समाचारं

बोहाई-सागरात् शुभसमाचारः आगच्छति यत् फुजियन्-जहाजः वाहक-आधारित-विमान-परीक्षणं सम्पन्नं कृतवान् स्यात्, सेवायां प्रवेशस्य एकं पदं समीपे अस्ति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/भ्राता हा

चीनदेशः सम्प्रति अतीव तीव्रसङ्घर्षस्य स्थितिं प्राप्नोति। प्रत्येकं जहाजं प्रतिमासं परीक्षणार्थं समुद्रं गच्छति, तस्य वेगः च तृतीयसमुद्रपरीक्षणपदे बहिः जगतः महत् ध्यानं आकर्षितवान्, उपग्रहचित्रेषु ज्ञातं यत् फुजियन्-जहाजस्य डेक्-मध्ये रोमाञ्चकारी-नवीन-प्रवृत्तयः आसन्

(फुजियान-जहाजस्य प्रथमः समुद्र-परीक्षणः)

अद्यैव अन्तर्जालमाध्यमेषु प्रकाशितस्य उपग्रहचित्रस्य समुच्चयः दर्शयति यत् बोहाई खाते समुद्रपरीक्षां कुर्वतः फुजियान-नौकायाः ​​डेक् मध्ये,वाहक-आधारित-विमानम् इति शङ्कितः एकः आकृतिः प्रादुर्भूतः , तथा प्रथमक्रमाङ्कस्य विद्युत्चुम्बकीयगुलेलस्य उपयोगेन निष्कासनपरीक्षां कृतवान् ।केचन प्रेक्षकाः अस्य अर्थः इति मन्यन्तेअस्मिन् समुद्रपरीक्षणे फुजियन्-जहाजेन वाहक-आधारित-विमानस्य उड्डयन-परीक्षा कृता इति संभावना अस्ति ।

अतः पूर्वं अन्येषु उपग्रहचित्रेषु ज्ञातं यत् पृष्ठतः बहुविमानाः फुजियन्-जहाजस्य समीपं गत्वा अवरोहणमार्गे प्रविशन्ति इव दृश्यन्ते स्म ।सम्भवतः वाहक-आधारितं विमानं परीक्षणार्थं जहाजं अवतरत् वा परितः गतं वा, यत्र J-15 युद्धविमानानि तथा च प्रायः 25 मीटर् पक्षविस्तारयुक्तं विशालं वाहक-आधारितं विमानं च अस्ति, यत् पौराणिकं "Kongjing-500" पूर्वचेतावनीविमानं भवितुम् अर्हति

किं फूजियान्-जहाजः वास्तवमेव महत्त्वपूर्णं वाहक-आधारितं विमानस्य उड्डयन-अवरोहण-परीक्षणं एतावत् शीघ्रं सम्पन्नवान्? किं फुजियन्-नौका प्रसवार्थं सज्जम् इति अर्थः ?

(उपग्रहचित्रेषु फुजियन्-नौकायाः ​​डेक् मध्ये शङ्कितानि वाहक-आधारितानि विमानानि दृश्यन्ते)

यदा फुजियान्-युद्धपोतं तृतीयवारं समुद्रं गतः तदा कश्चन तस्य डेक्-उपरि निरुद्धौ जे-१५-विमानद्वयस्य छायाचित्रं गृहीतवान् । तस्मिन् समये केचन जनाः एतत् पूर्णपरिमाणं प्रतिरूपं मन्यन्ते स्म, परन्तु अन्ये मन्यन्ते स्म यत् एतत् जहाजद्वीपस्य पार्श्वे तैल-टैंकर-वाहनानि निरुद्धानि आसन्, येषां उपयोगेन वाहक-आधारित-विमानं ईंधनं पूरयितुं शक्यते स्म परीक्षणविमानयानानि।

परन्तु अद्यापि लघुसमस्या अस्ति यत् फूजियन-नौका तृतीयवारं समुद्रं गतं तदा डेक्-मध्ये अवरोधक-केबलैः सुसज्जितम् आसीत् इति the Fujian ship conducted a flight test of carrier-based aircraft , तथा च वाहक-आधारित-विमानस्य स्पर्श-जहाजस्य गमन-परीक्षा, परन्तु सम्पूर्णं वाहक-आधारित-विमानस्य उड्डयन-अवरोहण-परीक्षणं न कृतम्, यत् भवितुम् अर्हति अग्रिमस्य समुद्रपरीक्षायाः मुख्यविषयः।

