समाचारं

बाइडेन् कथयति यत् हैरिस् अमेरिकादेशस्य राष्ट्रपतिः भवितुम् अर्हति, अगस्तमासे च वैन्स् इत्यस्य विरुद्धं सा सामना करिष्यति!

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाइडेन् वा ट्रम्पः वा अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः भवतु, तत् प्रतीकं भवति यत् कश्चन युगः व्यतीतुं प्रवृत्तः अस्ति।

पाठ |

जुलैमासस्य १६ दिनाङ्के सीएनएन-संस्थायाः प्रतिवेदनानुसारं अमेरिकीराष्ट्रपतिः बाइडेन् एकस्मिन् भाषणे अवदत् यत् -

हैरिस् न केवलं महान् अमेरिकन उपराष्ट्रपतिः अस्ति;

सः भविष्ये अमेरिकादेशस्य राष्ट्रपतिः अपि भवितुम् अर्हति ।

रिपब्लिकनपक्षेण मिलवॉकीनगरे ट्रम्पं राष्ट्रपतिपदस्य उम्मीदवारत्वेन, वैन्सस्य च उपराष्ट्रपतिपदस्य उम्मीदवारत्वेन आधिकारिकतया नामाङ्कनस्य अनन्तरं डेमोक्रेटिकपक्षस्य आधिकारिककार्यक्रमानुसारं तस्य राष्ट्रियसम्मेलनं अगस्तमासस्य १९ तः २१ पर्यन्तं भविष्यति। तस्मिन् समये डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य उपराष्ट्रपतिपदस्य च आधिकारिकरूपेण घोषणा भविष्यति।

1

बाइडेन् अस्मिन् क्षणे मीडियानां समक्षं डींगं मारयति स्म यत् तस्य उपराष्ट्रपतिः हैरिस् भविष्ये अमेरिकीराष्ट्रपतिः भवितुम् अर्हति इति अभ्यर्थी अग्रिमम् .

एकतः रिपब्लिकन-राष्ट्रिय-सम्मेलने ट्रम्प-वैन्स्-योः भागीदारत्वेन घोषणायाः एषा प्रारम्भिकप्रतिक्रिया अस्ति;

अपरपक्षे डेमोक्रेटिकपक्षस्य अन्तः बाइडेन्विरोधिशक्तयः नियन्त्रयितुं अपि एषः उपायः अस्ति ।

रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उपराष्ट्रपतिपदस्य च उम्मीदवारानाम् घोषणायाः अनन्तरं यदि डेमोक्रेटिकपक्षस्य कार्यसूचना अनुसृता भवति तर्हि रिपब्लिकनपक्षस्य अपेक्षया प्रायः एकमासपश्चात् दलस्य राष्ट्रपतिपदस्य उपराष्ट्रपतिपदस्य च उम्मीदवारस्य प्रारम्भः भविष्यति

निर्वाचनस्थितिं पश्यन् ट्रम्प-बाइडेन्-योः प्रथम-टीवी-विमर्शात् पूर्वं डेमोक्रेटिक-पक्षस्य बाइडेन्-पक्षस्य किञ्चित् लाभः इव आसीत् । यथा, ट्रम्पस्य "हुश मनी" प्रकरणस्य प्रतिक्रियारूपेण प्रासंगिकाः अमेरिकीविभागाः यथाशीघ्रं "ट्रम्पं न्यायालयं प्रति आनेतुं" उत्सुकाः वधस्य प्रचारं कृतवन्तः ननु निर्णायकमण्डलेन शीघ्रमेव किमपि घोषितं, अपि च जुलैमासे ट्रम्पस्य दण्डस्य घोषणां कर्तुं दावान् अकरोत् ।

परन्तु टीवी-विमर्शस्य प्रथमपरिक्रमेण बाइडेनस्य पराजयः नग्ननेत्रेण दृश्यते स्म, गोलीकाण्डस्य घटनायाः कारणेन ट्रम्पस्य लोकप्रियता च उच्छ्रितवती, डेमोक्रेटिक-पक्षे महत् दबावः अनुभूतः

रिपब्लिकन-राष्ट्रिय-सम्मेलने ट्रम्पः स्वस्य उपपदस्य उम्मीदवारस्य घोषणां कृतवान् वस्तुतः अयं उम्मीदवारः मूलतः पेन्सिल्वेनिया-नगरे स्थानीयसमये घोषितः भवितुम् अर्हति स्म तथापि घटनास्थले उच्चैः गोलीकाण्डः अभवत् : जूतान् अन्विष्य सः मञ्चस्य अधः कूर्दितवान् यत् सः एतावत् लज्जितः अभवत् यत् सः केवलं स्वस्य उपनिदेशकस्य घोषणां स्थगयितुं शक्नोति स्म।

तथापि यदा ट्रम्पः वैन्स् इत्यस्य भागीदारत्वेन घोषितवान् तदा केचन बहिःस्थजनाः आश्चर्यचकिताः अभवन् । "हिल्बिली एलेजी" इत्यस्य लेखकः एकदा ट्रम्पस्य विरुद्धं अग्रणी आसीत् । इदानीं न जानामि किमर्थम्, ट्रम्पः तं चिनोति स्म?

