समाचारं

विदेशमाध्यमाः : यदा रूसीविदेशमन्त्री सुरक्षापरिषदे वदति स्म तदा द्वौ "इजरायलप्रतिनिधिमण्डलस्य अतिथयः" नारान् उद्घोषयन्तौ, जखारोवाः च व्यत्यययितुं प्रयतितवन्तौ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] RIA Novosti, TASS इत्यादिभ्यः अनेकेभ्यः रूसीमाध्यमेभ्यः प्राप्तानां समाचारानुसारं यदा रूसस्य विदेशमन्त्री लाव्रोवः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सत्रे १७ तमे स्थानीयसमये वदति स्म तदा द्वौ महिलाः उत्थाय नारान् उद्घोषयितुं प्रयत्नरूपेण आरब्धवन्तौ तस्य वाक् व्यत्ययम् । तस्य प्रतिक्रियारूपेण संयुक्तराष्ट्रसङ्घस्य महासचिवः प्रवक्ता डायरिक्, रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा च तस्मिन् दिने पश्चात् पृथक् प्रतिक्रियां दत्तवन्तौ ।

आरआईए नोवोस्टी इत्यस्य अनुसारं संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् मध्यपूर्वस्य स्थितिविषये १७ तमे स्थानीयसमये एकां समागमं कृतवती यदा लावरोवः सभायां वदति स्म तदा सम्मेलनभवने द्वौ महिलाः उत्थाय नारान् उद्घोषयितुं आरब्धवन्तौ। लावरोवः न अवगतवान् यत् ते किं उद्घोषयन्ति स्म। किं मन्यसे?" किं इच्छसि?" समाचारानुसारं ततः सुरक्षाकर्मचारिणः महिलाद्वयं सभायाः बहिः गन्तुं पृष्टवन्तः।

स्थानीयसमये १७ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः समागमः अभवत् ।स्रोतः : RIA Novosti विडियो स्क्रीनशॉट्

TASS इति समाचारसंस्थायाः अनुसारं तस्मिन् दिने पश्चात् एकस्मिन् पत्रकारसम्मेलने दुजारिक् इत्यनेन उक्तं यत् एतयोः महिलायोः "प्रतिनिधिमण्डलस्य अतिथिः" अस्ति, तयोः व्यवहारः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः नियमानाम् उल्लङ्घनं करोति इति यदा पृष्टः यत् "एतयोः महिलायोः कस्य प्रतिनिधिमण्डलस्य" इति तदा दुजारिक् अवदत् यत्, "अहं अवगच्छामि यत् ते इजरायल-प्रतिनिधिमण्डलेन पञ्जीकृताः आसन्" इति ।

स्थानीयसमये १७ तमे दिनाङ्के डिजारिक् पत्रकारसम्मेलने प्रश्नानाम् उत्तरं दत्तवान् ।स्रोतः : संयुक्तराष्ट्रसङ्घस्य यूट्यूब-खातेन प्रकाशितस्य विडियोतः स्क्रीनशॉट्

आरआईए नोवोस्टी इत्यनेन उक्तं यत् उपर्युक्तघटनायाः विषये जखारोवा इत्यनेन १७ दिनाङ्के सामाजिकमञ्चे टेलिग्राम इत्यत्र प्रकाशितं यत् सभायां केचन जनाः मन्यन्ते यत् एतौ महिलाद्वयं प्यालेस्टाइन-देशस्य समर्थने नारां घोषयति, अन्ये तु बन्धकानाम् मुक्तिं कर्तुं उद्घोषयन्ति इति मन्यन्ते। नारा। "यदि भवान् मन्यते यत् उपद्रवकारिणः संयुक्तराष्ट्रसङ्घस्य मुख्यालयं भित्त्वा प्रविष्टवन्तः तर्हि भवान् भ्रष्टः अस्ति। वस्तुतः ते विशेषतया इजरायलस्य स्थायीमिशनेन (संयुक्तराष्ट्रसङ्घस्य) जयजयकारं कर्तुं आमन्त्रिताः आसन्। संयुक्तराष्ट्रसचिवालयेन एतस्य पुष्टिः कृता, तान् 'इजरायली' इति उक्तवान् प्रतिनिधिमण्डलस्य अतिथयः' जखारोवा द्वयोः महिलायोः कार्ययोः "मूर्खता" "प्रतिउत्पादक" च इति उक्तवती - बहवः जनाः भूलवशं मन्यन्ते स्म यत् ते प्यालेस्टाइनस्य समर्थनं कुर्वन्ति इति।

जखारोवा, आँकडा मानचित्र, स्रोत: रूसी विदेशमन्त्रालयस्य वेबसाइट्

"संयुक्तराष्ट्रसङ्घस्य इजरायलस्य मिशनस्य व्यवहारः बहुभिः जनाभ्यः बहुभ्यः संशयं जनयति यत् देशस्य स्थायी मिशनस्य कर्मचारी प्रायः कूटनीतिककार्यं प्रहसनरूपेण परिणमयति।

तदतिरिक्तं तस्मिन् दिने संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः सत्रे इजरायलस्य बन्धकानां मुक्तिं आह्वयन्तौ महिलाद्वयं नारान् उद्घोषयन्तौ इति १७ दिनाङ्के टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​समाचारः समाचारानुसारं संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीमिशनेन टिप्पणीयाः अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता।