समाचारं

फेडरल रिजर्व, महती घोषणा!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशः निधिः अस्ति

दत्तांशनिधिः

स्टॉकव्यापारस्य चिन्ता न्यूना

एकस्मिन् महत्त्वपूर्णे क्षणे फेडरल् रिजर्व् इत्यनेन एकः प्रमुखः संकेतः प्रकाशितः ।

१८ जुलै दिनाङ्के प्रातःकाले बीजिंगसमये फेडरल् रिजर्व् इत्यनेन "बेज बुक्" इत्यस्य नवीनतमः अंकः प्रकाशितः - १२ क्षेत्रीय फेडरल रिजर्व बैंकैः संकलितस्य क्षेत्रीयस्य आर्थिकस्थितेः सर्वेक्षणप्रतिवेदनस्य प्रतिवेदने उक्तं यत् विभिन्नानां अनिश्चिततानां कारणात् जनानां अमेरिकादेशस्य भविष्यस्य अर्थव्यवस्थायाः अपेक्षाः वर्धिताः सन्ति, वृद्धिः मन्दः भविष्यति, उपभोगस्य अवनतिः च सामान्याः सन्ति

सम्प्रति अमेरिकी-शेयर-विपण्ये सुपर-तूफानः भवति । अमेरिकी-समूहः रात्रौ एव बन्दः अभवत्, नास्डैकस्य २.७७% न्यूनता अभवत्, यत् २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य अनन्तरं एकदिवसीयस्य बृहत्तमः न्यूनता अभवत्, तथा च डाउ-इत्यस्य प्रवृत्तिः १.३९% न्यूनीभूता, तथा च डाउ-इत्यनेन प्रवृत्तिः बक-कृता, ०.५९% च वृद्धिः अभवत्, यत् निरन्तरं अभिलेख-उच्चतां प्राप्तवान् अमेरिकी-शेयर-बजारे शीर्ष-दश-स्टॉक-मध्ये ९-समूहेषु एनवीडिया, टी.एस.एम.सी., मेटा-इत्येतयोः मध्ये ५% अधिकं न्यूनता अभवत्, तेषां कुल-विपण्यमूल्यं च एकस्मिन् दिने ६०० अरब-अमेरिकीय-डॉलर्-अधिकं (प्रायः आरएमबी ४.३) वाष्पितम् अभवत् खरबः) इति ।

अमेरिकी-प्रौद्योगिकी-सञ्चयस्य पतनस्य विषये गोल्डमैन्-सैक्सस्य वैश्विक-बाजार-विभागस्य प्रबन्धनिदेशकः सामरिक-रणनीतिज्ञः च स्कॉट् रुब्नर् इत्ययं स्पष्टतया अवदत् यत् "अहम् अस्मिन् बिन्दौ न क्रीणामि । एस एण्ड पी ५०० सूचकाङ्कस्य गन्तुं कोऽपि मार्गः न भविष्यति । केवलं अधः एव " तथा च चेतावनी दत्ता यत् १७ जुलै दिनाङ्कः सामान्यतया अमेरिकी-स्टॉक-रिटर्न्-मध्ये एकः मोक्षबिन्दुः भवति, तदनन्तरं अगस्त-मासः भवति, यः प्रायः निष्क्रिय-निवेशस्य म्युचुअल्-फण्ड्-बहिःप्रवाहस्य च कृते सर्वाधिकं दुष्टः मासः भवति

फेडरल रिजर्वस्य महती वार्ता

१८ जुलै दिनाङ्के बीजिंगसमये प्रातःकाले फेडरल् रिजर्व् इत्यनेन यथासाधारणं "बेज बुक्" प्रकाशितं यत्र जुलैमासस्य व्याजदरसभायाः सप्ताहद्वयपूर्वं १२ स्थानीयफेड् प्रणालीनां आर्थिकस्थितीनां अभिलेखनं कृतम्, यत्र ८ जुलैपर्यन्तं आर्थिकस्थितीनां सारांशः कृतः तथा पूर्वषड्सप्ताहानां नवीनतमसूचनाः आन्तरिकरूपेण संगृहीताः नवीनतमाः नीतिसंकेताः विपण्यं प्रति मुक्ताः।


