समाचारं

२० तमे सीपीसी केन्द्रीयसमितेः तृतीयः पूर्णसत्रः : अचलसंपत्तिजोखिमानां निवारणं न्यूनीकरणं च कार्यान्वितुं

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ जुलै दिनाङ्के चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयस्य पूर्णसत्रस्य विज्ञप्तिः प्रकाशिता । तेषु स्थावरजङ्गमसम्बद्धा सामग्री नूतननगरीकरणविकासश्च दुर्लभतया एव विज्ञप्तौ दृश्यते स्म ।
पूर्णसत्रेन तत् सूचितम्विकासस्य सुरक्षायाश्च समन्वयं कर्तुं, तथा च अचलसम्पत्, स्थानीयसरकारीऋणं, लघुमध्यमवित्तीयसंस्थाः इत्यादिषु प्रमुखक्षेत्रेषु जोखिमानां निवारणाय समाधानाय च विविधान् उपायान् कार्यान्वितुं आवश्यकम् अस्ति , उत्पादनसुरक्षादायित्वं सख्तीपूर्वकं कार्यान्वितुं, प्राकृतिकविपदानां, विशेषतः बाढानां, निरीक्षणं, निवारणं, नियन्त्रणपरिपाटनं च सुधारयितुम्, सामाजिकस्थिरतां प्रभावीरूपेण निर्वाहयितुं सघनसामाजिकसुरक्षाजोखिमनिवारणनियन्त्रणजालस्य निर्माणं च। जनमतस्य मार्गदर्शनं सुदृढं कर्तुं वैचारिकजोखिमानां प्रभावीरूपेण निवारणं समाधानं च आवश्यकम्। अस्माभिः बाह्यजोखिमानां चुनौतीनां च प्रभावीरूपेण प्रतिक्रिया करणीयम्, वैश्विकशासनस्य नेतृत्वं कर्तव्यं, अनुकूलबाह्यवातावरणस्य सक्रियरूपेण आकारः च दातव्यः।
पूर्णसत्रे प्रस्तावितं यत् नगरीयग्रामीणक्षेत्राणां एकीकृतविकासः चीनीयशैल्या आधुनिकीकरणस्य अपरिहार्यः आवश्यकता अस्ति। अस्माभिः नूतन-औद्योगीकरणस्य, नवीन-नगरीकरणस्य, व्यापक-ग्रामीण-पुनरुत्थानस्य च समन्वयः करणीयः, नगरीय-ग्रामीण-नियोजनस्य, निर्माणस्य, शासनस्य च एकीकरणस्य स्तरस्य व्यापकरूपेण सुधारः करणीयः, नगरीय-ग्रामीण-कारकाणां समान-आदान-प्रदानस्य द्विपक्षीय-प्रवाहस्य च प्रवर्तनं करणीयम्, नगरीय-ग्रामीण-कारकाणां मध्ये अन्तरं संकुचितं कर्तव्यम्, ग्रामीणक्षेत्रेषु, नगरीयग्रामीणक्षेत्रेषु च साधारणसमृद्धिं विकासं च प्रवर्धयन्ति।नूतननगरीकरणस्य प्रवर्धनार्थं व्यवस्थायां तन्त्रे च सुधारः आवश्यकः, मूलभूतग्रामीणप्रबन्धनव्यवस्थायाः समेकनं सुधारणं च, कृषिं सुदृढं कर्तुं, कृषकाणां लाभाय, कृषकाणां समृद्धीकरणाय च समर्थनव्यवस्थायां सुधारं कर्तुं, भूमिव्यवस्थायाः सुधारं गभीरं कर्तुं च।
कर्तव्यपर सम्पादक : सु ज़ियोंग
मुख्यसम्पादकः : हे Xixin तथा Wen Hongmei
समीक्षक : दाई शिचाओ

चीन रियल एस्टेट न्यूज द्वारा सर्वाधिकार सुरक्षित
प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा उपयोगः वा अनुमतः नास्ति