समाचारं

सीमापारं ई-वाणिज्यम्, एकः व्यक्तिः तत् सम्भालितुं शक्नोति?वयं अलीबाबा इन्टरनेशनल् इत्यस्य एआइ इत्येतत् भण्डारं उद्घाट्य वैश्विकविपण्ये धनं प्राप्तुं नियुक्तवन्तः

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


नवीन बुद्धि प्रतिवेदन

सम्पादक : सम्पादकीय विभाग

[नव प्रज्ञायाः परिचयः] । एकः स्टार्ट-अप-मम्-एण्ड्-पॉप्-भण्डारः डिजाइन-कृते एआइ-इत्येतत् नियुक्तवान्, ततः प्रदर्शनविक्रयः विस्फोटं कृत्वा उद्योगे प्रथमक्रमाङ्कस्य ब्राण्ड् अभवत् । अस्य पृष्ठतः न केवलं ३० कोटिप्रयोक्तृभिः विदेशं गन्तुं दत्तः विश्वासः, अपितु एकेन दलेन त्रीणि कार्याणि सम्यक् कृतानि इति तथ्यम् अपि अस्ति ।

स्वयमेव चालयितुं शक्नुवन्ति टैक्सी-वाहनानां विषये अद्यतन-वार्ता अन्तर्जाल-माध्यमेन महती चर्चा उत्पन्ना - किं एआइ-इत्यनेन मानव-कार्यं पूर्वमेव गृहीतम्?

उत्तरम् अस्ति, न।

भवन्तः जानन्ति, वास्तविकजगति अधिकांशः लघु-सूक्ष्म-उद्यमाः वस्तुतः प्रतिभायाः अभावस्य दुविधायाः सामनां कुर्वन्ति । अस्मिन् सन्दर्भे एआइ इत्यनेन कस्यचित् स्थानं न गृहीतम्, अपितु लघु-सूक्ष्म-उद्यमानां कृते प्रतिभानां निरन्तरं प्रवाहं पूरितम् ।

एआइ-सम्बद्धः प्रारम्भिकः उद्योगः, गहनतया परिवर्तितः उद्योगः च इति नाम्ना अद्यतनः सीमापारं ई-वाणिज्यम् १० खरबमूल्यानां विशालं विपण्यं जातम्

अतः यदा अद्यतनबृहत्प्रतिमानैः सह संघर्षं करोति तदा केषु पक्षेषु तस्य पुनर्निर्माणं भविष्यति ?

यदा सम्पादकः स्वस्य विदेशव्यापारस्य निर्माणं कर्तुं प्रयत्नं कृतवान् तदा तत् पूर्णतया नेत्रप्रकाशकम् आसीत् ।

एकः व्यक्तिः भण्डारं उद्घाट्य तत् विक्रीय अमेरिकादेशे भण्डारं उद्घाटयति

प्रथमं सोपानम् : उत्पादं अलमार्यां स्थापयन्तु

प्रथमं उत्पादं अलमार्यां स्थापयितुं पदे किमपि भ्रष्टं भवति।

विभिन्नशैल्याः वस्त्रस्य केवी-विन्यासः जनानां ध्यानं कथं आकर्षितुं शक्नोति ? भवता कीदृशं मॉडलं नियुक्तं कर्तव्यम् ? विभिन्नदेशानां कृते परिचयपृष्ठस्य अनुवादः कथं करणीयः ? अस्य विकल्पसंयोजनस्य इष्टतमं समाधानं भवितुमर्हति।

तस्य पृष्ठतः महती व्ययः अस्माकं सदृशानां साधारणानां वणिजानां कृते असह्यः अस्ति।

ई-वाणिज्य-छायाचित्रणस्य मूल्यं उदाहरणरूपेण गृह्यताम् : चीनदेशे उत्पादचित्रस्य समुच्चयः न्यूनातिन्यूनं २०० युआन्-मूल्येन आरभ्यते यदि भवान् यूरोपीय-अमेरिकन-विदेशीय-माडल-इत्येतत् नियोक्तुं इच्छति तर्हि न्यूनातिन्यूनं कतिपयानि सहस्राणि अधिकं व्ययः भविष्यति । शूटिंग्-पश्चात् कलाकारेन चित्राणि पुनः टच् कर्तुं प्रतिमासं औसतेन ८,०००-१५,००० युआन् व्ययः भवति ।

एतत् अद्यापि न समाप्तम् यदि कश्चन उत्पादः वैश्विकविपण्ये विक्रेतुं इच्छति तर्हि तस्य विभिन्नमञ्चेषु प्रवेशः करणीयः, तस्य भाषायाः सामग्रीनां च स्थानीयव्यञ्जनस्य आवश्यकता अपि आवश्यकी भवति

कार्यस्य समुच्चयः बहिः प्रवहति, समयः अपि न वक्तव्यः, सर्वे च श्रान्ताः भवन्ति ।

परन्तु एताः समस्याः सर्वे एआइ—— कृते लघुप्रकरणाः सन्ति।


अलीबाबा इन्टरनेशनल् इत्यनेन निर्मितेन चित्रसाधनेन pic-copilot इत्यनेन निम्नलिखितचित्रं निर्मितम् अस्ति: https://www.piccopilot.com/zh

बैच कटआउट

वस्त्राणि अलमार्यां स्थापयितुं पूर्वं अस्माकं उत्पादस्य मुख्यप्रतिबिम्बं भवितव्यम् ।