"समग्र आर्थिकक्रियाकलाप" स्तरस्य "बेज पुस्तके" उक्तं यत् अधिकांशेषु अमेरिकी संघीयसंरक्षणक्षेत्रेषु आर्थिकक्रियाकलापः अस्मिन् वर्षे मे-जून-मासस्य अन्ते मामूलीतः मध्यमपर्यन्तं वृद्धिं कृतवती, सप्तप्रदेशेषु आर्थिकक्रियाकलापस्य वृद्धिः अभवत्, पञ्चप्रदेशेषु च आर्थिकक्रियाकलापस्य वृद्धिः अभवत् आर्थिकक्रियाकलापस्य वृद्धिः सपाटः अथवा क्षीणः आसीत्, मेमासे अन्तिमे प्रतिवेदने केवलं द्वौ प्रदेशौ परिवर्तनं न कृतवन्तः ।

मे-जुलाई-मासयोः बेज-पुस्तकस्य प्रतिवेदनयोः श्रमविपण्ये "किञ्चित् वृद्धिः" अभवत् । अधिकांशक्षेत्रेषु रोजगारः सपाटः अथवा "किञ्चित् अधिकः" आसीत्, अधिकेषु क्षेत्रेषु सपाटं वा न्यूनतां गच्छन्तं वा रोजगारदरं उद्धृतं, केवलं कतिपयेषु क्षेत्रेषु "मध्यम" रोजगारवृद्धिः इति सूचना दत्ता नूतनानां आदेशानां मन्दतायाः कारणात् अनेकप्रदेशेषु विनिर्माणरोजगारस्य न्यूनता अभवत् ।

वेतनप्रवृत्तेः दृष्ट्या अधिकांशप्रदेशेषु वेतनं "मध्यमतः मध्यमपर्यन्तं" गतिना वर्धते, अनेके श्रमिकानाम् उपलब्धतायाः वर्धनेन श्रमस्य कृते न्यूनप्रतिस्पर्धायाः च कारणेन वेतनवृद्धिं मन्दं ज्ञापयन्ति उपर्युक्तं वर्णनं मे-बेज-पुस्तकात् शीतलतरम् अस्ति, यदा वेतनवृद्धिः "प्रायः मध्यमगत्या निर्वाहिता, कतिपयेषु क्षेत्रेषु अधिका मध्यमवृद्धिः" इति उक्तम्

बैंक-वित्तक्षेत्रे अधिकांशप्रदेशेषु उपभोक्तृव्यापारऋणानां माङ्गल्यं दुर्बलम् आसीत्, परन्तु समग्रतया ऋणमागधा मध्यमा एव आसीत्, निक्षेपाणां च किञ्चित् न्यूनता निरन्तरं भवति स्म

ज्ञातव्यं यत् "बेज पुस्तकम्" एआइ प्रौद्योगिक्यां निवेशस्य विस्तारस्य विषये अपि वदति । उपयोगितासम्पर्काः वाणिज्यिक-औद्योगिकक्षेत्रेषु विद्युत्-माङ्गं वर्धमानस्य सूचनां ददति, यत् मुख्यतया कृत्रिम-बुद्धि-प्रौद्योगिक्याः वर्धमान-उपयोगे केन्द्रित-नवीन-विस्तारित-दत्तांश-केन्द्र-परियोजनानां कारणम् अस्ति

आगामिषु अमेरिकीराष्ट्रपतिनिर्वाचनस्य, आन्तरिकनीतेः, भूराजनीतिकसङ्घर्षाणां, महङ्गानि च विषये अनिश्चिततायाः कारणेन आगामिषु षड्मासेषु अर्थव्यवस्थायाः अपेक्षाः मन्दवृद्धाः इति बेज-पुस्तकं चेतयति।