(फुजियन्-नौका तृतीयवारं समुद्रं गच्छन् वाहक-आधारित-विमानं, तैल-टैङ्कर् च वहति स्म)

निर्माता नौसेना च एतादृशी व्यवस्थां करिष्यन्ति इति वस्तुतः अवगम्यते । अमेरिकीसैन्यस्य विमानवाहकानाम् उपयोगस्य अनुभवात् न्याय्यं चेत्,विमानवाहकस्य उड्डयनं अवतरणं च सर्वाधिकं भयङ्करं चरणं भवति, अवरोहणस्य जोखिमः च उड्डयनात् बहु अधिकः भवति ।;सम्प्रति अमेरिकीविमानवाहक-आधारित-विमानाः उड्डयनसमये स्वचालित-उड्डयन-विधिं उपयोक्तुं शक्नुवन्ति, परन्तु अवरोहणकाले पायलट्-द्वारा हस्तचलितरूपेण संचालिताः भवितुमर्हन्ति ।

अतः तृतीयसमुद्रपरीक्षणकाले प्रथमं तुल्यकालिकरूपेण सुरक्षितं वाहक-आधारितं विमान-उड्डयन-परीक्षणं कृतम्, परीक्षण-विमानचालकाः च भ्रमण-माध्यमेन विमानवाहक-डेकस्य वातावरणेन परिचिताः अभवन्, ततः चतुर्थे समुद्र-परीक्षणे एकः सम्पूर्णः उड्डयनपरीक्षा अभवत् ।

(वाहक-आधारितविमानानाम् अवरोहण-चरणस्य समये जोखिमः अधिकः भवति)

परन्तु स्थितिः किमपि न भवतु, फुजियन्-जहाजः तृतीयसमुद्रपरीक्षणस्य समये वाहक-आधारित-विमान-प्रकल्पस्य परीक्षणं आरब्धवान्, यत् पूर्वमेव "सुपर-फास्ट" इति मन्यते अस्माकं प्रथमं विमानवाहकं जहाजं लिओनिङ्ग् इति जहाजं २०१३ तमस्य वर्षस्य सितम्बरमासे प्रथमं समुद्रीयपरीक्षणं कृतवान्, नवम्बर् २०१४ तमे वर्षे एव प्रथमं वाहक-आधारितं विमानं उड्डीय अवतरत्, यस्य अवधिः एकवर्षात् अधिकः आसीत् परीक्षणं केवलं कतिपयेषु मासेषु कर्तुं शक्यते, येन अस्माकं सैन्यस्य विमानवाहकयुद्धव्यवस्थायां अधिकाधिकं सुधारः कृतः इति अधिकं सिद्धं भवति ।

अतः अपि महत्त्वपूर्णं यत्वाहक-आधारितं विमानं फुजियन्-जहाजे उड्डयन-अवरोहण-परीक्षां सम्पन्नं कर्तुं शक्नोति, यस्य अर्थः अस्ति यत् विमानवाहकस्य महत्त्वपूर्णा प्रणाली विमानन-युद्ध-व्यवस्था स्वीकृतिं उत्तीर्णा अस्ति, अपि च तस्य अर्थः अस्ति यत् फुजियन्-जहाजः मूलतः मिलति सैनिकेभ्यः प्रसवस्य शर्ताः।;

(चीन-नौसेनायाः विकासे फुजिया-नौका महत्त्वपूर्णं माइलस्टोन् अस्ति)

अस्माकं नौसेनायाः विमानवाहक-युद्ध-व्यवस्थायाः सुधारेण विमानवाहक-युद्ध-क्षमतायाः निरन्तरं सुदृढीकरणेन च चीनीय-नौसेना स्वस्य सामरिक-परिवर्तनं सफलतया साकारं करिष्यति इति वयं मन्यामहे |.वैश्विकस्तरस्य अवहेलना कर्तुं न शक्यते इति समुद्रीबलं भवन्तु . एकस्मिन् दिने वयं विश्वस्य प्रमुखेषु नौकायानमार्गेषु अस्माकं बेडान् विश्वशान्तिं निर्वाहयन्तं द्रक्ष्यामः!