हस्ते बहुसंख्यया महिलावस्त्रस्य सम्मुखीभूय कथं बहुविधवस्त्रखण्डानां मुख्यप्रतिमाः समूहेषु अप्रयत्नेन उत्पादयितुं शक्यते

एआइ-शक्त्या एकस्मिन् समये २० पत्तकानि चिन्वितुं शक्यन्ते ।


पृष्ठभूमिः तलम्, डेस्कटॉप्, चकाचौंधं वा कालीनम् वा, एआइ एकेन क्लिक्-द्वारा पृष्ठभूमिं समीचीनतया दूरीकर्तुं शक्नोति ।


एतैः तलयोजनाभिः सह वयं न केवलं अन्यपृष्ठभूमिं गृहपृष्ठप्रदर्शनरूपेण प्रयोक्तुं शक्नुमः, अपितु भिन्नप्रभावं प्रस्तुतुं वर्चुअल् मॉडल् अपि उपरि स्थापयितुं शक्नुमः ।

आभासी फिटिंग्

तदनन्तरं केवलं वस्त्रस्य कटआउट् चिनोतु, ततः इष्टं मॉडलं मुद्रां च चिनोतु, ततः एआइ शीघ्रं शरीरस्य उपरितनप्रभावं जनयितुं शक्नोति ।

रेण्डर्ड् वस्त्राणि वास्तविकवस्त्रैः सह अत्यन्तं सङ्गतानि इति द्रष्टुं शक्यते, बनावटस्य शैल्याः च दृष्ट्या ।


आदर्श त्वचा कायाकल्प

अवश्यं, येषां परिधानानाम् पूर्वमेव छायाचित्रणं कृतम् अस्ति, तेषां कृते भवद्भिः केवलं "चित्रेण आरभ्य" शेषं ए.आइ.

यदि केचन क्षेत्राणि सन्ति येषु सूक्ष्म-समायोजनस्य आवश्यकता वर्तते तर्हि भवन्तः साधनानां उपयोगेन तान् हस्तचलितरूपेण अपि चयनं कर्तुं शक्नुवन्ति ।


तदनन्तरं भवतः सम्भाव्यदर्शकैः सह सङ्गतं AI मॉडल् चिनुत ।


केशवर्णं पृष्ठभूमिं च निर्धारयित्वा।


एकेन क्लिक्-मात्रेण भिन्न-भिन्न-लिङ्ग-, भिन्न-भिन्न-वयोः, भिन्न-भिन्न-त्वक्-वर्णस्य च मॉडल्-इत्यस्य वासः-प्रभावं प्राप्तुं शक्नुवन्ति ।


द्रष्टुं शक्यते यत् केवलं आदर्शः एव परिवर्तते, चयनितवस्त्राणि, पुटं च किमपि प्रकारेण प्रभावितं न भविष्यन्ति ।


ये सूर्यचक्षुषः स्पष्टतया चिह्निताः न आसन् ते अपि एआइ-द्वारा सम्यक् संरक्षिताः आसन् ।


एवं प्रकारेण अस्माकं केवलं सङ्गणकस्य पुरतः उपविश्य मूषकं क्लिक् कृत्वा अस्माकं हस्तेषु सर्वाणि उत्पादनानि अलमार्यां स्थापयितुं आवश्यकं भवति, येन मॉडल् शूटिंग्, पोस्ट-प्रोडक्शन् इत्येतयोः उच्चव्ययस्य महती रक्षणं भवति

आँकडानुसारं एआइ वर्चुअल् ट्राय-ऑन् इत्यस्य समर्थनेन न केवलं उत्पादानाम् विक्रयः दुगुणः भवितुम् अर्हति, अपितु उपभोक्तृणां उत्पादेषु प्रेम अपि दुगुणं जातम्

शीर्षक सुझाव

उत्पादस्य शीर्षकं वर्णनं च पाठकस्य क्रयणस्य इच्छां कथं आकर्षयति इति अपि एकः महत् प्रश्नः अस्ति।

विशाल ई-वाणिज्यदत्तांशस्य आधारेण प्रशिक्षितः एआइ सहजतया उत्पादशीर्षकाणि जनयितुं शक्नोति।

अस्माभिः यत् कर्तव्यं तत् उत्पादेन सह सम्बद्धानि सर्वाणि सूचनानि पोस्ट् करणीयम्, तथा च AI स्वयमेव व्यर्थसामग्रीम् समाप्तं करिष्यति तथा च श्रेणीलक्षणानाम् आधारेण उपयोक्तृक्रयणनिर्णयानां च आधारेण उच्च-यातायात-शीर्षकाणि शीघ्रमेव जनयिष्यति


Step 2: विज्ञापनं स्थापयन्तु

तदनन्तरं विज्ञापनं स्थापयितुं समयः अस्ति ।

उत्कृष्टविज्ञापनप्रतिबिम्बस्य डिजाइनविन्यासे, रचनात्मकप्रतिलेखने, पृष्ठभूमिचित्रेषु च रहस्याः सन्ति, येषां विज्ञापनप्रभावे वास्तविकः प्रभावः भविष्यति

पूर्वं एते विज्ञापनाः मूलतः मानवनिर्मातृभिः निर्मिताः आसन् न केवलं चक्रं बहुकालं यावत् भवति स्म, व्ययः अपि अधिकः आसीत्, अपितु सामग्रीनां प्रभावः आदर्शः नासीत् इति अनिवार्यम्