केचन विश्लेषकाः वदन्ति यत् नवीनतमं "बेज पुस्तकम्" दर्शयति यत् अमेरिकादेशे समग्ररूपेण आर्थिकक्रियाकलापः सकारात्मकः एव अस्ति, परन्तु मन्दतायाः लक्षणं दृश्यते। उपभोक्तृव्ययः स्थिरः अस्ति किन्तु न वर्धते, उपभोक्तारः च मूल्यसंवेदनशीलाः अधिकं भवन्ति । अर्थव्यवस्था अद्यापि वर्धमाना अस्ति, परन्तु शनैः शनैः, वृद्धिः स्थगितम् अथवा क्षीणं भवति इति संकेताः वर्धन्ते, "यत् मृदु-अवरोहणस्य सूचनं कर्तुं शक्नोति, परन्तु स्मर्यतां, प्रत्येकं कठिनं अवरोहणं मृदु-अवरोहणेन आरभ्यते" इति

तस्मिन् एव काले अनेके फेडरल् रिजर्व-अधिकारिणः "डोविश" संकेतान् निरन्तरं विमोचयन्ति तेषु फेडरल् रिजर्व-गवर्नर् वालरः अवदत् यत् एतत् तस्य समयस्य समीपं गच्छति यदा न्यूयॉर्क-फेड-अध्यक्षः विलियम-विलियमः, यस्य FOMC इत्यत्र स्थायी मतदानस्य अधिकारः अस्ति तथा च "फेडरल रिजर्वस्य तृतीयः नेता" इति प्रसिद्धः जेम्स् इत्यनेन उक्तं यत् फेडरल् रिजर्वः व्याजदरेषु कटौतीं कर्तुं समीपे अस्ति, परन्तु अद्यापि तत् कर्तुं सज्जः नास्ति अन्तिमेषु मासेषु दत्तांशः उत्साहवर्धकः अस्ति, परन्तु महङ्गानि निरन्तरं मन्दं भवन्ति इति सिद्धयितुं "अधिक" प्रमाणानां आवश्यकता वर्तते ।

बृहत् तूफानः प्रहरति

यस्मिन् दिने फेडरल् रिजर्व्-संस्थायाः बेज-पुस्तकं प्रकाशितम्, तस्मिन् दिने अमेरिकी-शेयर-बजारे सुपर-तूफानस्य सामना अभवत् । समापनपर्यन्तं नास्डैक सूचकाङ्कः २.७७% न्यूनीभूतः भूत्वा १७९९६.९२ अंकाः अभवत्, यत् २०२२ तमस्य वर्षस्य दिसम्बरमासस्य अनन्तरं सर्वाधिकं एकदिवसीयं न्यूनता अभवत्; अभिलेख उच्चतमं स्तरं मारितवान्।


अमेरिकी-शेयर-बजारस्य शीर्ष-दश-स्टॉक-मध्ये, बर्कशायर-नगरं विहाय, यत् "मूल्य-परिवर्तनम्" इति अवधारणाम् आलिंगितवान्, अन्ये नव-स्टॉक-समूहाः सर्वे एनवीडिया, टी.एस.एम.सी एकस्मिन् दिने ६,००० युआन्-अधिकं वाष्पीकरणं जातम् ।

तदतिरिक्तं अमेरिकी अर्धचालकक्षेत्रं सर्वत्र क्षीणं जातम्, फिलाडेल्फिया अर्धचालकसूचकाङ्कः ६.८१% पतितः, मार्च २०२० तः बृहत्तमः एकदिवसीयः न्यूनता, कुलविपण्यमूल्यं च प्रायः ५०० अरब डॉलरं वाष्पितम् तेषु ASML U.S.

