समाचारं

बीजिंग कैपिटल एयरलाइन्स् इत्यस्य द्वितीयं ए३३० सर्वमालवाहकविमानं आधिकारिकतया कार्यं प्रविशति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव बीजिंग कैपिटल एयरलाइन्स् इत्यस्य द्वितीयं ए३३० यात्रिकरूपान्तरितं मालवाहकविमानं आधिकारिकतया कार्यान्वितम् अस्ति । अस्य विमानस्य अधिकतमं पेलोड् ६१ टन भवति, दीर्घतमं च ७,८०० किलोमीटर् यावत् भवति । सम्प्रति एतत् ए३३० सर्वमालवाहकविमानं प्रतिमङ्गलवासरे, गुरुवासरे, शनिवासरे च नान्चाङ्गतः नॉर्वेदेशस्य ओस्लोनगरं प्रति उड्डीयते यत् एतत् नार्वेदेशस्य सामन्, बेल्जियमस्य चॉकलेट् इत्यादीनां ताजानां खाद्यानां आयातं करिष्यति, येन नान्चाङ्गः मध्यक्षेत्रे ताजानां खाद्यानां आयातवितरणकेन्द्रं भविष्यति

कथ्यते यत् वर्तमानकाले कैपिटल एयरलाइन्स् इत्यनेन संचालितौ ए३३० सर्वमालवाहकविमानौ प्रतिसप्ताहं लीज, ब्रुसेल्स्, ओस्लो इत्यादिषु स्थानेषु उड्डीयन्ते, यत्र कुलम् १२ गोलयात्रायाः उड्डयनं भवति, दैनिकं उपयोगस्य दरः १५ घण्टाः भवति ताजाः खाद्यानि, वाहनभागाः, तथा च संसाधितप्लास्टिकाः , सटीकयन्त्राणि इत्यादयः समाविष्टाः सन्ति ।

२०२४ तमे वर्षे कैपिटल एयरलाइन्स् सक्रियरूपेण नूतनानां मालवाहकसेवानां विस्तारं करिष्यति यत् मार्केट्-अवकाशान् गृह्णीयात् । उत्पादनं उपभोगं च संयोजयति महत्त्वपूर्णं मार्गं इति नाम्ना विमाननरसद-उद्योगः तीव्रगत्या विकसितः अस्ति, तथा च विपण्यमागधा वर्षे वर्षे वर्धमाना अस्ति कैपिटल एयरलाइन्स् इत्यनेन औद्योगिकशृङ्खलायाः स्थिरीकरणे तथा आपूर्तिशृङ्खलानां सुनिश्चित्यै वायुमालस्य भूमिकायाः ​​पूर्णं भूमिकां दातुं स्वस्य घरेलुमार्गजालस्य तथा बेलीहोल्ड्-ट्रांसशिपमेण्ट्-लाभानां उपरि अवलम्ब्य स्वतन्त्र-सञ्चालन-माल-प्रणाल्याः निर्माणस्य उपक्रमः कृतः, उच्च- कैपिटल एयर कार्गो इत्यस्य सामरिक औद्योगिकव्यवस्थायाः गुणवत्तापूर्णं निर्माणम्।


२०२५ तमे वर्षे कैपिटल एयरलाइन्स् मालवाहकक्षमतायुक्तानि ४ ए३३० विमानानि क्रमशः चालयिष्यति, यत्र २ सर्वमालवाहकविमानाः २ यात्री-मालवाहकविमानाः च सन्ति वार्षिकमालवाहनपरिवहनस्य मात्रा २५,००० टन भविष्यति, येन प्रभावीरूपेण बीजिंग-नगरे परिसरेषु च विमानमालस्य, रसदयानस्य च परिवहनम् ।