अपरपक्षे विज्ञापनप्रचारस्य विषये अस्माकं परिचालनस्थानं अपि अतीव सीमितम् अस्ति ।

यतो हि अधिकांशः प्रचारविज्ञापनं गतिशीलस्य "चयनकुण्डस्य" रूपेण स्थापितं भवति, तथा च उत्पादकुण्डे दशकोटिः उत्पादाः सन्ति, केवलं मानवमांसस्य स्थापनेन सामग्रीनां अनुकूलनं कर्तुं असम्भवम्

एआइ इत्यनेन सह सर्वं सर्वथा भिन्नम् अस्ति ।

एकेन क्लिकेण उत्पन्नं विज्ञापनम्

बृहत् मॉडलैः समर्थितः एआइ शीघ्रं तथा बैच् इत्यनेन बहुसंख्यया विज्ञापनसामग्रीणां जननं कर्तुं शक्नोति, अपर्याप्तसामग्रीनिर्माणस्य अटङ्कस्य समाधानं करोति

पाठस्य दृष्ट्या, एकं विशालं बहुभाषिकं रचनात्मकं प्रतिलेखनजननप्रतिरूपं विशालउत्पाददत्तांशस्य आधारेण प्रशिक्षितं भवति, यत् उत्पादसूचना, वितरणदेशाः, जनानां समूहाः च आधारितं अधिकं व्यक्तिगतं आकर्षकं च विक्रयबिन्दुं जनयितुं शक्नोति

चित्रस्य दृष्ट्या एआइ सम्पूर्णे संजाले विशाल-ई-वाणिज्यविज्ञापनसामग्रीणाम् आधारेण डिजाइनरस्य डिजाइनप्रतिमानं शिक्षते, अमूर्तं च करोति ।

अस्मिन् उत्पादस्य पाठस्य च स्थापनं, संरेखणसम्बन्धः, उत्पादपृष्ठभूमिः, डिजाइनतत्त्वशैलीमेलननियमाः इत्यादयः सन्ति ।

यदा इनपुट् डिजाइन सामग्री दत्ता भवति तदा वयं AI इत्येतत् टङ्कनसेटिंग् तथा लेआउट् इत्येतयोः अनुकूलनं कर्तुं शक्नुमः तथा च वास्तविकसमये रचनात्मकचित्रस्य संश्लेषणं कर्तुं शक्नुमः ।


महिलावस्त्रभण्डारः इति नाम्ना जूतानां विक्रयणं बहु न भवति (हस्तशः श्वापदशिरः) ।

सटीक प्रसव

विज्ञापनस्य डिजाइनस्य समाप्तेः अनन्तरं एआइ अपि स्वस्य जनरेशन इफेक्ट् स्कोरं करिष्यति तथा च लक्षितरीत्या उच्चस्कोरिंग् इमेज् वितरति।


अन्ते ऐतिहासिकवितरणदत्तांशस्य माध्यमेन एआइ अनुभवस्य सारांशं अपि दातुं शक्नोति उदाहरणार्थं पाठविक्रयबिन्दुयुक्ताः उत्पादाः विज्ञापनचैनलेषु उत्तमं प्रदर्शनं कुर्वन्ति ।

उच्चगुणवत्तायुक्तविक्रयबिन्दवः नास्ति इति उत्पादानाम् चित्राणां कृते एआइ विक्रयबिन्दून् परिष्कृत्य स्थापयितुं शक्नोति ।

विशालविज्ञापनप्रभावदत्तांशस्य आधारेण अलीबाबा इन्टरनेशनल् इत्यनेन बहुविधं रचनात्मकं स्कोरिंग् मॉडलं विशेषतया प्रशिक्षितम् ।

इदं न केवलं वितरणप्रभावस्य अनुमानं कर्तुं शक्नोति, अपितु इष्टतमप्रसवप्रभावेन सह संरेखितुं वास्तविकस्थित्यानुसारं विन्यासं गतिशीलरूपेण समायोजयितुं अपि शक्नोति ।

उपर्युक्तप्रक्रियायां बहुविधाः एआइ क्षमताः सन्ति यथा बहुविधपरिचयः + बहुभाषापाठजननम् + एआइ-प्रतिबिम्बसंसाधनं + वितरणप्रभावः RL । परिणामः अस्ति यत् विज्ञापननिर्माणव्ययः ३% न्यूनीकरोति, विज्ञापनस्य आरओआइ च ५% वर्धते ।

तृतीयः चरणः : भण्डारस्य संचालनम्

भण्डारसञ्चालनस्य दृष्ट्या भण्डारस्य एआइ ग्राहकानाम् प्राधान्यानां विश्लेषणं कृत्वा ग्राहकानाम् अधिकतया अवगमने व्यापारिणां सहायतां कर्तुं शक्नोति ।

ग्राहकसमीक्षायाः उत्तरं ददातु

तत्सह, ग्राहकानाम् व्यक्तिगतप्रतिक्रियाः अपि प्रदातुं शक्नोति, येन प्रत्येकं ग्राहकटिप्पणीं समीचीनं विचारणीयं च प्रतिक्रियां प्राप्तुं शक्नोति ।


अस्य उपयोक्तुः "सस्तेन निर्मितस्य" टिप्पण्याः सम्मुखे ए.आइ.

