समाचारं

२० तमे सीपीसी केन्द्रीयसमितेः तृतीयः पूर्णसत्रः : वित्तं, करं, वित्तं च इत्यादिषु प्रमुखक्षेत्रेषु सुधारस्य समन्वयं प्रवर्धनं च

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयसमाचारसंस्था, १८ जुलै, चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयं पूर्णसत्रं २०२४ तमस्य वर्षस्य जुलैमासस्य १५ तः १८ पर्यन्तं बीजिंगनगरे भविष्यति।

पूर्णसत्रे प्रस्तावितं यत् समाजवादीबाजार-आर्थिकव्यवस्थायाः लाभाय पूर्णं क्रीडां दातुं वैज्ञानिकं स्थूलनियन्त्रणं प्रभावी सरकारीशासनं च निहिताः आवश्यकताः सन्ति। स्थूलनियन्त्रणव्यवस्थायां सुधारं कर्तुं, वित्तं, करं, वित्तं च इत्यादिषु प्रमुखक्षेत्रेषु सुधारस्य उन्नतिं समन्वययितुं, स्थूलनीति-अभिमुखीकरणानां स्थिरतां वर्धयितुं च आवश्यकम् अस्ति राष्ट्रिय-रणनीतिक-नियोजन-व्यवस्थायां नीति-समन्वय-तन्त्रे च सुधारः, राजकोषीय-कर-व्यवस्थानां सुधारं गभीरं कर्तुं, वित्तीय-व्यवस्थायाः सुधारं गभीरं कर्तुं, समन्वित-क्षेत्रीय-विकासाय रणनीतिक-तन्त्राणां कार्यान्वयनस्य सुधारः च आवश्यकः अस्ति