समाचारं

अमेरिकीविमानव्यवस्थायां ये सुविधाः “रोगेण कार्यं कुर्वन्ति” तेषां चतुर्थांशः न्यूनातिन्यूनं ५० वर्षाणि पुराणः अस्ति

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग यी] अमेरिकीविमानउद्योगः काङ्ग्रेसेन आग्रहं करोति यत् सः "उपेक्षित" विमाननसुविधानां समस्यायाः समाधानं करोतु।

१६ तमे दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं प्रमुखाः अमेरिकीविमानसङ्गठनानि श्रमिकसङ्घाः च संघीयविमानप्रशासनस्य (FAA) सुविधानां कृते धनस्य निरन्तरं अभावं सम्बोधयितुं काङ्ग्रेस-पक्षे आग्रहं कुर्वन्ति अमेरिकन एयरलाइन्स्, एरोस्पेस् इण्डस्ट्रीज एसोसिएशन, यू.एस. ते चेतयन्ति यत् वित्तपोषणस्य अभावस्य निवारणे असफलतायाः अर्थः अस्ति यत् अमेरिकीविमान-उद्योगः अकुशलतया कार्यं करोति, यस्य नकारात्मकः प्रभावः यात्रिकाणां अन्येषां च सैन्य-उपयोक्तृणां उपरि भविष्यति |.

संयुक्तपत्रे उक्तं यत् सर्वेषां एफएए-सुविधानां चतुर्थांशः ५० वर्षाणि वा अधिकानि सन्ति, न्यूननिवेशस्य प्रभावः च "स्पष्टः भवति" इति । गतवर्षस्य जनवरीमासे एफएए-संस्थायाः पायलट्-सचेतना-दत्तांश-प्रणाल्यां विफलतायाः कारणात् अमेरिका-देशस्य अन्तः विमानयानानि अस्थायीरूपेण स्थगितानि आसन् । यद्यपि पश्चात् निलम्बनस्य उपायाः हृताः तथापि दशसहस्राणि विमानयानानि प्रभावितानि अभवन् ।

विनाशकारीव्यवस्थायाः विफलतायाः एकवर्षेण अनन्तरं सुविधायाः वृद्धावस्थायाः समस्या अनवधानं भवति । पूर्वस्मिन् स्वतन्त्रे प्रतिवेदने सूचितं यत् FAA इत्यस्य विमानयाननियन्त्रणसुविधायाः छतम् लीकं भवति, तापन-वातानुकूलन-प्रणाली क्षतिग्रस्ता अस्ति, रडार-निरीक्षण-व्यवस्था च पुरातना अस्ति, अतः यथाशीघ्रं प्रतिस्थापयितुं शक्यते यथा अरबौ डॉलरः तथापि सर्वथा खतरनाकानां घटनानां श्रृङ्खला अभवत् तदनन्तरं "तत्काल कार्यवाही" कर्तव्या ।

वृद्धावस्थायाः सुविधानां अतिरिक्तं अमेरिकीविमानउद्योगं अपि कर्मचारिणां अभावः पीडयति । एफएए इच्छति यत् काङ्ग्रेसः अधिकाधिकं २००० विमानयाननियन्त्रकाणां नियुक्त्यर्थं धनं ददातु। विमानयाननियन्त्रकाणां निरन्तरं अभावेन विमानविलम्बः जातः, यत्र विद्यमानाः कर्मचारीः प्रायः सप्ताहे षड्दिनानि कार्यं कुर्वन्ति यत् तेषां अभावस्य पूर्तिः भवति

अस्मिन् वर्षे मार्चमासे अमेरिकीराष्ट्रपतिः बाइडेन् २०२५ तः आरभ्य आगामिषु पञ्चवर्षेषु ८ अरब अमेरिकीडॉलर् निवेशं कर्तुं प्रस्तावम् अयच्छत् यत् २० अधिकानि वृद्धानि विमानयाननियन्त्रणसुविधानि ३७७ प्रमुखाणि रडारप्रणाल्यानि च प्रतिस्थापयितुं आधुनिकीकरणं वा कर्तुं शक्नोति।