गपशप वास्तविक समय अनुवाद

क्रेता किमपि भाषां वदति चेदपि वयं एआइ इत्यस्य उपरि अवलम्ब्य वार्तालापस्य सुचारुतया अनुवादं कर्तुं शक्नुमः।


वर्तनीदोषाः सन्ति चेदपि एआइ स्वयमेव तान् सम्यक् कर्तुं शक्नोति

बुद्धिमान् ग्राहकसेवा

ग्राहकानाम् कृते बुद्धिमान् ग्राहकसेवा एआइ-उपयोगपरिदृश्यानां कृते स्वाभाविकी उपयुक्ता अस्ति ।

वार्तालापस्य समये उत्पादस्य एपिआइ तथा रसद एपिआइ इति आह्वयित्वा एआइ उत्पादस्य रसदस्य च विषये उपयोक्तुः अधिकांशप्रश्नानां उत्तरं दातुं शक्नोति ।


चरण 4: विक्रयोत्तरसेवा

अन्तिमः कठिनतमः भागः विक्रयानन्तरं सेवा अस्ति ।

उपभोक्तृणां अयुक्ततया प्रत्यागमनस्य, धनवापसीयाः च आवेदनस्य सम्मुखे यदि प्रतिवारं विदेशात् मालः पुनः निर्यातितः भवति तर्हि व्ययः अतीव अधिकः भविष्यति परन्तु यदि ते पुनः न निर्यातिताः भवन्ति तर्हि मालस्य क्षतिः अतीव महती भविष्यति

अस्मिन् परिदृश्ये ए.आइ.

विशेषतः, आदर्शः प्रथमं प्रशिक्षणकाले विविधान् ऐतिहासिकहस्तनिर्णयप्रकरणानाम् निबन्धनं कथं कर्तव्यमिति ज्ञास्यति।

ततः बहुविधप्रौद्योगिक्याः समर्थनेन उपयोक्तृसन्देशाः, धनवापसीवाउचराः (मूल्यक्षतिः), लेनदेनस्य स्नैपशॉट्, रसदमार्गाः इत्यादयः आँकडानां विश्लेषणं कृत्वा विवादस्य कारणानि अवगन्तुं आंशिकप्रतिदानस्य राशिं च गणयन्ति


अन्ते वयं उपभोक्तृभ्यः अधिकं सन्तोषजनकं "प्रतिफलं विना आंशिकं धनवापसी" समाधानं प्रदामः।

फलतः, ​​ग्राहकसन्तुष्टिं (3% यावत् प्राप्तुं अपेक्षितम्) अनुकूलतां कृत्वा धनवापसीदक्षतां सुधारयितुम्, धनवापसीहानिः न्यूनीकर्तुं च शक्नुवन्ति ।


रिटर्न्, रिफण्ड् इत्येतयोः अतिरिक्तं अधिकं कष्टप्रदः विवादः अपि अस्ति - चार्जबैक् ।

दुर्भावनापूर्णस्य चार्जबैकस्य सम्मुखीभवनस्य अनन्तरं व्यापारिणां अपीलसामग्रीपूरणं पूर्णं कर्तुं औसतेन २० निमेषस्य आवश्यकता भवति, ततः मञ्चसहायकेन समीक्षां कृत्वा पूरकं करणीयम्


तस्य विपरीतम्, चार्जबैक एजेण्ट् मॉडलस्य बहुविधक्षमतायाः आधारेण आदेशाः, पूर्तिः, रसदः, वस्तुनि, रक्षाकारणानि च इत्यादीनां प्रासंगिकसूचनाः अवगमिष्यति, ततः स्वयमेव प्रमाणं संग्रहयिष्यति, संयोजयिष्यति च, अन्ततः विस्तृतरक्षायाः एकक्लिक् जननं प्राप्स्यति सामग्रीः ।

अयं ए.आइ.एजेण्ट् सीमापारव्यापारिणां कृते एकवर्षे दशकोटियुआन्-हानिः रक्षितुं शक्नोति इति अवगम्यते ।


सर्वेषु सर्वेषु, उत्पादप्रक्षेपणात् आरभ्य विपणनं, भण्डारसञ्चालनं, विक्रयपश्चात् सेवा च, एआइ पूर्णतया सम्पूर्णसीमापार-ई-वाणिज्यशृङ्खलायां एकीकृतः अस्ति

एआइ ई-वाणिज्यस्य द्वितीयवर्षे प्रवेशः भवति

२०२३ तमः वर्षः एआइ ई-वाणिज्यस्य अपि प्रथमं वर्षम् इति जनाः वदन्ति । एकवर्षाधिकस्य विकासस्य अनन्तरं एआइ ई-वाणिज्यः पूर्वमेव प्रचार-पदार्थात् परिपक्व-अनुप्रयोग-पदे प्रविष्टः अस्ति ।

एआइ ई-वाणिज्यम् बृहत् मॉडल् युगे मूल-अनुप्रयोग-परिदृश्येषु अन्यतमं जातम् अस्ति तथा च सर्वोत्तम-परीक्षण-क्षेत्रम् अस्ति ।

एतत् क्षेत्रं अधिकाधिकं लोकप्रियं भवति इति कारणं प्रथमं वैश्विक-ई-वाणिज्यस्य परिमाणं पूर्वमेव अतीव विशालं भवति, द्वितीयं च एआइ ई-वाणिज्य-अनुप्रयोगानाम् वर्धमानेन तस्य कार्यान्वयनमार्गः क्रमेण स्पष्टः भवति

गोल्डमैन् सैच्स् इत्यस्य प्रतिवेदने उक्तं यत् २०२३ तमे वर्षे वैश्विक-ई-वाणिज्यविक्रयः ३.६ खरब अमेरिकी-डॉलर् यावत् भविष्यति, २०२४ तमे वर्षे वर्षे वर्षे ८% वृद्धिः भविष्यति, २८ तमे वर्षे ५ खरब अमेरिकी-डॉलर् यावत् भविष्यति इति अपेक्षा अस्ति

