्वा भूमिव्यवस्थायाः सुधारस्य गभीरीकरणस्य निर्णयः कृतः अस्ति अन्तिमेषु वर्षेषु ग्रामीणगृहसुधारस्य पायलट् अनुभवस्य आधारेण नूतनस्य दौरस्य समग्रस्वरः भूमिव्यवस्थासुधारः भूमितत्त्वानां आवंटनस्य उपयोगदक्षतायाः च सुधारं कर्तुं केन्द्रीक्रियते, सम्भवतः निम्नलिखितचतुर्णां पक्षेषु केन्द्रितः भविष्यति:

प्रथमं, द्वितीयचरणस्य भू-अनुबन्धस्य समाप्तेः अनन्तरं भूमि-अनुबन्धस्य द्वितीय-चक्रस्य विस्तारार्थं प्रान्तव्यापी पायलट्-कार्यक्रमः आरब्धः, भूमि-हस्तांतरण-मूल्यनिर्माण-तन्त्रे सुधारः, भू-सहितं कृषि-समर्थनस्य नीतिः च स्थानान्तरणराजस्वं कार्यान्वितं भवति, यत् ग्रामीणक्षेत्रेषु विद्यमानभूमि-आधारित-सम्पत्त्याः क्रमेण पुनः सजीवीकरणं भवति तथा च ग्रामीणक्षेत्रेषु भूमि-स्वामित्वस्य, अनुबन्ध-अधिकारस्य, प्रबन्धन-अधिकारस्य च पृथक्करणेन कृषकाणां सम्पत्ति-आयः वर्धते तथा च ग्रामीणक्षेत्रेषु समग्र-पुनरुत्थाने योगदानं भवति .

द्वितीयं तु ग्रामीणगृहव्यवस्थायाः सुधारं निरन्तरं विवेकपूर्वकं प्रवर्धयितुं, योग्यग्रामीणगृहस्थानकान् ग्रामीणभूमिसञ्चारविपण्ये प्रवेशाय प्रोत्साहयितुं, आवासस्य भूमिस्य च एकीकरणस्य गृहस्थउपयोगअधिकारस्य पुष्टीकरणं, पञ्जीकरणं, निर्गमनं च त्वरितुं, स्वामित्वस्य, योग्यतायाः च अन्वेषणं च गृहस्थानां अधिकाराः उपयोगाधिकाराः च पृथक् प्रभावी कार्यान्वयनप्रपत्रम्।

तृतीयम् अस्ति यत् ग्रामीणसामूहिक-आर्थिक-सङ्गठनानां तेषां सदस्यानां च स्व-सञ्चालनं, पट्टे, भाग-धारणा, सहकार्यम् इत्यादीनां स्वीकरणस्य उपायाः अन्वेष्टव्याः, तथा च वृद्धि-क्षययोः संयोजनस्य नीतेः व्यापकरूपेण उपयोगः करणीयः, व्यवसायस्य क्षतिपूर्तिस्य च सन्तुलनं करणीयम्, विना स्पर्शं कृत्वा कृषिभूमिः लालरेखा तथा च कृषकाणां गृहक्षेत्राणां वैधाधिकारस्य हितस्य च पूर्णतया रक्षणं ग्राम्यक्षेत्रेषु विकीर्णानि निष्क्रियभूमिः एकीकृत्य पुनः सजीवीकरणं, ग्रामीणमूलसंरचनायाः औद्योगिकविकासाय च भूमिं सुनिश्चित्य, ग्रामीणनिर्माणस्य स्तरं च सुधारयितुम्।

चतुर्थं ग्रामीणसामूहिकनिर्माणभूमिसुधारस्य प्रवर्धनं, आधुनिककृषिऔद्योगिकनिकुञ्जानां निर्माणं, बुद्धिमान् मानककारखानानां भण्डारणसंरक्षणसुविधानां च सुधारः, निरीक्षणपरीक्षणं, वाणिज्यिकसञ्चारं, ग्रामीणसम्पत्त्याधिकारव्यवहारं अन्यमञ्चं च सुधारयितुम् अस्ति