यदि डेमोक्रेटिक-दलः स्वस्य कार्यसूचनाम् अनुसरति तर्हि एकमासात् परं ट्रम्प-वैन्स्-योः संयोजनेन न ज्ञास्यति यत् ते सम्पूर्णे अमेरिका-देशे कियत् मतं प्राप्नुयुः |. अत एव बाइडेन् हैरिस् इत्यस्य मुक्ततया प्रशंसाम् अकरोत्, परन्तु वस्तुतः सः पूर्वमेव घोषितवान् यत् हैरिस् तस्य उपनिदेशकः भविष्यति इति ।

चतुर्वर्षपूर्वं यदा ट्रम्पः सत्तां प्राप्तवान् तदा पेन्सः अमेरिकादेशस्य उपराष्ट्रपतिः आसीत् । परन्तु "किङ्ग् जिन् आर्मी" इत्यस्य कैपिटल-पर्वतस्य कब्जायाः घटनायां स्पष्टम् आसीत् यत् पेन्स् इत्यनेन संस्थापनस्य रक्षणं कृत्वा ट्रम्पः परित्यक्तः अधुना ट्रम्पस्य सेनापतिपरिवर्तनं स्वस्य आचरणशैल्या सह सङ्गतम् अस्ति ।

हैरिस् इत्यनेन सह बाइडेन् इत्यस्य निरन्तरं सहकार्यं दर्शयति यत् सः तत् सुरक्षितं क्रीडितुं इच्छति।

2

बाइडेन् ट्रम्पः च द्वौ अपि वृद्धौ स्तः। विशेषतः बाइडेन्, यः ८० वर्षाणाम् अधिकः अस्ति । अतः प्रथमचरणस्य टीवी-विमर्शस्य अनन्तरं डेमोक्रेटिक-दलस्य अन्तः "तेषां पूजां परिवर्तयितुं" निरन्तरं चर्चा भवति स्म । तत्र अपि बहुधा नेत्रयोः आकर्षकसंयोजनानि सूचीबद्धानि सन्ति ।

तेषु सर्वाधिकं दृष्टिगोचरं "महिलासंयोजनम्" अस्ति यस्मिन् पूर्वराष्ट्रपतिः ओबामा इत्यस्य पत्नी मिशेलः नेता, हैरिस् च उपनिदेशकः अस्ति ।

एतस्याः परिस्थितेः सम्मुखे बाइडेन् कानिचन टिप्पण्यानि अकरोत् ।

अमेरिकीमाध्यमानां समाचारानाम् उद्धृत्य बाइडेन् इत्यनेन अपि उक्तं यत् यदि सः निवृत्तेः निर्णयं करोति तर्हि हैरिस् तस्य उत्तराधिकारी भवितुं सर्वाधिकं योग्यः व्यक्तिः भविष्यति।

अस्य अर्थः अस्ति यत् बाइडेन् इत्यस्य मते हैरिस् तस्य उत्तराधिकारी अभवत् ।

वस्तुतः बाइडेन् एतादृशी घोषणां न करोति चेदपि हैरिस् इत्यस्य किमपि कार्यं न भविष्यति।

योजनानुसारं डेमोक्रेटिकपक्षस्य रिपब्लिकनपक्षस्य च मध्ये अन्यः टीवी-विमर्शः अगस्तमासस्य १३ दिनाङ्के स्थानीयसमये भविष्यति। वादविवादे भागं गृहीतवन्तौ पक्षौ हैरिस्, वैन्स् च आस्ताम् ।

अस्मात् द्रष्टुं न कठिनं यत् डेमोक्रेटिकपक्षस्य योजनायां हैरिस् प्रायः उपराष्ट्रपतिपदस्य उम्मीदवारः एव अस्ति ।

हैमामा वक्तुम् इच्छति यत् यदि डेमोक्रेटिक-दलः वास्तवमेव हैरिस्-इत्यस्य नामाङ्कनं करोति तर्हि तेषां किमपि कर्तुं न शक्यते इति।

यथा "मुष्टयः युवाभ्यः भीताः, यष्टयः च वृद्धवृकेभ्यः भीताः" इति । गदः गजः च इति द्वयोः दलयोः प्रत्येकस्य "पुराणवृकाः" सन्ति, अर्थात् ट्रम्पः बाइडेन् च परस्परं विरुद्धं युद्धं कुर्वतः, परन्तु उपराष्ट्रपतिपदस्य उम्मीदवारानाम् विषये किम्?