द्रष्टुं शक्यते यत् एआइ ई-वाणिज्य-पट्टिका एव महत् वाणिज्यिकमूल्यं विमोचयितुं गहन-अन्वेषणस्य नवीनतायाः च योग्यं स्थानम् अस्ति ।

एआइ इत्यस्य शक्तिः ई-वाणिज्यसञ्चालनस्य, आपूर्तिशृङ्खलायाः, उपभोक्तृणां च सर्वेषु पक्षेषु प्रविशति ।

परिचालनपक्षे अमेजन, अलीबाबा इन्टरनेशनल् इत्यादयः ई-वाणिज्यमञ्चविशालाः प्रतिनिधिरूपेण व्यापारिणां कृते एआइ-उपकरणं प्रारब्धवन्तः ।

यथा, Amazon’s AI Listing function विक्रेतृभ्यः आकर्षकप्रतिलिपिं अधिकसुलभतया कुशलतया च लिखितुं साहाय्यं करोति ।


आपूर्तिपक्षतः एआइ इत्यस्य उदयेन केषाञ्चन कम्पनीनां कृते नवीनतायाः प्रक्रिया त्वरिता अभवत् । यथा, आभूषणकम्पनयः डिजाइनतः, ढालस्य उद्घाटनात्, मॉडलशूटिंग्, उत्पादपरीक्षणात्, नूतनविमोचनात् च न्यूनातिन्यूनं कतिपयानां मासानां चक्रं गच्छन्ति ।

अधुना, निगमस्य नूतन-उत्पाद-प्रक्षेपणस्य कार्यप्रवाहः एआइ-द्वारा पुनः आकारितः अस्ति, डिजाइनतः, एआइ-इत्यनेन विविध-प्रतिपादन-उत्पादनं, दृष्टि-आकर्षकं प्रतिलेखनं, उत्पादपरीक्षणं, बृहत्-आँकडा-विश्लेषणं यावत्, एआइ अपि अधिकं कुशलं मेल-तन्त्रं निर्मातुम् अर्हति

व्यापारिणः एतेषां एआइ-उपकरणानाम् उपयोगेन प्रतिलिपिलेखनं जनयितुं, अनुवादं, उत्पादप्रतिबिम्बनिर्माणम् इत्यादीनि नियन्त्रयितुं कुशलतया उपयुज्यन्ते, येन पुनरावर्तनीयं क्लिष्टं च कार्यं बहु न्यूनीकरोति

व्ययस्य न्यूनीकरणं कृत्वा कार्यक्षमतां वर्धयन् उपभोक्तृणां क्रयणमनोविज्ञानस्य अपि उत्तमरीत्या पूर्तिं करोति ।

अन्यः Deloitte प्रतिवेदनः समर्थयति यत् सर्वेक्षणं कृतेषु २६% विपणिकाः पूर्वमेव विपणनसामग्रीजननार्थं GenAI इत्यस्य उपयोगं कुर्वन्ति, ४५% च २०२४ तमस्य वर्षस्य अन्ते पूर्वं एतस्य प्रौद्योगिक्याः उपयोगं कर्तुं योजनां कुर्वन्ति


न केवलं, उपभोक्तृषु एआइ-इत्यस्य प्रभावः अपि क्रान्तिकारी अस्ति ।

अमेजन द्वारा विमोचितं एआइ समीक्षा एकीकरणकार्यं पूर्वक्रेतृणां समीक्षां परिष्कृत्य सारांशं शीर्षस्थाने स्थापयति। एआइ फिटिंग् फंक्शन् इत्यनेन उपयोक्तारः वस्त्राणां प्रयोगं ऑनलाइन कर्तुं शक्नुवन्ति ।


तथा च अस्मिन् वर्षे फेब्रुवरीमासे अमेजनस्य “ChatGPT इत्यस्य ई-वाणिज्यसंस्करणं”-Rufus इति विमोचितम्, यत् क्रेतृभ्यः प्रश्नोत्तररूपेण सुझावं दातुं साहाय्यं कर्तुं शक्नोति।


स्पष्टतया, आन्तरिकविदेशीय-ई-वाणिज्य-मञ्चैः बृहत्-आदर्श-क्रान्तिस्य अग्निः प्रज्वलितः अस्ति ।

ई-वाणिज्यम् एकः उद्योगः अस्ति यः एआइ द्वारा निश्चितरूपेण परिवर्तितः भविष्यति, एतत् च केवलं प्रथमं सोपानम् अस्ति।

३० कोटिः उपयोक्तृव्यापारः, एआइ+ ई-वाणिज्यद्वारा समर्थितः

ई-वाणिज्य-विशालकायत्वेन अलीबाबा-अन्तर्राष्ट्रीयस्य रिपोर्ट्-कार्ड् अपि अतीव चकाचौंधं जनयति ।

शीघ्रं कार्यान्वयनम् अन्वेष्टुं समर्थस्य कारणं अस्ति यत् अलीबाबा इन्टरनेशनल् इत्यस्य ३० कोटिप्रयोक्तृणां प्राकृतिकः विदेशव्यापारः अस्ति ।

अतः आदर्शप्रशिक्षणस्य दृष्ट्या दलस्य पृष्ठभूमिः उत्तमः व्यावसायिकविविधदत्तांशः च अस्ति ।