वर्तमान समये समूहीकृतप्रौद्योगिकीदिग्गजानां बहूनां धनराशिः त्वरितरूपेण पलायनं भवति तथा च पारम्परिक-ब्लू-चिप्-मूल्यकक्षेत्रे प्रवाहः निरन्तरं भवति, येन डाउ जोन्स औद्योगिकसरासरी प्रवृत्तिः बक कर्तुं नूतनानि उच्चतमानि च मारयितुं धक्कायति।

अमेरिकी-प्रौद्योगिकी-समूहेषु पतनस्य विषये गोल्डमैन-सैक्सस्य वैश्विक-बाजार-विभागस्य प्रबन्धनिदेशकः सामरिक-रणनीतिज्ञः च स्कॉट् रुब्नर् इत्ययं स्पष्टतया अवदत् यत् "अहम् अस्मिन् बिन्दौ न क्रीणामि। एस एण्ड पी ५०० सूचकाङ्कः अग्रिमे समये द केवलं गन्तुं मार्गः अधः अस्ति” इति ।

ग्राहकानाम् कृते स्वस्य नवीनतमे ज्ञापनपत्रे रुब्नर् इत्यनेन उक्तं यत् १९२८ तमे वर्षे गतानां आँकडानां आधारेण १७ जुलै दिनाङ्कः सामान्यतया अमेरिकी-स्टॉक-रिटर्न्-मध्ये एकः मोक्षबिन्दुः भवति ततः अगस्तमासः आगच्छति, सामान्यतया निष्क्रियनिवेशात् म्युचुअल् फण्ड् इत्यस्मात् च बहिर्वाहस्य दुष्टतमः मासः ।

रुब्नर् इत्यनेन उक्तं यत् अभिलेख-उच्चप्रदर्शनस्य श्रृङ्खलायाः अनन्तरं अमेरिकी-शेयर-बजारः दुर्बल-पूञ्जी-प्रवाहस्य जोखिमस्य सम्मुखीभवति, नकारात्मकवार्तासु च दुर्बलः अस्ति सः अपि व्याख्यातवान् यत् अगस्तमासे निष्क्रियनिवेशकानां वा म्युचुअल् फण्ड्-संस्थानां वा कोऽपि प्रवाहः अपेक्षितः नास्ति। प्रवृत्तिनिधिनां अनुसरणं कृत्वा स्थितिः अधिकतमं आकारं प्राप्तवान् अस्ति, यस्य अर्थः अस्ति यत् अग्रे क्रयणस्य स्थानं नास्ति ।

रब्नर् इत्यनेन सम्भाव्य आक्षेपाणां अपि अधिकं खण्डनं कृत्वा "सूचीकृतकम्पनीनां दृढं अर्जनं", "फेडरल् रिजर्वेन व्याजदरेषु कटौती आरब्धा", "ट्रम्पस्य विजयः" इत्यादयः कारकाः विपण्यस्य कृते सकारात्मकाः उत्प्रेरकाः न भविष्यन्ति इति बोधयन् एतेषां घटनानां मूल्यं विपणेन कृतम् अस्ति, तथा च ये बृहत् प्रौद्योगिकी-समूहाः अमेरिकी-समूहान् अभिलेख-उच्चतां प्राप्तुं प्रेरितवन्तः, ते अपि अत्यन्तं उच्च-लाभ-अपेक्षायाः सामनां कुर्वन्ति - अत्र "उच्च" इत्यस्य अर्थः अस्ति यत् वित्तीय-प्रतिवेदनानि अतीव उत्तमाः भवितुमर्हन्ति |.

गोल्डमैन् सैक्सस्य व्यापारदलेन जूनमासस्य आरम्भात् एव एतत् निर्वाहितम् यत् सूचकाङ्काः ग्रीष्मकालीनसुधारस्य मार्गे आसन् यतः ऋतुकाले दुर्बलता, विपण्यस्थापनं, सर्वेषां सुसमाचारानाम् मूल्यं च निर्धारितम् आसीत्

स्रोतः - दलाली चीन

अस्वीकरणम् : डाटाबाओ इत्यस्य सर्वाणि सूचनानि निवेशसल्लाहस्य गठनं न कुर्वन्ति, अतः निवेशस्य सावधानतायाः आवश्यकता वर्तते।

सम्पादकः - हे यु

प्रूफरीडिंग : यांग लिलिन्

दत्तांशनिधिः