ट्रम्पः सहस्राणां विकल्पानां मध्ये चयनं कुर्वन् आसीत् इव, सः ओहायो-नगरस्य रिपब्लिकन-सीनेटरः वैन्स्-इत्यस्य चयनं कृतवान् यः तस्य विरुद्धं विद्रोहं कृतवान् आसीत्, १९८० तमे दशके जन्म प्राप्य सः निःसंदेहं "कठोर-कोर-लाल-कण्ठ-कृषकः" इति स्वस्य पृष्ठभूमिं प्रति आडम्बरं गृहीतवान् " किञ्चित् प्रशिक्षणं च कृत्वा सः तस्य विरोधं कृतवान् । ट्रम्पर्-जनाः ट्रम्प-समर्थकाः अभवन् ।

वैन्सस्य "मुष्टिः" अत्यन्तं युवा इव दृश्यते।

डेमोक्रेटिकपक्षेण विशेषतः बाइडेन् इत्यनेन कथं प्रतिक्रिया कर्तव्या ?

वयं उपयुक्तं युवकं न प्राप्नुमः यथा, कैलिफोर्निया-राज्यपालः न्यूसमः वस्तुतः प्रायः ६० वर्षीयः अस्ति ।

बाइडेन् केवलं सामान्यबुद्धेः विरुद्धं गन्तुं शक्नोति, भारतीया महिला हैरिस् इत्यनेन सह सहकार्यं कर्तुं निरन्तरं चयनं कर्तुं शक्नोति।

"महिलापत्रम्" "अल्पसंख्यकपत्रम्" च द्वौ अपि यस्मिन् डेमोक्रेटिकपक्षः कुशलः अस्ति । परन्तु इदानीं यदा स्पष्टं जातं यत् ट्रम्पः आक्रमणं जप्तवान् अस्ति तथा च तस्य विषये महतीं कोलाहलं कर्तुं शक्नोति तदा किं डेमोक्रेटिकपक्षः एतादृशं कार्यं करोति चेत् पूर्ववत् प्रभावी परिणामं प्राप्तुं शक्नोति वा? अपि प्रतीक्ष्य पश्यतु।

अगस्तमासस्य १३ दिनाङ्के हैरिस्-वैन्स्-योः मध्ये भवितुं शक्नुवन्तः वादविवादस्य अतिरिक्तं सेप्टेम्बरमासे अस्य अमेरिकीराष्ट्रपतिनिर्वाचनस्य द्वितीयस्य टीवी-विमर्शस्य अपि अस्माभिः प्रतीक्षा कर्तव्या |.

यदि अन्यत् किमपि न भवति तर्हि अद्यापि बाइडेन्-ट्रम्पयोः मध्ये वादविवादः भविष्यति। यदि डेमोक्रेटिक-दलस्य अन्तः पूजा-परिवर्तनस्य चर्चा भवति चेदपि बाइडेन् सर्वथा न क्षीणः भविष्यति अन्ततः सः अद्यापि अमेरिका-देशस्य वर्तमानः राष्ट्रपतिः अस्ति, अतः डेमोक्रेटिक-दलः किञ्चित्कालं यावत् तस्य किं कर्तुं शक्नोति।

वस्तुतः बाइडेन् वा ट्रम्पः वा अमेरिकादेशस्य राष्ट्रपतित्वेन निर्वाचितः भवतु, तत् प्रतीकं भवति यत् कश्चन युगः व्यतीतुं प्रवृत्तः अस्ति।

ते अतिवृद्धाः सन्ति!

3

किञ्चित्पर्यन्तं : १.

यदि बाइडेन् निर्वाचने विजयं प्राप्नोति तर्हि हैरिस् विशेषतया कार्यभारग्रहणाय सज्जः भवितुम् अर्हति ।

यदि ट्रम्पः निर्वाचने विजयं प्राप्नोति तर्हि वैन्स् विशेषतया विजयं प्राप्तुं सज्जः भविष्यति।

यद्यपि प्रासंगिक अमेरिकीकायदानानुसारं राष्ट्रपतिः किमपि घटते चेत् उपराष्ट्रपतिः कार्यभारं ग्रहीतुं सज्जः भवितुमर्हति, परन्तु बाइडेन्-ट्रम्पयोः अतिवृद्धत्वात् एषा स्थितिः अधिका यथार्था अभवत्

जगतः कृते न्यूनातिन्यूनम् अस्मिन् स्तरे हैरिस्, वैन्स् च न्यूनीकर्तुं न शक्यन्ते । विशेषतः वैन्सः विशेषतया परिपक्वः राजनेता नास्ति सः ट्रम्पविरोधी, ट्रम्पसमर्थकः च इति मध्ये डोलति।

अतः भविष्ये सः स्थितिं मूल्याङ्कयिष्यति वा, अथवा विविधान् अप्रत्याशितविकल्पान् करिष्यति वा?

तथा च हैरिस् इत्यस्य तुलने वैन्स् एकः नवीनः अस्ति यः विशिष्टः अस्ति। अस्माभिः तस्य गहनतया अध्ययनं कर्तव्यम्...