समाचारं

इजरायलसैनिकानाम् हस्तेन दुर्व्यवहारस्य अनुभवान् प्यालेस्टिनीजनाः कथयन्ति : नेत्रे बद्धाः, ताडिताः, पशुभोजनं च पोषितवन्तः

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ तमे स्थानीयसमये प्यालेस्टिनी रेड क्रिसेण्ट् सोसायटी इत्यनेन उक्तं यत् इजरायल् इत्यनेन तस्मिन् दिने १३ निरुद्धाः प्यालेस्टिनीजनाः मुक्ताः अभवन् सम्प्रति मध्यगाजापट्टे स्थिते अल-अक्सा-शहीद-अस्पताले १३ जनाः स्वास्थ्यपरीक्षां कुर्वन्ति।

मुक्ताः प्यालेस्टिनीजनाः वदन्ति यत् ते निरुद्धाः आसन्इजरायलदेशात् तेषां अमानवीयव्यवहारः अभवत् ।

१७ दिनाङ्के मुक्ताः १३ प्यालेस्टिनीजनाः जकारिया अपि अन्यतमः आसीत् । जकारिया इत्यनेन उक्तं यत् सः मूलतः ५५ दिवसपूर्वं उत्तरे गाजापट्टे निवसति स्म, यदा सः स्वस्य रोगी पितुः गृहे परिचर्याम् कुर्वन् आसीत् तदा इजरायलसेना सहसा तस्य गृहं भित्त्वा तं नीतवती। इजरायलसेनायाः कृते धारितः सन् सः क्रूरदुर्व्यवहारं प्राप्नोत् इति सः अवदत्।


मुक्तः प्यालेस्टिनी जकारिया - इजरायलस्य टङ्केषु गृहीतस्य क्षणात् एव वयं ताडिताः अभवम । इजरायलीयाः अस्मान् ताडयन्ति स्म, अपमानयन्ति स्म, मूत्रं कृतवन्तः, ताडनानि च निरन्तरं भवन्ति स्म । यदा वयं अन्यस्मिन् स्थाने स्थानान्तरिताः अभवम तदा ते अस्मान् ताडयन्ति अपमानयन्ति स्म, वयं किमर्थं ताडिताः इति अपि न जानीमः । वयं नेत्रे बद्धाः आसन्, ते च तान् न उद्धृतवन्तः यावत् अद्य वयं मुक्ताः न अभवम।५५ दिवसेषु निरोधस्य कालखण्डे अहं हस्तकपाटं कृत्वा, नेत्रे बद्धं, निद्रां कर्तुं असमर्थः च आसम्अन्नं सर्वं पशूनां आहारं भवति, भवन्तः तत् खादन्ति वा न वा इति कस्यचित् चिन्ता नास्ति।


अन्यः मुक्तः प्यालेस्टिनीदेशीयः सैदः अवदत् यत् सः ७० दिवसपूर्वं गाजा-पट्टिकायां इन्डोनेशिया-देशस्य चिकित्सालयात् इजरायल-सैनिकैः अपहृतः आसीत् । इजरायलसेनायाः निरुद्धानां प्यालेस्टिनीजनानाम् स्थितिः भयंकरः अस्ति इति सः अवदत्।केचन जनाः उन्मत्ताः अभवन्, बहवः आहताः, रोगिणः च जनानां परिचर्या कर्तुं न शक्यते, सः कल्पयितुं न शक्नोति यत् ते प्यालेस्टिनीजनाः अद्यापि इजरायल्-देशेन निरुद्धाः अस्मिन् क्षणे कीदृशं यातनाम् अनुभवन्ति |.


मुक्तः प्यालेस्टिनी अवदत् - केचन जनाः उन्मत्ताः सन्ति, ते स्वयमेव मूत्रं कुर्वन्ति। तत्र रोगिणः जनाः, अङ्गविच्छिन्नाः च आसन्, ते पार्श्वे क्षिप्ताः आसन्, तेषां औषधं न प्राप्यते स्म, ते क्रन्दन्ति स्म। रात्रौ, २.इजरायलीयाः श्वानान् आनयन्ति स्म, मरिचस्प्रे इत्यनेन अस्मान् सिञ्चन्ति स्म, प्रतिरात्रं अस्मान् आघातं कुर्वन्ति स्म ।


तथ्याङ्कानि दर्शयन्ति यत् गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य इजरायल्-देशेन प्रायः ४,००० प्यालेस्टिनी-जनाः निरुद्धाः सन्ति, अधुना यावत् केवलं प्रायः... १५०० जनाः मुक्ताः, परन्तु इजरायल्-देशः रेडक्रॉस् इत्यादीनां मानवीयसङ्गठनानां निरोधितानां दर्शनं कर्तुं न अस्वीकृतवान् । पूर्वं कतिपयेषु मीडिया-समाचारेषु दावितं यत् निरुद्धानां प्यालेस्टिनी-जनानाम् यातनाः अन्ये च दुर्व्यवहाराः कृताः इति, इजरायल्-देशेन तत् अङ्गीकृतम् ।

(CCTV News Client) ९.