अलीबाबा इन्टरनेशनल् इत्यस्य किं कर्तव्यं यत् सर्वेषां कृते साधारणं एआइ आधारभूतसंरचना प्रदातुं ततः ई-वाणिज्ये एतेषां सर्वेषां व्यवसायानां एआइ आवश्यकतानां समाधानं करणीयम्।

रोचकं तत् अस्ति यत् यदि भवान् एतत् कर्तुम् इच्छति तर्हि ई-वाणिज्ये "AI किं कर्तुं शक्नोति" इति उत्पादस्तरीयं अमूर्तीकरणं कर्तुं आवश्यकम् ।

अस्माकं कल्पनीयं यत् शेन्झेन्-नगरस्य एकस्य कारखानस्य कल्पनां कर्तुं आवश्यकं यत् 3C-उत्पादानाम् निर्माणं करोति, यिवु-नगरस्य दाओटेङ्ग-विभागीय-भण्डारस्य व्यापारी, अथवा गुआंगझौ-नगरस्य एकः स्टाल-व्यापारः यः बहुवर्षेभ्यः ताओबाओ-पिण्डुओडुओ-इत्यत्र ई-वाणिज्य-कम्पनी अस्ति ?

यदा भवन्तः विदेशीयभाषां न वदन्ति तदा विदेशेषु उपभोक्तारः किं क्रेतुं इच्छन्ति इति भवन्तः कथं जानन्ति?

पूर्व एशियायाः यूरोपीयस्य अमेरिकनस्य च ग्राहकानाम् विभिन्नानि आवश्यकतानि कथं पूरयितुं शक्यन्ते?

अधिकांशस्य सीमापार-उद्यमिनां कृते खण्डित-परिदृश्येषु अवसरानां अन्वेषणं मार्गः अस्ति ।

एआइ-आलिंगनस्य अन्वेषणे एव अलीबाबा-अन्तर्राष्ट्रीय-दलेन मार्गः प्राप्तः ।

प्रारम्भिकेषु दिनेषु अलीबाबा-अन्तर्राष्ट्रीयदलेन एआइ-क्षमतां शीघ्रं शिथिलतया च ४० तः अधिकपरिदृश्यानां आधारेण विद्यमानव्यापारपरिदृश्येषु उत्पादप्रणालीषु च एकीकृता

यथा यथा प्रक्रिया गभीरतां गच्छति स्म, तथैव दलं बृहत्-परिमाणं प्राप्तवान्, बहुसंख्याकाः मानकीकृतसेवाः च अवक्षेपिताः ।

अस्मिन् समये विभिन्नदेशानां भिन्नसांस्कृतिकपृष्ठभूमिनां च व्यापारस्य भेदाः स्पष्टाः भवन्ति ।

यथा, एशिया-मध्यपूर्वयोः ग्राहकानाम् कृते उत्पादव्यञ्जनस्य, आदर्शप्रस्तुतिस्य, उत्पादसूचनायाः च अनुपालनस्य आवश्यकताः यूरोप-अमेरिका-देशयोः अपेक्षया बहु भिन्नाः सन्ति


अपरपक्षे, बृहत्-स्तरीय-उत्पादानाम् कृते PAAS-सदृशस्य मञ्चस्य उपयोगः अपि आवश्यकः अस्ति तथा च तस्य संयोजनं अधिक-एकीकृत-प्रतिरूपेण सह करणीयम् यत् विखण्डनं परिहरति तथा च उत्तम-तर्क-व्ययस्य अधिक-परिमाण-प्रभावस्य च प्राप्तिः भवति

तदतिरिक्तं, दलस्य मूल-उत्पादस्य उपरि अधिकानि आग्रहेण अनुकूलन-क्षमतानि अपि अग्रे-अन्त-व्यापार-दलस्य प्रदातुं आवश्यकता वर्तते ।

पूर्वं सर्वे एकमेव सामग्रीउत्पादं पश्यन्ति स्म अधुना एआइ असीमितं विशालं च सामग्रीं जनयितुं शक्नोति, "सहस्राणि जनानां सहस्राणि च मुखानाम्" कृते सामग्रीं जनयितुं शक्नोति ।

तथा च किं एआइ अन्वेषणं केवलं पारम्परिकयन्त्रशिक्षणप्रतिरूपस्य स्थाने बृहत्प्रतिरूपस्य उपयोगं करोति?

न केवलं तत्। अलीबाबा-अन्तर्राष्ट्रीय-दलस्य दृष्ट्या अस्मिन् सम्पूर्णं प्रणालीं सम्पूर्णं च आँकडा-निर्माण-प्रतिरूपं, तथैव अन्तर्निहित-एल्गोरिदम्-उपरि एव उत्पादानाम् अभिव्यक्ति-प्रस्तुति-निर्माणं च सम्मिलितं भवितुम् अर्हति

सम्प्रति मानवभाषाव्यञ्जना अमूर्ततायाः पर्याप्तं उच्चस्तरं प्राप्तवती अस्ति, विभिन्नदेशानां राष्ट्राणां च भाषाः सर्वान् अमूर्ततर्कं विशिष्टभौतिकवस्तूनाम् तर्कं च सम्यक् अभिव्यक्तुं शक्नुवन्ति, परन्तु दृग्गतरूपेण अद्यापि एतत् मुक्तक्षेत्रम् अस्ति

केवलं त्रयेषु विषयेषु एकाग्रतां कुर्वन्तु

गतवर्षस्य “Battle of 100 Models” इत्यस्य अनन्तरं स्पष्टतया निर्णयः कृतः यत् विश्वस्य प्रमुखः मूलभूतः मॉडल् कम्पनी कोऽस्ति इति ।

