समाचारं

टोक्योनगरे "प्रशांतद्वीपदेशानां शिखरसम्मेलनं" उद्घाटितम् "अधिकांशः भागं गृह्णन्तः देशाः चीनदेशस्य विषये दुष्टं वक्तुं न इच्छन्ति।"

2024-07-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[जापानदेशे ग्लोबल टाइम्स् संवाददाता युए लिन्वेई ग्लोबल टाइम्सस्य संवाददाता Xing Xiaojing Wang Ying] "दशमं प्रशान्तद्वीपदेशानां शिखरसम्मेलनं" १८ प्रशान्तद्वीपदेशानां क्षेत्राणां च नेतारः उपस्थिताः आसन् तथा च जापानदेशः १६ दिनाङ्के टोक्योनगरे उद्घाटितः, ततः त्रयः दिवसाः यावत् चलितवान्। १७ दिनाङ्के जापानस्य "असाही शिम्बन्" इति प्रतिवेदनानुसारं जापानस्य प्रधानमन्त्री फुमियो किशिदा इत्यनेन केषाञ्चन प्रशान्तद्वीपदेशानां नेतारणाम् द्विपक्षीयवार्तायां जापानदेशः "प्रशान्तद्वीपीयदेशैः सह सम्बन्धं अधिकं सुदृढं करिष्यति" इति बोधयति स्म जापानस्य "मैनिची शिम्बुन्" इत्यनेन स्पष्टतया उक्तं यत् प्रशान्तद्वीपदेशेषु चीनस्य वर्धमानप्रभावेन जापानदेशः "संकटस्य भावः" प्राप्तः, जापानदेशः च क्षेत्रे सह सहकार्यं सुदृढं कर्तुं आशास्ति। जापानदेशस्य र्युकोकुविश्वविद्यालये अर्थशास्त्रविभागस्य प्राध्यापिका मत्सुशिमा ताइशेङ्ग् इत्यनेन १७ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे उक्तं यत् जापानीसर्वकारस्य कार्याणि चीनदेशस्य प्रशान्तद्वीपदेशानां च सम्बन्धं दुर्बलं कर्तुं न शक्नुवन्ति।

जापानस्य क्योडो न्यूज एजेन्सी इत्यस्य अनुसारं फुमियो किशिडा १७ दिनाङ्के पलाऊ, फिजी, समोआ इत्यादीनां सप्तप्रशान्तद्वीपदेशानां नेतारैः सह मिलितवान् १७ दिनाङ्के सायंकाले फुमियो किशिदा इत्यनेन सह टोक्यो राज्यस्य अतिथिगृहे उपस्थितानां मनोरञ्जनाय रात्रिभोजनस्य आयोजनं कृतम् । क्योडो न्यूज इत्यनेन उक्तं यत् शिखरसम्मेलने १८ दिनाङ्के सुरक्षायाः अर्थव्यवस्थायाः च चर्चायै पूर्णसभा भविष्यति, तस्मिन् समये नेताभिः संयुक्तवक्तव्यं संयुक्तकार्ययोजना च निर्गतं भविष्यति। तदतिरिक्तं किशिदा फुमियो आगामिषु वर्षत्रयेषु प्रशान्तद्वीपदेशेभ्यः ६० अरब येन् (प्रायः २.८ अरब युआन्) अधिकं साहाय्यं दातुं योजनां करोति

केचन मन्यन्ते यत् अस्मिन् शिखरसम्मेलने पलाऊ-राष्ट्रपतिः व्हिप्स् प्रशान्तद्वीपदेशानां कतिपयेषु नेतासु अन्यतमः आसीत् यः चीनदेशस्य विषये "चिन्ता" प्रकटयितुं "चीन-धमकी" अतिशयोक्तिं कर्तुं च जापान-देशेन सह सार्वजनिकरूपेण सहकार्यं कृतवान् वस्तुतः शिखरसम्मेलनस्य आरम्भात् पूर्वं पलाऊ-राष्ट्रपतिभवनस्य सुरक्षासमन्वयिका जेनिफर एन्सनः जापानप्रसारणसङ्घस्य टीवी-सञ्चारमाध्यमेन साक्षात्कारे अवदत् यत् - "शिखरसम्मेलने उपस्थितानां अधिकांशसदस्यानां चीनदेशेन सह निकटसम्बन्धः अस्ति, ते दुष्टं वक्तुं न इच्छन्ति चीनस्य विषये वस्तूनि।"

जापानस्य "सन्केई शिम्बुन्" इत्यनेन १६ तमे दिनाङ्के विश्लेषणं कृतम् यत् यथा यथा चीन-अमेरिका-सहिताः विश्वस्य देशाः स्वकारणात् अस्मिन् क्षेत्रे अधिकं संलग्नाः भवन्ति तथा तथा प्रशान्तद्वीपदेशाः सम्प्रति सन्तुलितं कूटनीतिं, जापानेन सह तेषां सम्बन्धान् च अन्वेष्टुं प्रयतन्ते "अपूर्वं परायापनम्" दर्शितवन्तः । समाचारानुसारं शिखरसम्मेलनात् पूर्वं वानुअतु-सोलोमनद्वीपयोः नेतारः क्रमशः चीनदेशं गतवन्तः ।

"जापानः अस्याः समागमस्य माध्यमेन प्रशान्तद्वीपदेशैः सह सैन्यसम्बन्धं गभीरं कर्तुं आशास्ति यत् पूर्वस्मात् अपि अधिकं जापानीसर्वकारः प्रशान्तद्वीपदेशेषु आत्मरक्षाबलानाम् विस्तारं कर्तुं प्रयतते तथा च तट रक्षकस्य प्रभावः, परन्तु एतानि कार्याणि न केवलं प्रशान्तद्वीपदेशेभ्यः वास्तविकसुरक्षाप्रतिश्रुतिं आनेतुं असफलाः भविष्यन्ति, अपितु तस्य स्थाने जापान, अमेरिका इत्यादीनां देशानाम् वास्तविकनियन्त्रणं क्षेत्रे सुदृढं करिष्यन्ति, तान् खतरनाकस्थितौ धकेलिष्यन्ति च।

मात्सुशिमा ताइशेङ्गः ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् वस्तुतः प्रशान्तद्वीपदेशाः तथाकथितस्य "चीन-धमकी" इत्यस्य विषये सर्वथा चिन्तां न कुर्वन्ति यत् फुकुशिमा-परमाणुविद्युत्संस्थानस्य दूषितजलस्य कथं निवारणं कर्तव्यम् इति तेषां ध्यानं वर्तते, अस्मिन् च किमपि नास्ति to do with जापानीसर्वकारस्य प्रथाः प्रस्तावाः च विरोधाभासयुक्ताः सन्ति। सः प्रशान्तद्वीपदेशेभ्यः कूटनीतिकसम्बन्धानां विकासः कथं करणीयः, केभिः देशैः सह आर्थिकव्यापारसहकार्यं कर्तव्यमिति स्वतन्त्रविकल्पानां अधिकारः भवितुमर्हति इति बोधयति स्म