समाचारं

१२३०६ इत्यनेन द्वौ नूतनौ सहकारीविमानसेवाः योजिताः, ५०० तः अधिकाः मार्गाः योजिताः

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर पान ज़ीहेंग

१८ जुलै दिनाङ्के जिमु न्यूज इत्यस्य संवाददातारः चीनरेलवेसमूहात् ज्ञातवन्तः यत् यात्रिकाः रेलमार्गे १२३०६ एपीपी इत्यत्र "वायुरेलसंयुक्तपरिवहनं" इति टिकटं क्रेतुं शक्नुवन्ति सिचुआन् एयरलाइन्स्, ज़ियामेन् एयरलाइन्स् इति द्वौ नूतनौ विमानसेवाः योजिताः, ५०० तः अधिकाः मार्गाः च योजिताः सन्ति योजितः ।


समाचारानुसारं चीनरेलवेसमूहेन अद्यैव नागरिकविमाननप्रशासनेन सह "वायुरेल-अन्तरमार्गपरिवहनस्य उच्चगुणवत्ता-विकासस्य प्रवर्धनस्य सामरिकसहकार्यसम्झौते" हस्ताक्षरं कृत्वा वायु-रेल-अन्तर-मार्गस्य कृते "मृदु-संपर्क-सेवानां" कवरेजस्य अधिकं विस्तारः कृतः परिवहनं रेलवे 12306 इत्यनेन सिचुआन एयरलाइन्स् तथा ज़ियामेन् एयरलाइन्स् इत्यनेन सह मिलित्वा रेलवे 12306 एपीपी एयर-रेल इन्टरमोडल परिवहनं प्रति संयुक्तरूपेण विमोचनं कृतम् अस्ति। सिचुआन्-विमानसेवा, ज़ियामेन्-विमानसेवा च अन्तर्जालद्वारा गमनात् अनन्तरं १२३०६ विमान-रेल-संयुक्त-परिवहनस्य कृते ५०० तः अधिकाः मार्गाः उपलभ्यन्ते स्म ।

अधुना यावत् चीन ईस्टर्न् एयरलाइन्स्, एयर चाइना, चाइना साउथर्न एयरलाइन्स्, वसन्त-शरद-विमानसेवा, सिचुआन् विमानसेवा, तथा च क्षियामेन् विमानसेवा ८० घरेलुकेन्द्रनगरेषु १५७ स्थानान्तरणस्थानकं, २४८२ सुलभरेखाः च आच्छादितवन्तः ।

तदतिरिक्तं रेलवे 12306 एपीपी इत्यस्य वायु-रेल-संयुक्त-परिवहन-विभागस्य कार्याणि अपि अनुकूलिताः, तथा च धनवापसी-प्रतिदान-प्रगतेः पृच्छनानि योजिताः, येन धनवापसी-प्रतिदान-प्रगतेः सम्पूर्ण-प्रक्रियायाः प्रगतिः क प्रभा।

(स्रोतः जिमु न्यूज)