२०२३ तमस्य वर्षस्य एप्रिलमासे स्थापितं अलीबाबा इन्टरनेशनल् एआइबिजन्स् १०० जनानां दलरूपेण आकारं ग्रहीतुं आरब्धवान्, परन्तु तस्य स्थितिः अस्ति-वयं मूलभूतमाडलस्य प्रशिक्षणं कुर्वन् दलं न स्मः।


ते त्रयः विषयाः केन्द्रीभवन्ति इति बोधयन्ति स्म ।

प्रथमं बहुभाषिकता अस्ति।

दलं बृहत्प्रतिमानानाम् बहुभाषाक्षमतासुधारार्थं बहुभाषावर्धनपद्धतीनां उपयोगं करिष्यति तथा च बहुभाषाकार्येषु अधिककुशलतया उपयोगं करिष्यति।

उदाहरणार्थं अनुवादं गृह्यताम्, यत् सर्वदा लघुप्रतिमानानाम् उत्तरदायित्वं भवति स्म, बृहत् आदर्शानां अनुवादः कथं करणीयः इति स्पष्टम् उत्तरं नास्ति ।

अपि च व्ययस्य नियन्त्रणार्थं व्ययस्य नियन्त्रणार्थं बहवः व्यापारिकसाधनानाम् आवश्यकता भवति । अलीबाबा इन्टरनेशनल् बहुभाषायां उत्तमं कार्यं कर्तुं आशास्ति, न्यूनव्ययेन उत्तमं परिणामं प्राप्स्यति, तथा च एलएलएम बहुभाषिकानुवादं कर्तुं ददाति।

सत्रे ते प्रथमवारं बहुभाषिकवर्धनं बृहत् मॉडलं मार्कोपोलो इत्यस्य पृष्ठतः प्रकटितवन्तः, अधिकानि तान्त्रिकविवरणानि च।

इदं विशाल उच्चगुणवत्तायुक्तबहुभाषिकदत्तांशस्य आधारेण प्रशिक्षितम् अस्ति, येषु लघुभाषासु 2.5T टोकनः अपेक्षिताः सन्ति, 30+ लघुभाषानां समर्थनं कर्तुं शक्नुवन्ति, तथा च 8B/57B/72B इत्यादिभिः भिन्नपैरामीटर् आकारैः सह मॉडल् सन्ति

द्वितीयं बहुविधता इति ।

ई-वाणिज्य-उद्योगे बृहत् बहुभाषा-प्रतिमानं प्रायः पर्याप्तं न भवति एतत् समृद्धं जटिलं च बहुविध-परिदृश्यम् अस्ति ।

मानातु यत् ग्राहकः वस्त्राणि गलत् वर्णं प्रेषितवन्तः इति कारणेन प्रत्यागच्छति, तथा च वस्त्राणि कृष्णानि, नीलानि वा कृष्णानि वा इति द्रष्टुं फोटो गृह्णाति यत् एआइ इत्यस्य परिचयार्थं स्वस्य "नेत्राणि" उपयोक्तव्यानि सन्ति।

व्यापारिणः दृष्ट्या आशास्ति यत् उत्पादप्रतिबिम्बं अपलोड् कृत्वा एआइ अनुकूलनं समाप्तिं च सम्पूर्णं कर्तुं शक्नोति।

तदतिरिक्तं यदा किं समानं प्रतिरूपं किं च समानं प्रतिरूपं इति विषयः आगच्छति तदा एआइ अनुशंसायाः परिचयस्य च अन्तर्निहितप्रौद्योगिक्यां नवीनतायाः आवश्यकता भवति

अलीबाबा इन्टरनेशनल् इत्यस्य बहु-मोडल-बृहत् मॉडल् मार्कोपोलो-वीएल उद्योगस्य मूलसंरचित-एम्बेडिंग्-संरेखण-माडलस्य (SEA) प्रशिक्षणस्य अनुकूलनस्य च आधारेण अस्ति, यत् 7B/14B मॉडल्-प्रदानं कर्तुं शक्नोति, तथा च समान-पैरामीटर्-प्रभावेण, एतत् ज्ञात-ओपन सोर्स-माडल-अतिक्रमणं करोति

अन्ते अभियांत्रिकी-वास्तुकलापक्षे सम्पूर्णं मॉडलसेवा PAAS निर्मायताम् ।

एआइजीसी इत्यस्य भिन्नाः व्यापारिकमञ्चाः सन्ति ।

अतः सार्वभौमिकस्य अन्तर्निहितस्य मञ्चस्य जन्म अनिवार्यम् ।

अलीबाबा इत्यस्य PAAS सेवा मॉडल-अनुमान-सेवानां व्ययस्य महतीं न्यूनीकरणं कर्तुं शक्नोति, तथा च शतशः टेन्सर-स्तरीय-अनुमान-कार्ड्-सहितं प्रतिदिनं दशकोटि-AI-सेवा-कॉल-समर्थनं कर्तुं शक्नोति

निम्नलिखितम् अस्ति PAAS इत्यत्र तेषां विन्यासः अन्तर्निहितस्य अलीबाबा मेघस्य अन्यस्य च आधारभूतसंरचनायाः आधारेण, तेषां प्रशिक्षणस्य, अनुमानस्य, अनुप्रयोगस्य च कृते सम्पूर्णा अन्ततः अन्तः प्रौद्योगिकीशृङ्खला निर्मितवती अस्ति , मॉडल वर्कबेन्च, तथा एप्लिकेशन निर्माण सर्वर इत्यादिषु उत्पादेषु कुशलं पुनरावृत्तिः प्राप्तुं, तस्मात् एआइ इत्यस्य सदुपयोगाय विभिन्नव्यापाराणां कृते साझा अनुप्रयोगसुविधानां समुच्चयः प्रदातुं शक्यते।

