समाचारं

चीनदेशे जर्मनकम्पनीभिः उत्पादितानां विद्युत्वाहनानां शुल्कं यूरोपीयसङ्घः न्यूनीकरोति वा? विशेषज्ञाः - अद्यापि “कार्यं कर्तुं स्थानं” अस्ति ।

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जर्मनीदेशे ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददाता नी हाओ ग्लोबल-टाइम्स्-संस्थायाः विशेषसम्वादकः आओकी] रायटर्-पत्रिकायाः ​​उद्धृत्य १६ दिनाङ्के अस्य विषये परिचितयोः जनानां उद्धृत्य उक्तं यत् यूरोपीय-आयोगेन फोक्सवैगन-सङ्घस्य कृते अनुरोधः जारीकृतः अस्ति तथा च...बीएमडब्ल्यू चीनदेशे जर्मनकम्पनीद्वयेन निर्मितानाम् विद्युत्वाहनानां आयातशुल्कं न्यूनीकर्तुं विचारयितुं शक्नोति इति आटोमोबाइल इत्यनेन वार्ता प्रकाशिता। विषये परिचितजनानाम् अनुसारं यूरोपीय-आयोगः द्वयोः वाहननिर्मातृयोः तथाकथितयोः "साझेदारी" इति वर्गीकृत्य चीनदेशे निर्मितानाम् तेषां मॉडल्-मध्ये २०.८% अस्थायी प्रतिकारशुल्कं आरोपयितुं इच्छति विषये परिचितौ सूत्रौ रायटर् इत्यस्मै अवदन् यत् प्रकरणस्य संवेदनशीलतायाः कारणात् अद्यापि निर्णयः अन्तिमरूपेण न निर्धारितः।

यूरोपीयआयोगेन पूर्वं घोषितं यत् अस्य मासस्य ५ दिनाङ्कात् आरभ्य चीनदेशस्य त्रयः कारकम्पनयः येषां नमूनानि गृहीताःBYDशुभम्एसएआईसी तथा एसएआईसी इत्येतयोः कृते प्रयोज्यः अस्थायी प्रतिकारदराः क्रमशः १७.४%, १९.९%, ३७.६% च सन्ति ये अन्वेषणे सहकार्यं कृतवन्तः परन्तु नमूनानि न गृहीताः, तेषां कृते २०.८% अस्थायी प्रतिकारः करणीयः भविष्यति दरः ३७.६% अस्ति ।

रायटर्-पत्रिकायाः ​​१६ दिनाङ्के ज्ञापितं यत् यूरोपीयसङ्घस्य उपरि उल्लिखितानां अस्थायीशुल्कानां घोषणायाः पूर्वं बीएमडब्ल्यू-संस्थायाः विद्युत्वाहनानि चीनदेशे एव उत्पादितानि आसन्MINI क्यूप्रा तवास्कन् तथा फोक्सवैगनस्य सीट् ब्राण्ड् कारः यूरोपीयसङ्घस्य नमूनाविश्लेषणे न समाविष्टः, यस्य अर्थः अस्ति यत् ते स्वयमेव सर्वोच्चशुल्कस्तरं प्राप्नुयुः। उद्योगस्य अन्तःस्थजनाः ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदन् यत् यदि चीनदेशे एताः विदेशीयाः कारकम्पनयः यूरोपीयसङ्घस्य अन्वेषणस्य प्रतिक्रियां दातुं असफलाः भवन्ति, यूरोपीयसङ्घं प्रति नमूनाप्रश्नावली च प्रस्तूयन्ते तर्हि तेषां वर्गीकरणं असहकारनिर्मातृरूपेण भविष्यति, सर्वोच्चकरदरः च प्रयुक्तः भविष्यति।

यदि सौदाः भवति तर्हि चीनीयविद्युत्वाहनशुल्केषु यूरोपीयसङ्घस्य प्रथमः सम्झौता भविष्यति, परन्तु यूरोपस्य अन्येषां केषाञ्चन शीर्षस्थानानां वाहननिर्मातृणां क्षतिः भविष्यति यतोहि ते चीनदेशे अपि काराः निर्माय यूरोपदेशे आयातयन्ति।इदानीं अमेरिकी विद्युत्कारनिर्मातारःटेस्लापृथक् करदरगणना आवश्यकी भवति।

जर्मनीदेशस्य "Frankfurter Allgemeine Zeitung" इत्यनेन १६ तमे दिनाङ्के टिप्पणी कृता यत् व्यापारनीतिविषये चीनविरुद्धं यूरोपीयसङ्घस्य कार्याणि किञ्चित् निराशाजनकाः सन्ति तथा च असफलतायाः प्रतीकाः सन्ति "यूरोपीयसङ्घः चीनस्य मन्दीकरणाय पूर्वस्मात् अपेक्षया अधिकं सक्रियरूपेण विद्यमानसंरक्षणसाधनानाम् उपयोगं कुर्वन् अस्ति।

चीनविश्वव्यापारसङ्गठनस्य अनुसन्धानसङ्घस्य उपाध्यक्षः हुओ जियाङ्गुओ ग्लोबल टाइम्स् इति संवाददात्रे अवदत् यत् यूरोपीयसङ्घस्य अन्तः विशेषतः जर्मनीदेशात् आह्वानस्य सन्तुलनार्थं यूरोपीयसङ्घः जर्मनकम्पनीद्वयस्य प्रयोज्यकरदराणि समायोजयितुं शक्नोति। सः मन्यते यत् चीनीयवाहनानां विषये अनुदानविरोधी अन्वेषणस्य विषये चीन-यूरोपयोः मध्ये अद्यापि “कार्यस्य स्थानं, नीतीनां सन्तुलनार्थं च स्थानं” अस्ति सः अवदत् यत् नवम्बरमासे यूरोपीयसङ्घः अन्तिमनिर्णयं न करोति तावत् अद्यापि त्रयः मासाः अधिकाः सन्ति । " " .