एकवर्षात् अधिकस्य परिश्रमस्य प्रयासस्य च अनन्तरं अलीबाबा इन्टरनेशनल् इत्यनेन 40+ अनुप्रयोगपरिदृश्येषु 500,000 लघुमध्यम-आकारस्य व्यापारिणः सशक्ताः कृताः, 100 मिलियनतः अधिकानां उत्पादानाम् सूचना च अनुकूलितं कृतम् अस्ति।


४० संख्या किमर्थम् एतावत् महत्त्वपूर्णा अस्ति ?

झाङ्ग कैफु इत्यनेन उक्तं यत् यदा परिदृश्यानि वास्तविकमूल्यं जनयितुं एआइ इत्यस्य उपयोगं कर्तुं शक्नुवन्ति तदा विगतषड्मासेषु अस्माकं यत् घटितं तत् अस्ति यत् एआइ इत्यस्य उपयोगः महतीं वृद्धिं प्रारभत।

विगतषड्मासानां आँकडानि दर्शयन्ति यत् समासे व्यापारिणां एआइ-उपयोगः प्रत्येकं मासद्वये द्विगुणं भवति ।

अधुना, मञ्चस्य दैनिकं औसतं आह्वानं ५ कोटिगुणं अतिक्रान्तम्, तथा च, स्केलः प्रत्येकं मासद्वये द्विगुणं भवति ।


पूर्वमेव एककोटिभ्यः अधिकाः उत्पादाः सन्ति ये एआइ-माध्यमेन पूर्णतया पुनर्लिखिताः सन्ति ।

अनुवादं कर्तुं, आदर्शं परिवर्तयितुं, कृष्णशब्दान् प्रयोक्तुं, विक्रयबिन्दून् जनयितुं इत्यादिषु एआइ-इत्यस्य उपयोगेन, दलस्य अतीव विश्वासः अस्ति यत् यदा उत्पादः अमेरिकनग्राहकानाम् समक्षं प्रस्तुतः भवति तदा ते तत् अवगमिष्यन्ति, क्रेतुं इच्छन्ति, स्थानं दातुं च इच्छन्ति एकः आदेशः!

अपि च, झाङ्ग कैफु इत्यस्य दृष्ट्या यावन्तः लघुमध्यम-आकारस्य व्यवसायाः सन्ति, तावन्तः एव एआइ-प्रयोगात् अधिकं लाभं प्राप्नुवन्ति ।

अतः, एआइ-उपयोगस्य विषये किम् ?

अधः वास्तविकव्यापारप्रकरणाः सन्ति।

एकः व्यापारी अवदत् यत् एआइ इत्यस्मात् पूर्वं केवलं मोबाईलफोनेन गृहीतस्य उत्पादस्य चित्रमेव आसीत् । वास्तविकदृश्यानां उपयोगं कुर्वन्तः चित्राणि यद्यपि शूटिंग् कर्तुं महत् भवति तथापि मञ्चे अविस्मरणीयानि दृश्यन्ते ।

AI इत्यनेन भवान् शीघ्रमेव चित्रपृष्ठभूमिं जनयितुं शक्नोति ।

उत्पन्नचित्रेषु प्रकाशः छाया च न केवलं वास्तविकशॉट्-चित्रैः सह तुलनीयः भवति, अपितु विपणन-चित्र-सारूप्यानां बहूनां संख्यायां अपि प्रयोक्तुं शक्यते , परन्तु क्लिक्-थ्रू-दरं अपि वर्धयति ।

यथा, AliExpress मञ्चे शीर्षप्रदर्शनव्यापारिणी Zeuslap नवम्बर् २०२३ तमे वर्षे Alibaba International AI इत्यस्य इमेज जनरेशन फंक्शन् इत्यस्य उपयोगं आरभेत ।


भवेत् तत् भण्डारसज्जाबैनराः, उत्पाददृश्यचित्रं, व्यापारविवरणं, यूट्यूब-टिकटॉक-कवरचित्रम् इत्यादयः, ते सर्वे एआइ-द्वारा सम्पन्नाः भवन्ति ।

पूर्वं व्यापारिभिः सामग्रीं, डिजाइनं च अन्वेष्टुं बहुकालं व्यतीतव्यं भवति स्म, स्वयमेव फोटोशॉप् अपि कर्तव्यम् आसीत् । इदानीं भवद्भिः केवलं टेम्पलेट् चयनं करणीयम्, उत्पादानाम् अपलोड् करणीयम्, तथा च भवन्तः उत्पादस्य चित्राणि विपणनप्रतिमाः च सहजतया निर्मातुं शक्नुवन्ति, येन बहुकालस्य रक्षणं भवति ।

अद्यत्वे अलीबाबा इन्टरनेशनल् एआइ इत्यस्य साहाय्येन ज़ीउस्लैप् मम्-एण्ड्-पॉप्-दुकानात् प्लेटफॉर्म-उद्योगे प्रथम-नम्बर-ब्राण्ड्-पर्यन्तं वर्धितः अस्ति ।


विदेशेषु ई-वाणिज्ये एआइ ये तीव्रपरिवर्तनानि आनयिष्यति ते अद्यापि आगमिष्यन्ति।

सन्दर्भाः : १.